📜

बोधिसम्भारदीपनीगाथा

२३.

सो दुक्खखिन्नजनदस्सनदुक्खखिन्नो,

कारुञ्ञमेव जनताय अकासि निच्चं;

तेसं हि मोचनमुपायमिदन्ति ञत्वा,

तादीपराधमपि अत्तनि रोपयी सो.

२४.

दानादिनेकवरपारमिसागरेसु,

ओगाळ्हतायपि पदुट्ठजनेन दिन्नं;

दुक्खं तथा अतिमहन्ततरम्पि किञ्चि,

नाञ्ञासि सत्तहितमेवेअ गवेसयन्तो.

२५.

छेत्वान सीसं हि सकं ददन्तो,

मंसं पचित्वान सकं ददन्तो;

सो चत्तगत्तो पणिधानकाले,

दुट्ठस्स किं दुस्सति छेदनेन.

२६.

एवं अनन्तमपि जातिसतेसु दुक्खं,

पत्वान सत्तहितमेव गवेसयन्तो;

दीपङ्करे गहितसीलसमाधिपञ्ञं,

पालेसि याव सकबोधितले सुनिट्ठो.

२७.

यदाभिनीहारमका सुमेधो,

यदा च मद्दिं अददा सिविन्दो;

एत्थन्तरे जातिसु किञ्चिपेकं,

निरत्थकं नो अगमासि तस्स.

२८.

महासमुद्दे जलबिन्दुतोपि,

तदन्त्रे जाति अनप्पका व;

निरन्तरं पूरितपारमीनं,

कथं पमाणं उपमा कुहिं वा.

२९.

यो मग्गपस्से मधुरम्बबीजं,

छायाफलत्थाय महाजनानं;

रोपेसि तस्मिं हि खणेव तेन,

छायाफले पुञ्ञमलद्धमुद्धं.

३०.

तथेव संसारपथे जनानं,

हिताय अत्तनमभिरोपितक्खणे;

सिद्धं व पुञ्ञूपरि तस्स तस्मिं,

धनङ्गजीवं पि हरन्ति ये ये.

३१.

सो सागरे जलधिकं रुहिरं अदासि,

भूमापराजिय समंसमदासि दानं;

मेरुप्पमाणमधिकञ्च समोळिसीसं,

खे तारकाधिकतरं नयनं अदासि.