📜

१. नवट्ठानागतसासनवंसकथामग्गो

. तत्थ च नवट्ठानागतसासनवंसकथामग्गो एवं वेदितब्बो. अम्हाकञ्हि भगवा सम्मासम्बुद्धो वेनेय्यानं हितत्थाय हत्थगतं सुखं अनादियित्वा दीपङ्करस्स भगवतो पादमूले ब्याकरणं नाम मञ्जूसक पुप्फं पिलन्धित्वा कप्पसतसहस्साधिकानि चत्तारि असख्ये यानि अनेकासु जातीसु अत्तनो खेदं अनपेक्खित्वा समतिंसपारमियो पूरेत्वा वेस्सन्तरत्तभावतो चवित्वा तुसितपुरे देवसुखं अनुभवि.

तदा देवेहि उय्योजियमानो हुत्वा कपिलवत्थुम्हि होसमतरञ्ञा पभुति असम्भिन्नात्तियवंसिकस्स सुद्धो धनस्सनाम महारञ्ञो अग्गमहेसिया असम्भिन्नात्तियवं सिकाय मायाय कुच्छीस्मिं आसाळिमासस्स पुण्णमियं गुरुवारे पटिसन्धिं गहेत्वा असमासच्चयेन वेसाखमासस्स पुण्णमियं सुक्कवारे विजायित्वा सोळसवस्सिककाले रज्जसम्पत्तिं पत्वा एकूनतिंसवस्सानि अतिक्कमित्वा मङ्गलउय्यानं निक्खमनकाले देवेहि दस्सितानि चत्तारि निमित्तानि पस्सित्वा संवेगं आपज्जित्वा महाभिनिक्खमनं निक्खमित्वा अनोमायनाम नदिया तीरे भमर वण्णसन्निभानि केसानि छिन्दित्वा देवदत्तियकासावं पटिच्छादेत्वा ने रञ्जरायनाम नदिया तीरे वेसाखमासस्स पुण्णमियं पच्चूसकाले सुजातायनाम सेट्ठिधीताय दिन्नं पायासं एकूनपण्णासवारेन परिभुञ्जित्वा पुरिमिकानं सम्मासम्बुद्धानं धम्मताय सुवण्णपातिं नदियं ओतारेत्वा महाबोधिमण्डं उपसङ्कमित्वा अपराजितपल्लङ्के निसीदित्वा अनमतग्गसं सारतो पट्ठाय अत्तानं छाया विय अनुयन्तानं अनेकसतकिलेसवेरीनं सीसं चतूहि मग्गसत्थेहि छिन्दित्वा तिलोकग्गमहाधम्मराजत्तं पत्वा पञ्चतालीसवस्सानं तेसु तेसु ठानेसु तेसं तेसं सत्तानं महाकरुणासमापत्तिजालं पत्थारेत्वा देसनाञाणं विजम्भेत्वा धम्मं देसेत्वा सासनं पतिट्ठापेसि. पतिट्ठापेत्वा च पन असीतिवस्सायुककाले विज्जोतयित्वा निब्बायनप्प दापजालं विय अनुपादिसेसनिब्बानधातुया परिनिब्बायि. मच्चु धम्मस्स च नाम तीसु लोकेसु अतिममायितब्बो एस, अतिगरुकातब्बो एस, अतिभायितब्बो एसाति विजाननसभावो नत्थि. भगवन्तंयेव ताव तिलोकग्गपुग्गलं आदाय गच्छति, किंमङ्गं पन अम्हे येवा तेवा, अहोवतअच्छरिया सङ्खारधम्मोति. होन्ति चेत्थ–

मच्चुधम्मो च नामेस,

निल्लज्जो च अनोत्तप्पी;

तिलोकग्गंव आदाय,

गच्छी पगेव अञ्ञेसु.

यथा गोघातको चोरो,

मारेतुंयेव आरभि;

गोणं लद्धान लोकम्हि,

पयोजनंव एत्तकं.

तथेव मच्चुराजा च,

हिन्दगूनं गुणं इध;

न विजानाति एसो हि,

मारेतुंयेव आरभीति.

