📜

२. गन्थकारकाचरिय-परिच्छेदो

आचरियो पन अत्थि. पोराणाचरिया अत्थि, अट्ठकथाचरिया अत्थि, गन्थकारकाचरिया अत्थि, तिविधनामिकाचरिया. कतमे पोराणाचरिया? पठमसङ्गायनायं पञ्चसता खीणासवा पञ्चन्नं निकायानं नामञ्च अत्थञ्च अधिप्पायञ्च यदञ्च ब्यञ्जन सोधनञ्च अवसेसं किच्चं करिंसु. दुतियसङ्गायनायं सत्तसता खीणासवा तेसंयेव सद्दत्थादिकं किच्चं पुन करिंसु. ततियसङ्गायनायं सहस्समत्ता खीणासवा तेसंयेव सद्दत्थादिकं किच्चं पुन करिंसु. इच्चेवं द्वेसताधिका द्वेसहस्स खीणासवा महाकच्चायनं ठपेत्वा अवसेसा पोराणाचरिया नाम. ये पोराणाचरिया तेयेव अट्ठकथाचरिया नाम. कतमे गन्थकारकाचरिया? महाअट्ठकथिकापेभदअनेकाचरिया गन्थकारकाचरिया नाम. कतमे तिविध नामाचरिया महाकच्चायनो तिविधनामं. कतमे गन्था महाकच्चायनेन कता? कच्चायनगन्थो, महानिरुत्तिगन्थो, चुल्लनिरुत्तिगन्थो, यमकगन्थो, नेत्तिगन्थो, पेटकोपदेसगन्थोति, इमे छ गन्था महाकच्चायनेन कता. कतमे अनेकाचरियेन कता गन्था? महापच्चरिकाचरियो महापच्चरियं नाम गन्थं अकासि. महाकुरुन्दिकाचरियो कुरुन्दि नाम गन्थं अकासि. अञ्ञतरो आचरियो महापच्चरिय गन्थस्स अट्ठकथं अकासि. अञ्ञतरो आचरियो कुरुन्दि गन्थस्स अट्ठकथं अकासि, महाबुद्धघोसा नामचरियो विसुद्धिमग्गो दीघनिकायस्स सुमङ्गलविलासनि नाम अट्ठकथा, मज्झिमनिकायस्स पपञ्चसूदनी नाम अट्ठकथा, संयुत्तनिकायस्स सारत्थप्पकासिनी नाम अट्ठकथा, अङ्गुत्तरनिकायस्स मनोरथपूरणी नाम अट्ठकथा, पञ्चविनय गन्थानं समन्तपासादिका नाम अट्ठकथा, सत्तन्नं अभिधम्मगन्थानं परमत्थकथा नाम अट्ठकथा, पातिमोक्ख संखाताय मातिकाय कङ्खावितरणीति विसुद्धि नाम अट्ठकथा, धम्मपदस्स अट्ठकथा, जातकस्स अट्ठकथा, खुद्दकपाठस्स अट्ठकथा, सुत्तनिपातस्स अट्ठकथा, अपदानस्स अट्ठकथाति, इमे तेरस गन्थे अकासि. बुद्धदत्तोनामाचरियो विनय विनिच्छयो, उत्तरविनिच्छयो, अभिधम्मावतारो, बुद्धवंसस्स मधुरत्थविलासिनी नाम अट्ठकथाति, इमे चत्तारो गन्थे अकासि. आनन्दोनामाचरिया सत्ताभिधम्मगन्थट्ठकथाय मूटीकं नाम टीकं अकासि. धम्मपालाचरियो नेत्तिप्पकरणट्ठकथा, इतिवुत्तकट्ठकथा, उदानट्ठकथा, चरियापिटकट्ठकथा, थेरकथट्ठकथा, थेरीकथट्ठकथा, विमानवत्थुस्स विमलविलासिनि नाम अट्ठकथा, पेतवत्थुस्स विमलविलासिनि नाम अट्ठकथा, विसुद्धिमग्गस्स परमत्थमञ्जूसा नाम टीका, दीघनिकायस्स अट्ठकथादीनं चतुन्नं अट्ठकथानं लीनत्थप्पकासनि नाम टीका, जातकट्ठकथाय लीनत्थप्पकासनि नाम टीका, नेत्तिपकरणट्ठकथाय टीका, बुद्धवंसट्ठकथाय परमत्थदीपनी नाम टीका, अभिधम्मट्ठकथायटीका लीनत्थवण्णना नाम अनुटीकाति इमे चुद्दस मत्ते गन्थे अकासि.

