📜

पत्थनादीपनीगाथा

२४२.

अस्मिं च पुब्बेपि च अत्तभावे,

सब्बेहि पुञ्ञेहि मया कतेहि;

पूजाविधानेहि च सञ्ञमेहि,

भवे भवे पेमनियो भवेय्यं.

२४३.

सद्धा हिरोत्तप्पबहुस्सुतत्तं,

परक्कमो चेव सतिस्समाधि;

निब्बेधभागी वजिरूपमाति,

पञ्ञा च मे सिज्झतु याव बोधिं.

२४४.

रागञ्च दोसञ्च पहाय मोहं,

दिट्ठिञ्च मानं विचिकिच्छितञ्च;

मच्छेरेइस्सामलविप्पहीनो,

अनुद्धतो अच्चपलो भवेय्यं.

२४५.

भवेय्यहं केनचि नप्पसेय्हो,

भोगो च दिन्नेहि पटेहि;

भोगो च कायो च ममेस लद्धो,

परूपकाराय भवेय्यं नून.

२४६.

धम्मेना मालापितरो भरेय्यं,

वुड्ढपचायी च बहूपकारी;

ञातीसु मित्तेसु सपत्तकेसु,

वुड्ढिं करेय्यं हितमत्तनो च.

२४७.

मेत्तेय्यनाथं उपसङ्कमित्वा,

तस्सत्तभावं अभिपूजयित्वा;

लद्धान वेय्याकरणं अनूनं,

बुद्धो अयं हेस्सतिनागतेसु.

२४८.

लोकेन केनापि अनुपलित्तो,

दाने रतो सीलगुणे सुसाण्ठितो;

नेक्खम्मभागि वरञाणलाभी,

भवेय्यहं थामबलुपपन्नो.

२४९.

सीसं समंसमं मम हत्थपादे,

संछिनदमानेपि करेय्यखन्तिं;

सच्चे ठितो कालुमधिट्ठिते व,

मेत्तायुपेक्खाय युतो भवेय्यं.

२५०.

महापरिच्चागं कत्वा पञ्च,

सम्बोधिमग्गं अविराधयन्तो;

छेत्वा किलेसे चितपञ्चमारो,

बुद्धो भविस्सामि अनागतेसु.