सत्ताहपरिनिब्बुते च भगवति आयस्मा महाकस्सपो तियड्ढसताधिकेहि सहस्समत्तेहि भिक्खूहि सद्धि पावातो कुसीनारायं आगच्छन्तो अन्तरामग्गे भगवा सम्मासम्बुद्धो परिनिब्बुतोति सुत्वा अवीतसोक भिक्खू रोदन्ते दिस्वा वुद्धपब्बजितो सुभद्दानाम भिक्खु एवं वदति– मा आवुसो परिदेवित्थ, नत्थेत्थ सोचितब्बोनामकोचि, पुब्बे मयं भवाम समणेन गे,भमेन उपद्दुता– इदं करोथ इदं तुम्हाकं कप्पति, मा इदं करित्थ न इदं तुम्हाकं कप्पतीति, सेय्यथापि इणसाधिकेन दासोति, इदानि पन मयं यं यं इच्छाम, तं तं सक्का कातुं, यं यं पन न इच्छाम,तं तं सक्का अकातुन्ति. तं सुत्वा ईदिसं पन वेरीपुग्गलं पटिच्च सम्मासम्बुद्धस्स भगवतो सासनं खिप्पं अन्तरधारेय्य, इदानि सुवण्णक्खन्धसदिसो सरीरो संविज्जमानो येव दुक्खेन निप्फादिते सासने महाभयं उप्पज्जि च, ईदिसो पुग्गलो अञ्ञं ईदिसं पुग्गलं सहायं लभित्वा वुद्धिमापज्जन्तो हापेतुं सक्कुणेय्य मञ्ञेति चित्तक्खेदं पत्वा धम्मसंवेगं लभित्वा इमं भिक्खुं इधेव सेतवत्थं निवासापेत्वा सरीरे भस्मेन विकिरित्वा बहिद्धा करिस्सामीति चिन्तेसि.

तदा आयस्मतो महाकस्सपत्थेरस्स एतदहोसि,– इदानि समणस्स गोतमस्स सरीरं संविज्जमानंयेव परिसा विवादं करोन्तीति मनुस्सा उपवदिस्सन्तिति. ततो पच्छा इमं वितक्कं वूपसमेत्वा खमित्वा सम्मासम्बुद्धो भगवा परिनिब्बायमानोपि तेन पन देसितो धम्मो संविज्जति, तेन देसितस्स धम्मस्स थिरं पतिट्ठापनत्थाय सङ्गायियमानं ईदिसेहि पुग्गलेहि सासनं न अन्तरधायिस्सति, चिरं ठस्सति येवाति मनसिकरित्वा भगवतो दिन्नपंसु कूलचीवरादिवसेन धम्मानुग्गहं अनुस्सरित्वा भगवतो परिनिब्बानतो ततिये मासे आसाळिमासस्स पुण्णमितो पञ्चमे दिवसे राजगहे सत्तपण्णिगुहायं आजातसत्तुंनाम राजानं निस्साय पञ्चहि अरहन्त सतेहि सद्धिं सत्तमासेहि पठमं सङ्गायनं अकासि.

तदा अट्ठचत्तालीसाधिकसतकलियुगं अनवसेसतो अपनेत्वा कलियुगेन सासनं समं कत्वा ठपेसि. यदा पन अजातसत्तु रञ्ञो रज्जं पत्वा अट्ठवस्सानि अहेसुं, तदा मरम्मरट्ठे तङ्कोसङ्गत्वपुरे जम्बुदीपधजस्सनाम रञ्ञो रज्जं पत्वा अतिरेकपञ्चवस्सानि अहेसुन्ति.