द्वे पुब्बाचरियानामा चरियानिरुत्ति मञ्जूसं नाम चुल्लनिरुत्ति टीकञ्च महानिरुत्ति सङ्खेपञ्च अकंसु. महावजिरबुद्धिनामाचरियो विनयगण्ठिनाम पकरणं अकासि. दीपङ्करसङ्खातो विमलबुद्धि नामाचरियो मुखमत्तदीपनी नामकं न्यासप्पकरणं अकासि. चुल्लवजिरबुद्धि नामाचरियो अत्थब्याख्यानं नाम पकरणं अकासि.

दीपङ्करो नामाचरियो रूपसिद्धि पकरणं, रूपसिद्धि टीकं, सम्पपञ्च सुत्तञ्चेति तिविधं पकरणं अकासि. आनन्दाचरियस्स जेट्ठसिस्सो धम्मपालो नामाचरियो सच्चसङ्खेपं नाम पकरणं अकासि. कस्सपो नामाचरियो मोहविच्छेदनी, विमतिच्छेदनी, दसबुद्धवंसो, अनागतवंसोति, चतुविधं पकरणं अकासि.

महानामो नामाचरियो, सद्धम्मपकासनी नाम पटिसम्भिदामग्गस्स अट्ठकथं अकासि. दीपवंसो, थूपवंसो, बोधिवंसो, चूलवंसो, महावंसो, पटिसम्भिदामग्गट्ठकथा गण्ठि चेति इमे छ गन्था महानामाचरि विसुं विसुं कता.

नवो महानामो नामाचरियो नवं महावंस नाम पकरणं अकासि. उपसेनो नामाचरियो सद्धम्मपज्जोतिकं नाम महानिद्देसस्स अट्ठकथं अकासि. मोग्गलानो नामाचरियो मोग्गलानब्याकरणं नाम पकरणं अकासि. सङ्घरक्खितो नामाचरियो, सुबोधालङ्कारं नाम पकरणं अकासि. वुत्तोदयकारो नामाचरियो वुत्तोदयं नाम पकरणं अकासि. धम्मसिरि नामाचरियो खुद्दकसिक्खं नाम पकरणं अकासि. पुराणखुद्दसिक्खाय टीका, मूलसिक्खा चेति, इमे द्वे गन्था द्वेहाचरियेहि विसुं विसुं कता.

अनुरुद्धो नामाचरियो परमत्थविनिच्छयं, नामरूपपरिच्छेदं, अभिधम्मत्थसङ्गहं चेति तिविधं पकरणं अकासि. खेमो नामाचरियो खेमं नाम पकरणं अकासि. सारिपुत्तो नामाचरियो विनयट्ठकथाय सारत्थदीपनी नाम टीकं; विनयसङ्गहपकरणं, विनयसङ्गहस्सटीकं; अङ्गुत्तरट्ठकथाय सारत्थमञ्जूसं नाम नवं टीकं; पञ्चिका टीकञ्चेति, इमे पञ्च गन्थे अकासि. बुद्धनागो नामाचरियो विनयत्थमञ्जूसं नाम कङ्खावितरणीया टीकं अकासि. नवो मोग्गलानो नामाचरियो अभिधानप्पदीपिकं नाम पकरणं अकासि. वाचिस्सरो नामाचरियो महासामि नाम सुबोधालङ्कारस्स टीका, वुत्तोदय विवरणं, सुमङ्गलप्पसादनि नाम खुद्दसिक्खाय टीका; सम्बन्धचिन्ता, सम्बन्धचिन्ताय टीका; बालावतारो, मोग्गलानब्याकरणस्स पञ्चिकाय टीका; योगविनिच्छयो, विनयविनिच्छयस्स टीका, उत्तरविनिच्छयस्स टीका, नामरूप-परिच्छेदस्स विभागो, सद्दत्थस्स पदरूपविभावनं; खेमस्स पकरणस्स टीका, सीमालङ्कारो, मूलसिक्खाय टीका, रूपविभागो, पच्चयसङ्गहो, सच्चसङ्खेपस्स टीका चेति, इमे अट्ठारस गन्थे अकासि.

