📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
सासनवंसप्पदीपिका
बुद्धं ¶ सुमाली द्विपदुत्तमो तमो,
हन्त्वान बोधेसिध पङ्कजं कजं;
मग्गग्गसेलम्हि सुञट्ठितो ठितो,
सो मं चिरं पातु सुखं सदा सदा.
सीहळद्दीपतोयेव,
आगतेहि दिसन्तरे;
भिक्खूहि याचितो कस्सं,
सास्नवंसप्पदीपिकं.
कामञ्च पोराणेहि या,
सास्नवंसप्पदिपिका;
वित्थार वाचनामग्गा,
विरचिता विनिच्छया.
सा ¶ पन मरम्मभासाय,
कतत्तायेव एतेसं;
दीपन्तरनिवासिनं,
वहाति सुट्ठुनात्थं.
तस्मा हि मूलभासाय,
करिस्सामि अहं हवे;
संसन्दित्वान गन्थेहि,
तं सल्लक्खेन्तु साधवोति.
तत्रायंमातिका –
१. नवट्ठानागतसासनवंसकथामग्गो,
२. सीहळदीपिकसासनवंसकथामग्गो,
३. सुवण्णभूमिसासनवंसकथामग्गो,
४. योनकरट्ठसासनवंसकथामग्गो,
५. वनवासीरट्ठसासनवंसकथामग्गो,
६. अपरन्तरट्ठसासनवंसकथामग्गो,
७. कस्मीरगन्धाररट्ठसासनवंसकथामग्गो,
८. महिंसकरट्ठसासनवंसकथामग्गो,
९. महारट्ठसासनवंसवथामग्गो,
१०. चिनरट्ठसासनवंसकथामग्गोचाति.