📜

नेक्खम्मज्झासयदीपनीयमकगाथा

नमो तस्स यतो महिमतो यस्स तमो न

४९.

दिस्वा निमित्तानि मदच्छिदानि,

थीनं विरूपानि रतच्छिदानि;

पापानि कम्मानि सुखच्छिदानि,

लद्धानि ञाणानि भवच्छिदानि.

५०.

पदित्तगेहा विय भेरवं रवं,

रवं सम्मुट्ठाय गतो महेसि;

महेसिमोलोकियपुत्तमत्तनो,

तनोसि नो पेममहोघमत्तनो.

५१.

उम्मारउम्मारगतुद्धरित्वा,

पदं पदं यातनरासभस्स;

अलं अलंकारतरेन गन्तुं,

मती मतीवेतिमनङ्गभङ्गे.

५२.

उम्मारउम्मारगतो महेसि,

अनङ्गभङ्गं समचिन्तयित्थ;

किं मे जरामच्चुमुखे ठितस्स,

न मे वसे कामवसे ठितस्स.

५३.

कामेन कामेन न साध्यमोक्खं,

मानेन मानेन ममत्थि किञ्चि;

मारो ससेनो हि अवारणीयो,

यन्तेन उच्छुं विय मद्दती मं.

५४.

आदित्तमुयातपयातमूनं,

अताणालेणासरणे जने ते;

दिस्वान दिस्वान सिवं मया ते,

कामेन कामेन कथं विनेय्य.

५५.

विज्जाविज्जाय चुतञ्चुपेतं,

असारसारूपगतञ्जनं जनं;

विज्जायविज्जाय युतो चुतोहं,

पहोमि तारेतुमसङ्गहो गतो.

५६.

मग्गन्ति नो दिट्ठिगतापवग्गं,

अग्गा ति तेवाहु जना समग्गा;

नग्गं अहो मोहतमस्स वग्गं,

वग्गं हनिस्सामि तमग्गमग्गा.

५७.

पसेय्हकारेन असेय्हदुक्खं,

जना जनेन्तीह जनानमेव;

पसेय्हकारेना असेय्हदुक्खं,

पापं न जानन्ति ततो निदानं.

५८.

ते ओघयोगासवसंकिलेसा,

तमेव नासेन्ति ततो समुट्ठिता;

एकन्तिकं जाति जरा च मच्चु,

निरन्तरं तं ब्यसनञ्चनेकं.

५९.

चीरं किलेसानसमुज्जलन्तं,

दिस्वान सत्तानुसयं सयम्भू;

साधेमि बोधिं विनयामि सत्ते,

पच्छापि पस्सामि सुतं सुतन्तं.

६०.

तं दिब्बचक्कं खुरचक्कमालं,

रज्जं ससारज्जसमज्जमज्जं;

ते बन्धवा बन्धनमागता परे,

सुतो पसूतोयमनङ्गदूतो.

६१.

समुज्जलन्तं वसती सतीसिरी,

सिरीसपागारमिदं महाविसं;

दद्दल्लमाना युवती वतीमा,

सकण्टकायेव समञ्जसञ्जसे.

६२.

यस्सा विराजितसिरी सिरियापि नत्थि,

तस्सावलोकिय न तित्तिवसानमत्थि;

गच्छामि हन्द तवनङ्ग सिरप्पभेदं,

मत्तेभकुम्भुपरि सीहविलासगामिं.

६३.

भो भो अनङ्गसुचिर पि पनुण्णबाण,

बाणानि संहर पनुण्णमितो निरोध;

रोधेन चापदगतो मनसो न सोच,

सोचं तवप्पनवलोकिय यामि सन्तिं.

६४.

रती रती कामगुणे विवेके,

अलं अलन्तेव विचिन्तयन्तो;

मनं मनङ्गालयसम्पदालयं,

तहिं तहिं दिट्ठबाला व पक्कमि.