📜

अनञ्ञसाधारणदीपनीगाथा

.

अब्भुग्गता यस्स गुणा अनन्ता,

तिबुद्धखेत्तेकदिवाकरोति;

जानाति सो लोकमिमं परञ्च,

सचेतनञ्चेव अचेतनञ्च;

सकस्स सन्तानगतं परेसं,

ब्यतीतमप्पत्तकमत्रभूतं.

.

अनन्तसत्तेसु च लोकधातुसु,

एकोव सब्बेपि समा न तेन;

दिसासु पुब्बादिसु चक्कवाळा,

सहस्ससङ्खायपि अप्पमेय्या;

ये तेसु देवा मनुजा च ब्रह्मा,

एकत्थ सङ्गम्म हि मन्तयन्ता.

.

अनादिकालागतनामरूपिनं,

यथासकं हेतुफलत्तवुत्तिनं;

तब्भावभावित्तमसम्भुणन्ता,

नानाविपल्लासमनुपविट्ठा.

१०.

कम्मप्पवत्तिञ्च फलप्पवत्तिं,

एकत्तनानत्तनिरीहधम्मतं;

विञ्ञत्तिसन्तानघनेन छन्नतो,

सिवञ्जसं नो भणितुं समत्था.

११.

एको व सो सन्तिकरो पभङ्करो,

सङ्खाय ञेय्यानि असेसितानि;

तेसञ्हि मज्झे परमासम्भीवदं,

सिवञ्जसं दीपयितुं समत्थो.

१२.

सो गोतमो सक्यसुतो मुनिन्दो,

सब्बस्स लोकस्स पदीपभूतो;

अनन्तसत्ते भवबन्धनम्हा,

मोचेसि कारुञ्ञफलानुपेक्खी.