📜
अभिनीहारदीपनीगाथा
वदेथ तस्सीध अनप्पकं गुणं,
न तेन तुल्यो परमो च विज्जति;
किं तं गुणं तं सदिसेन दिन्नं,
सयंकतं किन्नु अधिच्चलद्धं.
नाधिच्चलद्धं न च पुब्बबुद्धा,
ब्रह्मादिनं सम्मुतिया बहूनं;
सयंकतेनेव अनोपमेन,
दानादिना लद्धमिदं विपाकं.
इतो चतुन्नं असङ्खियानं,
सतंसहस्सानधिकानमत्थके;
कप्पे अतीतम्हि सुमेधतापसो,
वेहायसं गच्छति इद्धिया तदा.
दिपङ्करो नाम जिनो ससङ्घो,
रम्मं पुरं याति विरोचमानो;
मनुस्सदेवेहिभिपूजियन्तो,
सहस्सरंसि विय भाणुमा नभे.
तस्सञ्जसं कातुबहुस्सहानं,
बुद्धोति सुत्वा सुमनो पतीतो;
ममज्ज देहं पनिमस्स दत्वा,
बुद्धो अहं हेस्समनागतेदिसो.
तस्मिञ्जसे कन्दरतम्हि पङ्के,
कत्वान सेतुं सयि सो सदेहं;
बुद्धो अयं गच्छतु पिट्ठिया ममं,
बोधिस्सचे हेस्सति मे अनागते.
उस्सीसकं याति जिनो हि तस्स,
अज्झासयो सिज्झतिमस्सनागते;
ञत्वान ब्याकासि असेसतो हि,
बुद्धो अयं हेस्सतिनागतेसु.
सुत्वान पत्तो व महाभिसेकं,
लद्धं व बोधिं समनुस्सरन्तो;
पूजेत्वा याते मुनिदेवमानुसे,
उट्ठाय सो सम्मसि पारमी दस.
दळ्हं गहेत्वा समतिंसपारमी,
सिक्खत्तयञ्चस्स जिनस्स सन्तिके;
कातुं समत्थो पि भवस्स पारं,
सत्तेसु कारुञ्ञबला भवं गतो.
उप्पन्नुप्पन्नके सो जिनवरमतुले पूजयित्वा असेसं बुद्धो एसो हि ओसो भवति नियमतो ब्याकतो तेहि तेहि तेसं तेसं जिनानं अचनमनुपमं पूजयित्वा सिरेन,
तं तं दुक्खं सहित्वा सकलगुणददं पारमी पूरयित्थ.