इमिस्सञ्च पठमसङ्गीतियं आयस्मा महाकस्सपो आयस्मा उपालि आयस्मा आनन्दो आयस्मा अनुरुद्धो चाति एवमादयो पञ्चसतप्पमाणा महाथेरा पठमं सङ्गायित्वा सासनं अनुग्गहेसुं. एवं सुभद्दस्स दुट्ठपब्बजितस्स दुट्ठवचनं सासनस्स अनुग्गहे कारणंनाम अहोसि. सुभद्दो च नाम दुट्ठपब्बजितो आतुमानगरवासी अहोसि कप्पककुलिको. सो यदा भगवा आतुमानगरं गच्छति, तदा अत्तेनो पुत्ते द्वे सामणेरे कप्पककम्मं कारापेत्वा लद्धेहि तण्डुलतेलादीहि वत्थूहि यागुं पचित्वा ससङ्घस्स बुद्धस्स अदासि. भगवा पन तानि अप्पटिग्गहेत्वा कारणं पुच्छित्वा विगरहित्वा अकप्पियसमादानदुक्कटापत्तिं कप्पकपुब्बस्स भिक्खुस्स खुरधारणदुक्कटापत्तिञ्च पञ्ञापेसि. तं कारणं पटिच्च वेरं बन्धित्वा सासनं विद्धंसितुकामताय तत्तकअयोगुळं गिलित्वा उग्गीरन्तो विय ईदिसदुट्ठवचनं वदीति.

अजातसत्तुराजा च तुम्हाकं धम्मचक्कं होतु, मम आणाचक्कं पवत्तिस्सामि, विस्सट्ठा हुत्वा सङ्गायन्तूति अनुग्गहेसि. तेनेस पठमं सासनानुग्गहो राजाति वेदितब्बो, महाकस्सपादीनञ्च अरहन्तानं पञ्चसतानं सिसापरम्परा अनेका होन्ति, गणनपथं वीतिवत्ता. यमेत्थ इतो परं वत्तब्बं, तं अट्ठकथायं वुत्तनयेन वेदितब्बं. ते पन महाथेरा सङ्गायित्वा परिनिब्बायिंसूति. होन्ति चेत्थ–

इद्धिमन्तो च ये थेरा,

पठमस्सङ्गीतिं कत्वा;

सासनं पग्गहित्वान,

मच्चूवसंव सम्पत्ता.

किञ्चापि इद्धियो सन्ति,

तथापि ता जहित्वान;

निब्बायिंसु वसं मच्चु,

पत्वा ते छिन्नपक्खाव.

का कथाव च अम्हाकं,

अम्हाकं गहणे पन;

मच्चुनो नत्थि सारो च,

एवं धारेय्य पण्डितोति.

अयं पठमसङ्गीतिकथा सङ्खेपो.

ततो परं वस्ससतं तेसं सिस्सपरम्परा सासनं धारेत्वा आगमंसु. अथानुक्कमेन गच्छन्तेसु रत्तिदिवेसु वस्ससतपरिनिब्बुते भगवति वेसालिका वज्जिपुत्तका भिक्खू वेसालियं कप्पति सिङ्गिलोणकप्पा, कप्पति द्वङ्गुलकप्पो, कप्पति गामन्तरकप्पो, कप्पति आवासकप्पो, कप्पति अनुमतिकप्पो, कप्पति आचिण्णकप्पो, कप्पति आमथितकप्पो, कप्पति जळोगिं पातुं, कप्पति अदसकं निसीदनं, कप्पति जातरूपरजतन्ति इमानि दसवत्थूनि दीपेसुं.

तेसं सुसुनागपुत्तो काळासोकोनाम राजा पक्खो अहोसि. तेन खो पन समयेन आयस्मा यसो काकण्डकपुत्तो वज्जीसु चारिकं चरमानो वेसालिका किर वज्जिपुत्तका भिक्खू वेसालियं दसवत्थूनि दिपेन्तीति सुत्वा न खो पनेतं प्पतिरूपं, य्वाहं दसबलस्स सासनविपत्तिं सुत्वा अप्पोस्सुक्को भवेय्यं, सन्धाहं अधम्मवादिनो निग्गहेत्वा धम्मं दीपेस्सामीति चिन्तयन्तो येन वेसाली, तदवसरि. तदा आयस्मा महायसो रेवतसब्बकामिआदीहि सत्तसतेहि अरहन्तेहि सद्धिं सङ्गायिस्सामीति वेसालियं वालुकारामं आगच्छि. वज्जिपुत्तकाच भिक्खू उपारम्भचित्ता काळासोकंनाम राजानं उपसङ्कमित्वा मयं खो महाराज इमस्मिं महावनारामे गन्धकुटिं रक्खित्वा वस्साम, इदानि महाराज अधम्मवादिनो अञ्ञे भिक्खू विलुम्पितुकामा विद्धंसितुकामा आगताति आरोचेसुं. काळासोको च महाराजा आगन्तुकानं भिक्खूनं अप्पविसनत्थाय निवारेथाति अमच्चे पेसेसि. अमच्चाच निवारेतुं गच्छन्ता देवतानं आनुभावेन भिक्खू न पस्सन्ति. तदहेव च रत्तिभागे काळासोकमहाराजा लोहकुम्भीनिरये पतनाकारेन सुपिनं पस्सि. तस्स रञ्ञो भगिनि नन्दानाम थेरी आकासेन आगच्छन्ति धम्मवादिनो महाथेरे निग्गण्हित्वा अधम्मवादीनं भिक्खूनं पग्गहणे दोसबहुलतं पकासेत्वा सासनस्स पग्गहणत्थाय ओवादं अकासि.