सुमङ्गलो नामाचरियो अभिधम्मावतारस्सटीकं, अभिधम्मत्थसङ्गहस्सटीकञ्च दुविधं पकरणं अकासि. बुद्धपियो नामाचरियो सारत्थसङ्गहं नाम पकरणं अकासि. धम्मकित्ति नामाचरियो दन्तधातु पकरणं अकासि. मेधङ्करो नामाचरियो जिनचरितं नाम पकरणं अकासि. बुद्धरक्खितो नामाचरियो जिनलङ्कारं, जिनलङ्कारस्स टीकञ्चाति दुविधं पकरणं अकासि. उपतिस्सो नामाचरियो अनागतवंसस्स अट्ठकथं अकासि.

कङ्खावितरणीया लीनत्थप्पकासिनि, निसन्देहो, धम्मानुसारणी, ञेय्यासन्तति, ञेय्यासन्ततिया टीका, सुमतादावतारो, लोकपञ्ञत्ति पकरणं, तथागतुप्पत्ति पकरणं, नलाटधातु वण्णना, सीहळवत्थु, धम्मदीपको, पटिपत्तिसङ्गहो, विसुद्धिमग्गण्ठि, अभिधम्मगण्ठि, नेत्तिपकरणगण्ठि, विसुद्धिमग्गचुल्लनवटीका, सोतब्बमालिनी, पसादजननी, ओकासलोको, सुबोधालङ्कारस्स नव टीका चेति, इमे वीसति गन्था वीसताचरियेहि विसुं विसुं कता.

सद्धम्मसिरि नामाचरियो सद्दत्थभेदचिन्ता नाम पकरणं अकासि. देवो नामाचरियो सुमन कूटवण्णनं नाम पकरणं अकासि. चुल्लबुद्धघोसो नामाचरियो सोतत्थकिनिदानं नाम पकरणं अकासि. रट्ठपालो नामाचरियो मधुरसङ्गाहणीकित्ति नाम पकरणं अकासि. सुभूतचन्दो नामाचरियो लिङ्गत्थविवरण-पकरणं अकासि. अग्गवंसो नामाचरियो सद्दनीति पकरणं नाम अकासि. वजिरबुद्धि नामाचरियो महाटीकं नाम न्यासपकरणटीकं अकासि. गुणसागरो नामाचरियो मुखमत्तसारं, मुखमत्तसारस्स टीकञ्च दुविधं पकरणं अकासि. अभयो नामाचरियो सद्दत्थभेदचिन्ताय महाटीकं अकासि. ञाणसागरो नामाचरियो लिङ्गत्थविवरणप्पकासनं नाम पकरणं अकासि. अञ्ञतरो आचरियो गूळत्थटीकं, बालप्पबोधनञ्च दुविधं पकरणं अकासि. अञ्ञतरो आचरियो सद्दत्थ-भेदचिन्ताय मज्झिमटीकं अकासि. उत्तमो नामाचरियो बालावतारटीकं, लिङ्गत्थविवरणटीकञ्च दुविधं पकरणं अकासि. अञ्ञतरो आचरियो सद्दत्थभेदचिन्ताय नव-टीकं अकासि. एको अमच्चो अभिधानप्पदीपिकायटीकं, गण्ठिपकरणस्स दण्डीप्पकरणस्स मागधभूतं टीकं, कोलद्धजनस्स सकटभासाय कतटीकञ्च तिविधं पकरणं अकासि. धम्मसेनापति नामाचरियो कारिकं, एतिमासपिदीपनी, मनोहारञ्च तिविधं पकरणं अकासि. अञ्ञतरो आचरियो कारिकाय टीकं अकासि. अञ्ञतरो आचरियो एतिमासपिदीपिकाय टीकं अकासि.

