📜
नेक्खम्मज्झासयदीपनीयमकगाथा
नमो तस्स यतो महिमतो यस्स तमो न
दिस्वा निमित्तानि मदच्छिदानि,
थीनं विरूपानि रतच्छिदानि;
पापानि कम्मानि सुखच्छिदानि,
लद्धानि ञाणानि भवच्छिदानि.
पदित्तगेहा विय भेरवं रवं,
रवं सम्मुट्ठाय गतो महेसि;
महेसिमोलोकियपुत्तमत्तनो,
तनोसि नो पेममहोघमत्तनो.
उम्मारउम्मारगतुद्धरित्वा,
पदं पदं यातनरासभस्स;
अलं अलंकारतरेन गन्तुं,
मती मतीवेतिमनङ्गभङ्गे.
उम्मारउम्मारगतो महेसि,
अनङ्गभङ्गं समचिन्तयित्थ;
किं मे जरामच्चुमुखे ठितस्स,
न मे वसे कामवसे ठितस्स.
कामेन कामेन न साध्यमोक्खं,
मानेन मानेन ममत्थि किञ्चि;
मारो ससेनो हि अवारणीयो,
यन्तेन उच्छुं विय मद्दती मं.
आदित्तमुयातपयातमूनं,
अताणालेणासरणे जने ते;
दिस्वान दिस्वान सिवं मया ते,
कामेन कामेन कथं विनेय्य.
विज्जाविज्जाय चुतञ्चुपेतं,
असारसारूपगतञ्जनं जनं;
विज्जायविज्जाय युतो चुतोहं,
पहोमि तारेतुमसङ्गहो गतो.
मग्गन्ति नो दिट्ठिगतापवग्गं,
अग्गा ति तेवाहु जना समग्गा;
नग्गं अहो मोहतमस्स वग्गं,
वग्गं हनिस्सामि तमग्गमग्गा.
पसेय्हकारेन असेय्हदुक्खं,
जना जनेन्तीह जनानमेव;
पसेय्हकारेना असेय्हदुक्खं,
पापं न जानन्ति ततो निदानं.
ते ओघयोगासवसंकिलेसा,
तमेव नासेन्ति ततो समुट्ठिता;
एकन्तिकं जाति जरा च मच्चु,
निरन्तरं तं ब्यसनञ्चनेकं.
चीरं किलेसानसमुज्जलन्तं,
दिस्वान सत्तानुसयं सयम्भू;
साधेमि बोधिं विनयामि सत्ते,
पच्छापि पस्सामि सुतं सुतन्तं.
तं दिब्बचक्कं खुरचक्कमालं,
रज्जं ससारज्जसमज्जमज्जं;
ते बन्धवा बन्धनमागता परे,
सुतो पसूतोयमनङ्गदूतो.
समुज्जलन्तं वसती सतीसिरी,
सिरीसपागारमिदं महाविसं;
दद्दल्लमाना युवती वतीमा,
सकण्टकायेव समञ्जसञ्जसे.
यस्सा विराजितसिरी सिरियापि नत्थि,
तस्सावलोकिय न तित्तिवसानमत्थि;
गच्छामि हन्द तवनङ्ग सिरप्पभेदं,
मत्तेभकुम्भुपरि सीहविलासगामिं.
भो भो अनङ्गसुचिर पि पनुण्णबाण,
बाणानि संहर पनुण्णमितो निरोध;
रोधेन चापदगतो मनसो न सोच,
सोचं तवप्पनवलोकिय यामि सन्तिं.
रती रती कामगुणे विवेके,
अलं अलन्तेव विचिन्तयन्तो;
मनं मनङ्गालयसम्पदालयं,
तहिं तहिं दिट्ठबाला व पक्कमि.