📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
चूळगन्थवंसपाळि
१. पिटकत्तयपरिच्छेदो
नमस्सेत्वान सम्बुद्धं, अग्गवंसवरंवरं;
नत्वान धम्मं बुद्धजं, सङ्घञ्चापिनिरङ्गणं.
गन्थवंसम्पि निस्साय, गन्थवंसं पकथिस्सं;
तिपेटकसमाहारं, साधुनं जङ्घदासकं.
विमतिनोदनमारम्भं, तं मे सुणाथ साधवो;
सब्बम्पि बुद्धवचनं, विमुत्ति च सहेतुकं.
होति एकविधंयेव, तिविधं पिटकेन च;
तञ्च सब्बम्पि केवलं, पञ्चविधं निकायतो.
अङ्गतो च नवविधं, धम्मक्खन्धगणनतो;
चतुरासीति सहस्स, धम्मक्खन्धपभेदनन्ति.
कथं पिटकतो पिटकञ्हि तिविधं होति?
विनयपिटकं, अभिधम्मपिटकं सुत्तन्तपिटकन्ति. तत्थ कतमं विनय पिटकं? पाराजिककण्डं, पाचित्तियकण्डं, महावग्गकण्डं, चुल्लवग्गकण्डं, परिवारकण्डन्ति. इमानि कण्डानि विनयपिटकं नाम.
कतमं अभिधम्मपिटकं? धम्मसङ्गणी-पकरणं, विभङ्ग-पकरणं, धातुकथा-पकरणं, पुग्गलपञ्ञत्ति-पकरणं, कथावत्थु-पकरणं, यमक-पकरणं, पट्ठान-पकरणन्ति. इमानि सत्त पकरणानि अभिधम्मपिटकं नाम. कतमं सुत्तन्तपिटकं? सीलक्खन्धवग्गादिकं, अवसेसं बुद्धवचनं सुत्तन्तपिटकं नाम.
कथं निकायतो? निकाया पञ्च विधा होन्ति. दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति.
तत्थ कतमो दीघ-निकायो? सीलक्खन्धवग्गो, महावग्गो, पाथिकवग्गोति, इमे तयो वग्गा दीघनिकायो नाम. इमेसु तीसु वग्गेसु, चतुतिंस वग्गानि च होन्ति. [चतुतिंसेव सुत्तन्ता, सीलक्खन्धवग्गादिका, यस्स भवन्ति सो येव दीघनिकाय नाम होति.]
कतमो मज्झिमनिकायो? मूलपण्णासो, मज्झिमपण्णासो, उपरिपण्णासोति, इमे तयो पण्णासा मज्झिमनिकायो नाम. इमेसु तीसु पण्णासेसु द्वेपञ्ञासाधिक-सुत्त-सतानि होन्ति [दियड्ढसतसुत्तन्ता, द्वि सुत्तं यस्स सन्तिसो, मज्झिमनिकायो नामो मूलपण्णासमादि होति.]
कतमो संयुत्तनिकायो? सगाथावग्गो, निदानवग्गो, खन्धकवग्गो, सळायतनवग्गो, महावग्गोति, इमे पञ्च वग्गा संयुत्तनिकायो नाम. इमेसु पञ्चसु वग्गेसु द्वासट्ठिसुत्तसत्तसताधिकसत्त-सुत्तसहस्सानि होन्ति. [द्वासट्ठि-सत्त-सतानि, सत्तसहस्सकानि च.] सुत्तानि यस्स होन्ति सो, सगाथादिकवग्गको, संयुत्तनिकायो नामो वेदितब्बो च विञ्ञूनाति.
कतमो अङ्गुत्तरनिकायो? एक्कनिपातो, दुक्कनिपातो, तिक्कनिपातो, चतुक्कनिपातो, पञ्चकनिपातो, छक्कनिपातो, सत्तकनिपातो, अट्ठकनिपातो, नवकनिपातो, दसकनिपातो, एकादसनिपातोति, इमे एकादस निपाता अङ्गुत्तरनिकायो नाम. इमेसु एकादस निपातेसु सत्त-पञ्ञास-पञ्च-सताधिकनव-सुत्त-सहस्सानि होन्ति. [नवसुत्तसहस्सानि, पञ्चसतमत्तानि च, सत्तपञ्ञासाधिकानि, सुत्तानि यस्स होन्ति सो, अङ्गुत्तरनिकायोति, एक्कनिपातकादिकोति.]
कतमो खुद्दकनिकायो? खुद्दकपाठो, धम्मपदं, उदानं, इतिवुत्तकं, सुत्तनिपातो, विमानवत्थु, पेतवत्थु, थेरकथा, थेरीकथा, जातकं, महानिद्देसो, पटिसम्भिदामग्गो, अपदानं, बुद्धवंसो, चरियापिटकं, विनयपिटकं, अभिधम्मपिटकन्ति. इमेसु सत्तरससु गन्थेसु अनेकानि सुत्त-सहस्सानि होन्ति. [अनेकानि सुत्त-सहस्सानि, निद्दिट्ठानि महेसिना, निकाये पञ्चमे इमे, खुद्दके इति विसुतेति.]