अञ्ञतरो आचरियो सद्दबिन्दु नाम पकरणं अकासि. सद्धम्मगुरु नामाचरियो सद्दवुत्तिप्पकासकं नाम पकरणं अकासि. सारिपुत्तो नामाचरियो सद्दवुत्तिप्पकासकस्स टीकं अकासि. अञ्ञतरो आचरियो कच्चायनसारं नाम पकरणं कच्चायनसारस्स टीकञ्च दुविधं पकरणं अकासि. नवो मेधङ्करो नामाचरियो लोकदीपकसारं नाम पकरणं अकासि. अग्गपण्डितो नामाचरियो लोकुप्पत्ति नाम पकरणं अकासि. चीवरो नामाचरियो जङ्घदासकस्स टीकं अकासि. मातिकत्थदीपनी, अभिधम्मत्थसङ्गहवण्णना, सीमालङ्कारस्सटीका, विनयसमुट्ठानदीपनी टीका, गण्ठि सारो, पट्ठानगणना नयो, सुत्तनिद्देसो, पातिमोक्खो, चेति, इमे अट्ठ गन्थे सद्धम्मजोतिपालाचरियो अकासि. विमलबुद्धि नामाचरियो अभिधम्म-पन्नरसट्ठानं नाम पकरणं अकासि. नवो विमलबुद्धि नामाचरियो सद्दसारत्थजालिनी, सद्दसारत्थजालिनिया टीका, वुत्तोदय टीका, परमत्थमञ्जूसा नाम अभिधम्मसङ्गहटीकाय अनुटीका दसगण्ठिवण्णना, मागधभूताविदग्गमुखमण्डनटीका चेति इमे छ गन्थे अकासि. अञ्ञतरो आचरियो पञ्चपकरणटीकाय नवानुटीकं अकासि. अरियवंसो नामाचरियो अभिधम्मसङ्गह-टीकाय [परमत्थ] मणिसारमञ्जूसं नाम नवानुटीकं अकासि. अभिधम्मत्थसङ्गहस्स टीका, पेटकोपदेसस्स टीका, चतुभाणवारस्स अट्ठकथा, महासारपकासनी, महादीपनी, सारत्थदीपनी गति पकरणं, हत्थसारो, भुम्मसङ्गहो, भुम्मनिद्देसो, दसवत्थुकायविरतिटीका, जोतना निरुत्ति, विभत्तिकथा, कच्चायनविवरणा, सद्धम्ममालिनी, पञ्चगति वण्णना, बालचित्तपबोधनं, धम्मचक्कसुत्तस्स नवट्ठकथा, दन्तधातु पकरणस्स टीका चेति, इमे वीसति गन्था नानाचरियेहि कता, अञ्ञानि पन पकरणानि अत्थि.

कतमानि सद्धम्मो पायनो, बालप्पबोधनपकरणस्स टीका च, जिनालङ्कारपकरणस्स नवटीका च, लिङ्गत्थविवरणं, लिङ्गविनिच्छयो; पातिमोक्खविवरणं, परमत्थकथाविवरणं, समन्तपासादिका विवरणं, चतुभाणवारट्ठकथा विवरणं, अभिधम्मत्थसङ्गहविवरणं, सच्चसङ्खेपविवरणं, सद्दत्थभेदचिन्ताविवरणं, सद्दवुत्तिविवरणं, कच्चायनसारविवरणं, अभिधम्मत्थसङ्गहस्स टीका विवरणं, महावेस्सन्तराजातकस्स विवरणं, सक्काभिमतं, महावेस्सन्तरजातकस्स नवट्ठकथा, पठम संबोधि, लोकनेत्ति च, बुद्धघोसाचरियनिदानं मिलिन्दपञ्हा वण्णना, चतुरा रक्खा, चतुरक्खाय अट्ठकथा, सद्दवुत्तिपकरणस्स नवटीका, इच्चेवं पञ्चवीसति पमाणानि पकरणानि लङ्को दीपादीसुट्ठानेसु पण्डितेहि कतानि अहेसुं, सम्बुद्धेगाथा च, नरदेव नाम गाथा च, दातवे चीरत्ति गाथा च, वीसति ओवादगाथा च, दानसत्तरि, सीलसत्तरि, सप्पादानवण्णना, अनन्तबुद्धवन्दनगाथा च, अट्ठवीसति बुद्धवन्दनगाथा च, अतीतानागतपच्चुप्पन्नवन्दनगाथा च, असीतिमहासावकवन्दनगाथा च, नवहारगुणवण्णना चाति, इमे बुद्धपणाम-गाथादिका गाथा यो पण्डितेहि लङ्कादीपादिसुट्ठानेसु कता अहेसुं [इति चुल्लगन्थवंसे गन्थकारकाचरिय दीपको नाम दुतियो परिच्छेदो]