काळासोकराजा च संवेगप्पत्तो हुत्वा आयस्मन्तानं महायसत्थेरादीनं खमापेत्वा अजातसत्तुराजा विय सङ्गायने पग्गहं अकासि.

महायसत्थेरादयो च काळासोकं राजानं निस्साय वालुकारामे वज्जिपुत्तकानं भिक्खूनं पकासितानि अधम्मवत्थूनि भिन्दित्वा अट्ठति मासेहि दुतियसङ्गायनं अकंसु.

तदा च मज्झिमदेसे पातलिपुत्तनगरे सुसुनागरञ्ञो पुत्तभूतस्स काळासोकरञ्ञो अतिसेकं पत्वा दसवस्सानि अहेसुं. परम्मरट्ठे पन सिरिखेत्तनगरे द्वत्तगोङ्कस्सनाम रञ्ञो अभिसित्तकालतो पुरे एकवस्सं अहोसि. जिनसासनं पन वस्ससतं अहोसि.

इमिस्सञ्च दुतियसङ्गीतियं महायस रेवत सब्बकामिप्पमुखा सत्तसतप्पमाणा महाथेरा दुतियं सङ्खायित्वा दुतियं सासनं पग्गहेसुं.

आयस्मा महायसत्थेरोचनाम पञ्चहि एतदग्गळाने हि भगवता थोमितस्स आनन्दत्थेरस्स सद्धिविहारिको अहोसि. वज्जिपुत्तकानं भिक्खूनं अधम्मवत्थुदीपनं दुतियसङ्गीतियं कारणमेव. काळासोकराजाच पगेव अधम्मवादीभिक्खूनं सहायोपि समानो पुन धम्मवादिभिक्खूनं सहायो हुत्वा अनुग्गहं अकासि. तस्मा दुतियसासनपग्गहो राजाति वेदितब्बो.

दुतियसङ्गीतियं पन महायसत्थेर रेवत सब्बकामिप्पमुखानं सत्तसतानं महाथेरानं सिस्सपरम्परा अनेका होन्ति, गणनपथं वीतिवत्ता. यमेत्थ इतो परं वत्तब्ब, तं अट्ठकथायं वुत्तनयेन वेदितब्बं. ते पन महाथेरा दुतियं सङ्गायित्वा परिनिब्बायिंसूति. होन्ति चेत्थ–

बुद्धिमन्तो च ये थेरा,

दुतियस्सङ्गितिं कत्वा;

सासनं पग्गहित्वान,

मच्चूवसंव सम्पत्ता.

इद्धिमन्तोपि ये थेरा,

मच्चुनो ताव वसं गमुं;

कथंयेव मयं मुत्ता,

ततो आरक मुच्चनाति;

अयं दुतियसङ्गीतिकथासङ्खेपो.

