📜
पत्थनादीपनीगाथा
अस्मिं च पुब्बेपि च अत्तभावे,
सब्बेहि पुञ्ञेहि मया कतेहि;
पूजाविधानेहि च सञ्ञमेहि,
भवे भवे पेमनियो भवेय्यं.
सद्धा हिरोत्तप्पबहुस्सुतत्तं,
परक्कमो चेव सतिस्समाधि;
निब्बेधभागी वजिरूपमाति,
पञ्ञा च मे सिज्झतु याव बोधिं.
रागञ्च दोसञ्च पहाय मोहं,
दिट्ठिञ्च मानं विचिकिच्छितञ्च;
मच्छेरेइस्सामलविप्पहीनो,
अनुद्धतो अच्चपलो भवेय्यं.
भवेय्यहं केनचि नप्पसेय्हो,
भोगो च दिन्नेहि पटेहि;
भोगो च कायो च ममेस लद्धो,
परूपकाराय भवेय्यं नून.
धम्मेना मालापितरो भरेय्यं,
वुड्ढपचायी च बहूपकारी;
ञातीसु मित्तेसु सपत्तकेसु,
वुड्ढिं करेय्यं हितमत्तनो च.
मेत्तेय्यनाथं उपसङ्कमित्वा,
तस्सत्तभावं अभिपूजयित्वा;
लद्धान वेय्याकरणं अनूनं,
बुद्धो अयं हेस्सतिनागतेसु.
लोकेन केनापि अनुपलित्तो,
दाने रतो सीलगुणे सुसाण्ठितो;
नेक्खम्मभागि वरञाणलाभी,
भवेय्यहं थामबलुपपन्नो.
सीसं समंसमं मम हत्थपादे,
संछिनदमानेपि करेय्यखन्तिं;
सच्चे ठितो कालुमधिट्ठिते व,
मेत्तायुपेक्खाय युतो भवेय्यं.
महापरिच्चागं कत्वा पञ्च,
सम्बोधिमग्गं अविराधयन्तो;
छेत्वा किलेसे चितपञ्चमारो,
बुद्धो भविस्सामि अनागतेसु.