📜

५. पकिण्णक-परिच्छेदो

नामं आरोपनं पोत्थकं गन्थकारस्स च. लेखंलेखापनञ्चेव, वदामि तदनन्तरन्ति. तत्थ चतुरासीतिया धम्मक्खन्धसहस्सानि पिटक, निकायङ्ग, वग्ग, निपातादिकं नामं, केनारोपितं, कत्थ आरोपितं, कदा आरोपितं, किमत्थं आरोपितन्ति? तत्रायं पिविसज्जनाकेन आरोपितन्ति पञ्चसतखीणासवेहि आरोपितं. तेहि सब्बबुद्धवचनं सङ्गायन्ति, इदं पिटकं, अयं निकायो, इदं अङ्गं, अयं वग्गो, अयं निपातोति. एवमादिकं नामं आरोपेन्ति. कत्थ आरोपितन्ति? राजगहे वेभारपब्बतस्स पादे धम्ममण्डप्पे आरोपितं. कदा आरोपितन्ति? भगवतो परिनिब्बुते पठमसङ्गायनकाले आरोपितं. किमत्थं आरोपितन्ति? धम्मक्खन्धानं वोहारसुखत्थाय सुखधारणत्थाय च आरोपितं. सङ्गीतिकाले पञ्चसता खीणासवा तेसञ्च धम्मक्खन्धानं नाम वग्गनिपाततो. इमस्स धम्मक्खन्धस्स अयं नामो होतु, इमस्स च पकरणस्स अयं नामोति, अब्रवुं सब्बं नामादिकं किच्चं अकंसु. ते खीणासवा, यदि नामादिकं किच्चं अकतं न सुपाकतं तस्मा वोहारसुखत्थायनामादिकं किच्चं कतं अनागते पनत्थाय नामादिकं पवत्तितं असञ्जातनामो न सुट्ठु पाकतो सब्बसो भवेति. धम्मक्खन्धानं नाम दीपना निट्ठिता.

चतुरासीति धम्मक्खन्धसहस्सानि केन पोत्थके आरोपितानि, कदा आरोपितानि, किमत्थं आरोपितानीति. तत्रायं विसज्जना केनारोपितानिति? खीणासवमहानागेहि आरोपितानि. कत्थ आरोपितानीति? लङ्कादीपे आरोपितानि. कदा आरोपितानीति? सद्धातिस्सस्सराजिनो पुत्तस्स वट्टगामनि राजस्स काले आरोपितानि. किमत्थं आरोपितानीति? धम्मक्खन्धानं अविधंसनत्थाय सद्धम्मट्ठितिया च आरोपितानि.

धरमानो हि भगवा, अम्हाकं सुगतोधीरो;

निकाये पञ्चदेसेति, याव निब्बानगमना.

सब्बेपि ते भिक्खु आदि, मनसा वचसाहारो;

सब्बे च वाचुग्गता होन्ति, महापञ्ञासतिवरा.

निब्बूते लोकनाथम्हि, ततो वस्ससतं भवे;

अरियानरिया चापि च, सब्बे वाचुग्गता धुवं.

ततो परं अट्ठरसं, द्विसतंवस्स गणनं;

सब्बे पुथुज्जना चेव, अरिया च सब्बेपिते.

मनसावचसायेव, वाचुग्गताव सब्बदा;

दुट्ठगामणिरञ्ञो च, काले वाचुग्गता धुवं.

अरियानरियापि च, निकाये धारणासदा;

ततो परम्हि राजा च, ततो चुतो च तुसिते.

उप्पज्जि देव लोके सो, देवेहि परिवारितो;

सद्धा तिस्सोति नामेन, तस्स कनिट्ठको हितो.

ततो लद्धरट्ठो होति, बुद्धसासनपालको.

तदा काले भिक्खू आसुं, सब्बे वाचुग्गता सदा;

निकाये पञ्चवेधेव, याव रञ्ञो च धारणा;

ततो चुतो सो राजा च, तुस्सीते उपपज्जति;

देवलोकेट्ठितो सन्तो, तदा वाचुग्गता ततो.

तस्स पुत्तापि अहेसुं, अनेका वरज्जं गता;

अनुक्कमेन चुतते, देवलोकं गता धुवं;

तदापिते सब्बे भिक्खू, वाचुग्गताव सब्बदा;

निकाये पञ्चविधेव, धारणावसतिमता.

ततो परं पोत्थकेसु, निकाया पञ्च पिट्ठिता;

तदा अट्ठकथा टीका, सब्बे गन्था पोत्थके गता;

सब्बे पोत्थेसु ये गन्था, पाळि अट्ठकथा टीका;

संट्ठितासं ठिता होन्ति, सब्बेपि नो न सन्तिते.

तदा ते पोत्थकेयेव, निकाया पिठिता खिला;

तदा अट्ठकथादीनि, भवन्तीति वदन्ति च.

परिहारो पण्डितेहि वत्तब्बोव;

लङ्कादीपस्स रञ्ञोव, सद्धा तिस्सस्स राजिनो.

पुत्तको लङ्कादीपस्स, इस्सरो धम्मिको वरो;

तदा खीणासवा सब्बे, ओलोकेन्ति अनगते.

खीणासवा पस्सन्ति ते, दुपञ्ञेव पुथुज्जने;

सब्बेपि ते भिक्खू आसुं, बहुंतरा पुथुज्जना;

न सक्खिस्सन्ति ते पञ्च, निकाये वाचुग्गतं इति;

पोत्थकेसु सब्बे पञ्च, आरोपेन्ति खीणासवा.

सद्धम्मट्ठिति चिरत्ताय, जनानं पुञ्ञत्थाय च;

ततो पट्ठायते सब्बे, निकाया होन्ति पोत्थके;

अट्ठकथा टीका सब्बे, ते होन्ति पोत्थकेट्ठिता.

