📜
बोधिसम्भारदीपनीगाथा
सो दुक्खखिन्नजनदस्सनदुक्खखिन्नो,
कारुञ्ञमेव जनताय अकासि निच्चं;
तेसं हि मोचनमुपायमिदन्ति ञत्वा,
तादीपराधमपि अत्तनि रोपयी सो.
दानादिनेकवरपारमिसागरेसु,
ओगाळ्हतायपि पदुट्ठजनेन दिन्नं;
दुक्खं तथा अतिमहन्ततरम्पि किञ्चि,
नाञ्ञासि सत्तहितमेवेअ गवेसयन्तो.
छेत्वान सीसं हि सकं ददन्तो,
मंसं पचित्वान सकं ददन्तो;
सो चत्तगत्तो पणिधानकाले,
दुट्ठस्स किं दुस्सति छेदनेन.
एवं अनन्तमपि जातिसतेसु दुक्खं,
पत्वान सत्तहितमेव गवेसयन्तो;
दीपङ्करे गहितसीलसमाधिपञ्ञं,
पालेसि याव सकबोधितले सुनिट्ठो.
यदाभिनीहारमका सुमेधो,
यदा च मद्दिं अददा सिविन्दो;
एत्थन्तरे जातिसु किञ्चिपेकं,
निरत्थकं नो अगमासि तस्स.
महासमुद्दे जलबिन्दुतोपि,
तदन्त्रे जाति अनप्पका व;
निरन्तरं पूरितपारमीनं,
कथं पमाणं उपमा कुहिं वा.
यो मग्गपस्से मधुरम्बबीजं,
छायाफलत्थाय महाजनानं;
रोपेसि तस्मिं हि खणेव तेन,
छायाफले पुञ्ञमलद्धमुद्धं.
तथेव संसारपथे जनानं,
हिताय अत्तनमभिरोपितक्खणे;
सिद्धं व पुञ्ञूपरि तस्स तस्मिं,
धनङ्गजीवं पि हरन्ति ये ये.
सो सागरे जलधिकं रुहिरं अदासि,
भूमापराजिय समंसमदासि दानं;
मेरुप्पमाणमधिकञ्च समोळिसीसं,
खे तारकाधिकतरं नयनं अदासि.