📜
अनञ्ञसाधारणदीपनीगाथा
अब्भुग्गता यस्स गुणा अनन्ता,
तिबुद्धखेत्तेकदिवाकरोति;
जानाति सो लोकमिमं परञ्च,
सचेतनञ्चेव अचेतनञ्च;
सकस्स सन्तानगतं परेसं,
ब्यतीतमप्पत्तकमत्रभूतं.
अनन्तसत्तेसु च लोकधातुसु,
एकोव सब्बेपि समा न तेन;
दिसासु पुब्बादिसु चक्कवाळा,
सहस्ससङ्खायपि अप्पमेय्या;
ये तेसु देवा मनुजा च ब्रह्मा,
एकत्थ सङ्गम्म हि मन्तयन्ता.
अनादिकालागतनामरूपिनं,
यथासकं हेतुफलत्तवुत्तिनं;
तब्भावभावित्तमसम्भुणन्ता,
नानाविपल्लासमनुपविट्ठा.
कम्मप्पवत्तिञ्च फलप्पवत्तिं,
एकत्तनानत्तनिरीहधम्मतं;
विञ्ञत्तिसन्तानघनेन छन्नतो,
सिवञ्जसं नो भणितुं समत्था.
एको व सो सन्तिकरो पभङ्करो,
सङ्खाय ञेय्यानि असेसितानि;
तेसञ्हि मज्झे परमासम्भीवदं,
सिवञ्जसं दीपयितुं समत्थो.
सो गोतमो सक्यसुतो मुनिन्दो,
सब्बस्स लोकस्स पदीपभूतो;
अनन्तसत्ते भवबन्धनम्हा,
मोचेसि कारुञ्ञफलानुपेक्खी.