ततो परं अट्ठतिंसाधिकानि द्वेवस्ससतानि सम्मासब्बुद्धस्स भगवतो सासनं निराकुलं अहोसि निरब्बुदं. अट्ठतिंसाधिके पन द्विवस्ससते सम्पत्ते पाटलिपुत्त नगरे सिरिधम्मासोकस्सनाम रञ्ञो काले निग्रोधसामणेरं पटिच्च बुद्धसासने पसीदित्वा भिक्खुसङ्घस्स लाभसक्कारं बाहुल्लं अहोसि. तदा सट्ठिसहस्समत्ता तित्थिया लाभसक्कारं अपेक्खित्वा अपब्बजितापि पब्बजिताविय हुत्वा उपासथपवारणादिकम्मेसु पविसन्ति, सेय्यथापिनाम हंसानं मज्झे बका, यथा च गुन्नं मज्झे गवजा, यथा च सिन्धवानं मज्झे गद्रभाति.

तदा भिक्खुसङ्घो इदानि अपरिसुद्धा परिसाति मनसि करित्वा उपोसथं न अकासि. सासने अब्बुदं हुत्वा सत्तवस्सानि उपोसथपवारणानि छिज्जन्ति. सिरिधम्मासो को च राजा तं सुत्वा तं अधिकरणं वूपसमेहि उपोसथं कारापेहीति एकं अमच्चं पेसेसि. अमच्चो च भिक्खू उपोसथं अकत्तुकामे किं करिस्सामीति राजानं पटिपुच्छितुं अविसहताय सयं मूळो हुत्वा अञ्ञेन मूळेन मन्थेत्वा सचे भिक्खुसङ्घो उपोसथं न करेय्य, भिक्खुसङ्घं घातेतुकामो महाराजाति सयं मूळो हुत्वा मूळस्स सन्तिका मूळवचनं सुत्वा विहारं गन्त्वा उपोसथं अकत्तुकामं भिक्खुसङ्घं घातेसि.

राजा च तं सुत्वा अयं बालो मया अनाणत्तोव हुत्वा ईदिसं लुद्दकम्मं अकासि, अहं पापकम्मतो मुच्चिस्सामिवा मावाति द्वळकजातो हुत्वा महामोग्गलिपुत्त तिस्सत्थेरं गङ्गाय पतिसोततो आनेत्वा तं कारणं थेरं पुच्छि. थेरो च दीपकतित्तिरजातकेन अचेतनताय पापकम्मतो मोचेस्ससिति विस्सज्जेसि, सत्ताहम्पि तित्थियानं वादं सिरिधम्मासोकरञ्ञो सिक्खापेसि, वादेन वादं तुलयित्वा सट्ठिसहस्समत्ते तित्थिये सासनबाहिरं अकासि. तदा पन उपोसथं अकासि. भगवता वुत्तनियामेनेव कथावत्थुञ्च भिक्खुसङ्घमज्झे ब्याकासि . असोकारामे च सहस्समत्ता महाथेरा नवहि मासेहि सङ्गायिंसुं.

तदा मज्झिमदेसे पाटलिपुत्तनगरे सिरिधम्मासोकरञ्ञो रज्जं पत्वा अट्ठारसवस्सानि अहेसुं. मरम्मरट्ठे पन सिरिखेत्तनगरे रम्बोङ्कस्सनाम रञ्ञो रज्जं पत्वा द्वादस वस्सानि अहेसुन्ति.

इमिस्सञ्च ततियसङ्गीतियं महामोग्गलिपुत्ततिस्सत्थेरोनाम दुतियसङ्गायकेहि महाथेरेहि ब्रह्मलो कं गन्त्वा सासनस्स पग्गहणत्थं तिस्सनाम महाब्रह्मानं आयाचित नियामेन ततो चवित्वा इध मोग्गलियानाम ब्राह्मणिया कुच्छिम्हि निब्बत्तसत्तो.

लाभसक्कारं अपेक्खित्वा सट्ठिसहस्समतानं तित्थियानं समणालयं कत्वा उपोसथपवारणादीसु कम्मेसु पवेसनं परिसाय असुद्धत्ता सत्तवस्सानि उपोसथस्स अकरणञ्च सासनस्स पग्गहणे कारणमेव. महामोग्गलिपुत्ततिस्स मज्झन्तिक महारेवप्पमुखा महाथेरा ततियं सङ्गायित्वा ततियं सासनं पग्गहेसुं.

