📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

सासनवंसप्पदीपिका

बुद्धं सुमाली द्विपदुत्तमो तमो,

हन्त्वान बोधेसिध पङ्कजं कजं;

मग्गग्गसेलम्हि सुञट्ठितो ठितो,

सो मं चिरं पातु सुखं सदा सदा.

सीहळद्दीपतोयेव,

आगतेहि दिसन्तरे;

भिक्खूहि याचितो कस्सं,

सास्नवंसप्पदीपिकं.

कामञ्च पोराणेहि या,

सास्नवंसप्पदिपिका;

वित्थार वाचनामग्गा,

विरचिता विनिच्छया.

सा पन मरम्मभासाय,

कतत्तायेव एतेसं;

दीपन्तरनिवासिनं,

वहाति सुट्ठुनात्थं.

तस्मा हि मूलभासाय,

करिस्सामि अहं हवे;

संसन्दित्वान गन्थेहि,

तं सल्लक्खेन्तु साधवोति.

तत्रायंमातिका –

. नवट्ठानागतसासनवंसकथामग्गो,

. सीहळदीपिकसासनवंसकथामग्गो,

. सुवण्णभूमिसासनवंसकथामग्गो,

. योनकरट्ठसासनवंसकथामग्गो,

. वनवासीरट्ठसासनवंसकथामग्गो,

. अपरन्तरट्ठसासनवंसकथामग्गो,

. कस्मीरगन्धाररट्ठसासनवंसकथामग्गो,

. महिंसकरट्ठसासनवंसकथामग्गो,

. महारट्ठसासनवंसवथामग्गो,

१०. चिनरट्ठसासनवंसकथामग्गोचाति.