📜

विजायनमङ्गलदीपनीगाथा

३६.

सा पुण्णगब्भा दसमासतो परं,

गन्त्वान फुल्लं वरलुम्बिनीवनं;

ठिता गहेत्वा वरसालसाखं,

विजायि तं पुत्तवरं सुखेन.

३७.

तदा सहस्सीदसलोकधातुसु,

देवा च नागा असुरा च यक्खा;

नानादिसा मङ्गलचक्कवाळं,

सुमङ्गलं मङ्गलमागमिंसु.

३८.

अनेकसाखञ्च सहस्समण्डलं,

छत्तं मरू धारयुमन्तलिक्खे;

सुवण्णदण्डा विपतन्ति चामरा,

खज्जिंसु भेरी च नदिंसु सङ्खा.

३९.

मलेनकेनापि अनूपलित्तो,

ठितो व पादानि पसारयन्तो;

कथी व धम्मासनतोतरन्तो,

जातो यथादिच्चवरो नभम्हा.

४०.

खीणासवा ब्रह्मगणोपगन्त्वा,

सुवण्णजालेन पटिग्गहेसुं;

ततो च देवाजिनचम्मकेन,

ततो दुकूलेन च तं मनुस्सा.

४१.

तेसं पि हत्था वरभूमियं ठितो,

दिसा विलोकेसि सब्बा समन्ततो;

वदिंसु देवा पि च ब्रह्मकायिका,

तया समो कत्थचि नत्थि उत्तरो.

४२.

गन्त्वान उत्तरं सत्त पदवारेहि विक्कमो,

सीहनादं नदी तेसं देवतानं हि सावयं.

४३.

ततो पुत्तं गहेत्वान गता माता सकङ्घरं,

माता सत्तमियं गन्त्वा देअपुत्तत्तमागमि.

४४.

ते ब्रह्मणा पञ्चमियं सुभुत्ता,

नामं गहेतुं वरलक्खणानि;

दिस्वान एकङ्गुलिमुक्खिपिंसु,

बुद्धो अयं हेस्सति वीतरागो.

४५.

जिण्णञ्च दिस्वा ब्याधिकं मतञ्च,

अव्हायितं पब्बजितञ्च दिस्वा;

ओहाय पब्बज्जमुपेति कामे,

बुद्धो अयं हेस्सति वीतरागो.