सिरिधम्मासोकराजा च तित्थियानं वादं सल्लक्खेत्वा तित्थिये बहिसासनकरणादीहि सासनस्स पग्गहो राजाति वेदितब्बो. महामोग्गलिपुत्ततिस्स मज्झिन्तिक महारेवप्पमुखानं सहस्समत्तानं महाथेरानं सिस्सपरम्परा अनेका होन्ति, गणनपथं वीतिवत्ता. यमेत्थ इतो परं वत्तब्बं, तं अट्ठकथायं वुत्तनयेन वेदितब्बं. ते पन महाथेरा ततियं सङ्गायित्वा परिनिब्बायिंसूति. होन्ति चेत्थ–

महिद्धिकापि ये थेरा,

सङ्गायित्वान सासने;

मच्चूवसंव गच्छिंसु,

अब्भगब्भंव भाकरो.

यथा एतेच गच्छन्ति,

तथा मयम्पि गच्छाम;

कोनाम मच्चुना मुच्चे,

मच्चूपरायना सत्ता.

तस्मा हि पण्डितो पोसो,

निब्बानं पन अच्चुतं;

तस्सेव सच्छिकत्थाय,

पुञ्ञं करेय्य सब्बदाति.

अयं ततियसङ्गीतिकथासङ्खेपो.

ततो परं कत्थ सम्मासम्बुद्धस्स भगवतो सासनं सुट्ठु पतिट्ठहिस्सतीति विमंसित्वा महामोग्गलिपुत्ततिस्सत्थेरो पच्चन्तदेसे जिनसासनस्स सुप्पतिट्ठियमानभावं पस्सित्वा नवट्ठानानि जिनसासनस्स पतिट्ठापनत्थाय विसुं विसुं महाथेरे पेसेसि. सेय्यथिदं. महामहिन्दत्थेरं सीहळदीपं पेसेसि-त्वं एतं दीपं गन्त्वा तत्थ सासनं पतिट्ठपेहीति, सोणत्थेरं उत्तरत्थेरञ्चसुवण्णभूमिं, महारक्खितत्थेरं योनकलोकं, रक्खितत्थेरं वनवासीरट्ठं, योनकधम्मरक्खितत्थेरं अपरन्तरट्ठं, मज्झन्ति कत्थेरं कस्मीरगन्धा ररट्ठं, महारेवत्थेरं महिंसकमण्डलं, महाधम्मरक्खितत्थेरं महारट्ठं, मज्झिमत्थेरं चीनरट्ठन्ति. तत्थ च उपसम्पदपहोनकेन सङ्घेन सद्धिं पेसेसि. ते च महाथेरा विसुं विसुं गन्त्वा सासनं तत्थ तत्थ पतिट्ठापेसुं. पतिट्ठापेत्वा च तेसु तेसु ठानेसु भिक्खूनं कासावपज्जोतेन विज्जोतमाना अब्भहिमधूरजोराहुसङ्खातेहि विमत्तो विय निसानाथो जिनसासनं अनन्तरायं हुत्वा पतिट्ठासि.

तेसु पन नवसु ठानेसु सुवण्णभूमिनाम अधुना सुधम्मनगरमेव. कस्मा पनेतं विञ्ञायतीति चे. मग्गानुमानतो ठानानुमानतो वा. कथं मग्गानुमानतो. इतो किर सुवण्णभूमि सत्तमत्तानि योजनसतानि होन्ति, एकेन वाते न गच्छन्ती नावा सत्तहि अहोरत्तेहि गच्छति, अथेकस्मिं समये एवं गच्छन्ति नावा सत्ताहम्पि नदिया वट्टमच्छ पिट्ठे नेव गताति अट्ठकथायं वुत्तेन सीहळदीपतो सुवण्णभूमिं गतमग्गप्पमाणेन सुखम्मपुरतो सीहळदीपं गतमग्गप्पमाणं समेति. सुधम्मे पुरतो किर हि हिंसळदीपं सत्तमत्तानि योजनसतानि होन्ति, उजुं वायुआगमनकाले गच्छन्ति वायुनावा सत्तहि अहोरत्तेहि सम्पापुणाति. एवंमग्गानुमानतो विञ्ञायति.