कथं अङ्गतो अङ्गहि नव विधं होति? सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति, नवप्पभेदं होति. तत्थ उभतो विभङ्गनिद्देसखन्धकपरिवारा, सुत्तनिपाते, मङ्गलसुत्त, रतनसुत्त, तुवट्टकसुत्तानि. अञ्ञम्पि सुत्तनामकं तथागतवचनं, सुत्तन्ति वेदितब्बं. सब्बं सगाथकं गेय्यन्ति वेदितब्बं. विसेसनसंयुत्तके सकलोपि सगाथकवग्गो, सकलं अभिधम्मपिटकं निगाथकञ्च सुत्तयञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं तं वेय्याकरणन्ति वेदितब्बं. धम्मपदं, थेरकथा, थेरीकथा, सुत्तनिपाते, नो सुत्तनामिका सुद्धिकगाथा, गाथाति वेदितब्बा. सोमनस्स ञाणमयिकगाथा पटिक-संयुत्ता द्वे असीतिसुत्तन्ता उदानन्ति वेदितब्बा. वुत्तञ्हेतं भगवतातिआदिनयप्पवत्ता दसुत्तरसतसुत्तन्ता, इतिवुत्तकन्ति वेदितब्बा. अपण्णकजातकादीनि पञ्ञासादिकानि. पञ्चजातकसतानि, जातकन्ति वेदितब्बं. चत्तारो मे भिक्खवे अच्छरिया अभूतधम्मा, आनन्देतिआदिनयप्पवत्ता सब्बेपि अच्छरिय अभूतधम्मपटिसंयुत्ता सुत्तन्ता अभूतधम्मन्ति वेदितब्बा. चुल्लवेदल्ल, महावेदल्ल, सम्मादिट्ठि, सक्कपञ्ह, सङ्खारभाजनिय, महापुण्णमसुत्तन्तादयो सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा [पुच्छ] लद्धा पुच्छितसुत्तन्ता, वेदल्लन्ति वेदितब्बा. कतमानि चतुरासीति धम्मक्खन्धसहस्सानि दुजानानि, चतुरासीति धम्मक्खन्धसहस्सानि सचे वित्थारेन कथिस्सं अतिपपञ्चो भविस्सति. तस्मा नय वसेन कथिस्सामि. एकं वत्थु, एको धम्मक्खन्धो, एकं निदानं एको धम्मक्खन्धो, एकं पञ्हा पुच्छन्तं एको धम्मक्खन्धो, एकं पञ्हा विसज्जनं एको धम्मक्खन्धो, चतुरासीति धम्मक्खन्धसहस्सानि केन भासितानि, कत्थ भासितानि, कदा भासितानि, कमारब्भ भासितानि, किमत्थं भासितानि, केन धारितानि, केनाभतानि, किमत्थं परियापुणितब्बानि. तत्रायं विसज्जना, केन भासितानीति? बुद्धानु बुद्धेहि भासितानि. कत्थ भासितानीति? देवेसु च मानुस्सेसु च, भासितानि. कदा भासितानीति? भगवतो धरमानकाले चेव पच्छिमकाले च भासितानि. कतमारब्भ भासितानीति? पञ्चवग्गियादिके वेनेय्य बन्धवे आरब्भ भासितानीति. किमत्थं भासितानीति? तिवज्जञ्च अवज्जञ्च ञत्वा वज्जं पहाय अवज्जे पटिपत्तित्वा निब्बानपरियन्ते. दिट्ठ-धम्मिकसम्परायिकत्थे सम्पापुणितुं.
केन धारितानीति? अनुबुद्धेहि चेव सिस्सानुसिस्सेहि च धारितानि. केना भतानीति? आचरिय परंपरेहि आभतानि. किमत्थं परियापुणितब्बानीति? वज्जञ्च अवज्जञ्च ञत्वा वज्जं पहाय अवज्जे पटिपत्तित्वा निब्बानपरियन्ते दिट्ठधम्मिकसम्परायिकत्थे, संपापुणितुं, यदेवं ताय निब्बानपरियन्ते दिट्ठधम्मिकसम्परायिकत्थे साधिकानि होन्ति. तेव तत्थ केहि अप्पमत्तेन परियापुणितब्बानि धारेतब्बानि धारेतब्बानि वाचेतब्बानि सज्झायं कातब्बानीति [इति चुल्लगन्थवंसे पिटकत्तय दीपको नाम पठमो परिच्छेदो.]