ततो पट्ठायते सब्बे, भिक्खु आदि महागणा;

पोत्थकेसु ठितेयेव, सब्बे पस्सन्ति सब्बदा.

[पोत्थके आरोपन दीपका निट्ठिता.]

यो कोचि पण्डितो धीरो, अट्ठकथादिकं गन्थं करोति वा कारापेति वा, तस्स अनन्तको होति पुञ्ञसंचयो, अनन्तको होति पुञ्ञानिसंसो. चतुरासीति चेतियसहस्स करणसदिसो, चतुरासीति बुद्धरूपसहस्स करणसदिसो, चतुरासीति बोधिरुक्खसहस्सरोपनसदिसो, चतुरासीति विहारसहस्स करणसदिसो, यो च बुद्धवचनमञ्जूसं करोति वा कारापेति वा, यो च बुद्धवचनं मण्डनं करोति वा कारापेति वा, यो च बुद्धवचनं लेखं करोति वा कारापेति वा, यो च पोत्थकं वा, यो च पोत्थकमूलं वा, देति वा दापेति वा, यो च तेलं वा चुण्णं वा, धञ्ञं वा पोत्थकभञ्जनत्थाय यं किञ्चि नित्थं वा पोत्थकछिद्दे आवुनत्थाय, यं किञ्चि सुत्तं वा कट्ठफलकद्वयं वा पोत्थकं पुटनत्थाय यं किञ्चि वत्थं वा, पोत्थक-बन्धनत्थाय, यं किञ्चि योत्तं वा पोत्थकलाप पूटनत्थाय यं किञ्चि थविकं देति वा दापेति वा.

यो च हरितालेन वा मनोसिलाय वा, सुवण्णेन वा रजतेन वा पोत्थकमण्डनं वा कट्ठफलकमण्डनं वा करोति वा कारापेति वा, तस्स अनन्तको होति पुञ्ञसंचयो, अनन्तको होति पुञ्ञानिसंसो. चतुरासीति चेतियसहस्स करणसदिसो, चतुरासीति विहारसहस्स करणसदिसो.

भवे निब्बत्तमानो सो, सीलगुणमुपागता;

महा तेजो सदा होति, सीहनादो विसारदो.

आयुवण्णबलुप्पेतो, धम्मकामो भवे सद्दा;

देवमनुस्सलोकेसु, महेसक्खो अनामयो.

भवे निब्बत्तमानो सो, पञ्ञवा सुसमाहितो;

अधिपच्च परिवारो, सब्बसुखाधि गच्छति.

सद्दोहीरिमा वदञ्ञू, संविग्ग मानसो भवे;

अङ्गपच्चङ्ग सम्पन्नो, आरोह परिणाहवा.

सब्बे सत्तापि यो लोके, सब्बत्थ पूजिताभवे;

देवमनुस्स सञ्चरो, मित्तसहाय पालितो.

देवमनुस्स सम्पत्तिं, अनुभोति पुनप्पुनं;

अरहत्त फलं पत्तो, निब्बानं पापुणिस्सति.

पटिसम्भिदा चतस्सो, अभिञ्ञा छब्बिधे वरे;

विमोक्खे अट्ठके सेट्ठे, गमिस्सति अनागते.

तस्माहि पण्डितो पोसो, संपस्सं हित मत्तनो;

कारेय्य साम गन्थे च, अञ्ञे चापि कारापये.

पोत्थके च ठिते गन्थे, पाळि अट्ठकथादिके;

धम्ममञ्जूसा गन्थे च, लेखं करे कारापये.

पोत्थकं पोत्थकमूलञ्च, तेसं चुल्लथूसम्पि च;

पिलोतिकादिकं सुत्तं, कट्ठफलद्वयम्हि च.

धम्मबन्धनत्थाय च, यं किञ्चि महग्घं वत्थं;

धम्मबन्धनयोत्तञ्च, यं किञ्चि थविकम्पि च.

ददेय्य धम्मखेत्तम्हि, विप्पस्सन्नेन चेतसा;

अञ्ञो चापि दज्जापेय्य, मित्तसहायबन्धवेति.

गन्थाकरलेखलेखापनानिसंस दीपना निट्ठिता.

[इति चूलगन्थवंसे पकिण्णकदीपको नाम पञ्चमो परिच्छेदो.]

सोहं हंसारट्ठ जातो, नन्तपञ्ञोति विस्सुतो

सद्धा सील वीरप्पेतो, धम्मरसं गवेसनो.

सोहं ततो गन्त्वा चिमं, जिन नवं यं पूरं;

सब्ब धम्मं विचिनन्तो, वीसति वस्समागतो.

सब्ब धम्मं विस्सेज्जेन्तो, किकारे नेव भिक्खुनो;

छ वस्सानं गणं भित्वा, कामानं अभिमद्दनं.

सन्ति सभा च निब्बानं, गवेसिञ्च पुनप्पुनं;

वसन्तोहं, वनारम्मं, पिटकत्तय सङ्गहं;

गन्थवंसं इमं खुद्दं, अरियसङ्घदासकन्ति.

इति पामोज्जत्थाय अरञ्ञवासिना, नन्दपञ्ञाचरियेन कतो चूळगन्थवंसो निट्ठितो.

धम्मवटंसकनामेन विसुतो थेरो, यं पकरणं लिक्खितं तं परिपुण्णं तेन पुञ्ञेन तं पिटकं परिसिप्पं परिनिट्ठितं.

ममेव सिस्ससमूहानञ्च परिसिप्पं परिनिट्ठितं. तवे सिस्सानू सिस्सानि च, परिसिप्पं परिनिट्ठितं.

चूळगन्थवंसो निट्ठितो.