कथं ठानानुमानतो. सुवण्णभूमि किर महासमुद्दसमीपे तिट्ठति, नानावेरज्जकानम्पि वाणिजानं उपसङ्कमनट्ठानभूतं महातित्थं होति. तेनेव महाजनककुमारादयो चम्पानगरादितो संवोहारत्थाय नावाय सुवण्णभूमिं आगमंसूति. सुधम्मपुरम्पि अधुना महासमुद्दसमीपेयेव तिट्ठति. एवं ठानानुमासतो विञ्ञायतीति.

अपरे पन सुवण्णभूमिनाम हरिभुञ्जरट्ठंयेव, तत्थ सु वण्णस्स बाहुल्लत्ताति वदन्ति. अञ्ञे पन सियामरट्ठंयेवाति वदन्ति. तं सब्बं विमंसितब्बं.

अपरन्तं नाम विसुं एकरट्ठमेवाति अपरे वदन्ति. अञ्ञे पन अपरन्तंनाम सुनापरन्तरट्ठमेवाति वदन्ति. तं युत्तमेव. कस्मा अपरन्तं नाम सुनापरन्तरट्ठमेवाति विञ्ञायतीति चे. अट्ठकथासु द्वीहि नामेहि वुत्तत्ता. उपरिपण्णासअट्ठकथायञ्हि सळायतनसंयुत्तट्ठकथायञ्च अट्ठकथाचरियेहि सुनापरन्तरट्ठे कोण्डधानत्थेरेन सलाकादानाधिकारे लद्धेतदग्गट्ठानतं दस्सन्तेहि अपरन्तरट्ठं सुन सद्देन योजेत्वा वुत्तं. धम्मपदट्ठकथायं पन अङ्गुत्तरट्ठकथायञ्च तमेव रट्ठं विना सुनसद्देन वुत्तं. सुनसद्दो चेत्थ पुत्तपरियायो. मन्धातुरञ्ञो जेट्ठपुत्तो चतुद्दीपवासि नो पक्कोसित्वा तेसं विसुं विसुं निवासट्ठानं निय्यादेसि. तत्थ उत्तरदीपवासीनं ठानं कुरुरट्ठंनाम, पुब्बदीपवासीनं पन वेदेहरट्ठंनाम, पच्छिमदीपवासीनं अपरन्तं नाम. भत्तपच्छिमदीपे जातत्ता ते सुनसद्देन वुत्ता. तत्र जातापि हि तेसं पुत्तातिवा सुनातिवा वुत्ता, यथा वज्जिपुत्तका भिक्खूति. वत्तिच्छावसेन वा वाचासिलिट्ठवसेन च इदमेव सुनसद्देन विसेसेत्वा वोहरन्तीति दट्ठब्बं.

योनकरट्ठंनाम यवनमनुस्सानं निवासट्ठानमेव, यंजङ्गमङ्घइति वुच्चति.

वनवासीरट्ठंनाम सिरिखेत्तनगरट्ठानमो. केचि पन वनवासीरट्ठंनाम एकं रट्ठमेव, न सिरिखेत्तनगरट्ठानन्ति वदन्ति. तं न सुन्दरं. सिरिखेत्तनगरट्ठानमेव हि वनवासीरट्ठं नाम. कस्मा पनेतं विञ्ञायतीतिचे. इमस्स अम्हाकं रञ्ञो भातिकरञ्ञो काले सिरिखेत्तनगरे गुम्भेहि पटिच्छादिते एकस्मिं पथविपुञ्जे अन्तो निम्मुज्जित्वा ठितं पोराणिकं एकं लोहमयबुद्धपटिपिब्बं पटिलभि, तस्स च पल्लङ्के इदं वनवासीरट्ठवासीनं पूजनत्थायातिआदिना पोराणलेखनं दिस्सति, तस्मा येवेतं विञ्ञायतीति.

कस्मीरगन्धाररट्ठंनाम कस्मीररट्ठं गन्धाररट्ठञ्च. तानि पन रट्ठानि एकाबद्धानि हुत्वा तिट्ठन्ति. तेनेव मज्झन्ति कत्थेरं एकं द्वीसु रट्ठेसु पेसेसि. जनपदत्ता पन नपुंसकेकत्तं भवति. तदा पन एकस्स रञ्ञो आणाय पतिट्ठानविसयत्ता एकत्तवचनेन अट्ठकथायं वुत्तन्तिपि वदन्ति.

महिंसकमण्डलंनाम अन्धकरट्ठं, यं यक्खपुररट्ठन्ति वुच्चति.

महारट्ठंनाम महानगररट्ठं. आधुना हि महारट्ठमेव न गरसद्देन योजेत्वा महानगररट्ठन्ति वोहरन्तीति. सियामरट्ठन्तिपि वदन्ति आचरिया.

चिनरट्ठंनाम हिमवन्तेन एकाबद्धं हुत्वा ठितं चीनरट्ठं ये वाति.

इदं सासनस्स नवसु ठानेसु विसुं विसुं पतिट्ठानं.

इदानि आदितो पट्ठाय थेरपरम्परकथा वत्तब्बा. सम्मासम्बुद्धस्स हि भगवतो सद्धिविहारिको उपालित्थे रो,तस्स सिस्सो दासकत्थेरो, तस्स सिस्सो सोणकत्थेरो, तस्स सिस्सो सिग्गवत्थेरो चन्दवज्जित्थे रो च, तेसं सिस्सो मोग्गलिपुत्ततिस्सत्थेरोति इमे पञ्चमहाथेरा सासनवंसे आदिभूता आचरियपरम्परानाम. तेसञ्हि सिस्सपरम्परभूता थेरपरम्परा यावज्जतना न उपच्छिन्धन्ति. आचरियपरम्पराय च लज्जिभिक्खू येव पवेसेत्वा कथेतब्बा नो अलज्जिभिक्खू. अलज्जीभिक्खू नाम हि बहुस्सुतापि समाना लाभगरुलोकगरुआदिहि धम्मतन्ति नासेत्वा सासनवरे महाभयं उप्पादेन्तीति. सासनरक्खनकम्मंनाम हि लज्जीनंयेव विसयो नो अलज्जीनं. तेनाहु पोराणा थेरा, अनागते सासनं को नाम रक्खिस्सतीति अनुपेक्खित्वा अनागते सासनं लज्जिनो रक्खिस्सन्ति, लज्जिनो रक्खिस्सन्ति, लज्जिनो रक्खिस्सन्तीति तिक्खात्तुं वाचं निच्छारेसुं. एवं मज्झिमदेसेपि अलज्जीपुग्गला बहु सन्तीति वेदितब्बा.

परिनिब्बानतो हि भगवतो वस्ससतानं उपरि पुब्बे वुत्तनयेनेव वज्जिपुत्तका भिक्खू अधम्मवत्थूनि दीपेत्वा पठमसङ्गीतिकाले बहिकतेहि पापभिक्खूहि सद्धिं मन्तेत्वा सहायं गवेसेत्वा महासङ्गीतिवोहारेन महाथेरा विय सङ्गीतिं अकंसु. कत्वा च विसुं गणा अहेसुं. अहोवत इदं हासितब्बकम्मं, सेय्यथापि नाम जरसिङ्गालो चतुपदसामञ्ञेन मानं जप्पेत्वा अत्तानं सीहं विय मञ्ञित्वा सीहो विय सीहनादं नदीति. ते पावचनं यथा भूतं अजानित्वा सद्दच्छायामत्तेन यथाभूतं अत्थं नाम सिंसु. किञ्चि पावचनम्पी अपनेसुं. तञ्च सकगणेयेव होति, न धम्मवादीगणे. धम्मविनयं विकोपेत्वा यथिच्छित वसेनेव चरिंसु. अयं पन महासङ्गीतिनाम एको अधम्मवादीगणो.

ततो पच्छा कालं अतिक्कन्ते ततोयेव अञ्ञमञ्ञं वादतो भिज्जित्वा गोकुलिकोनाम एको गणो एकब्योहारोनाम एकोति द्वे गणा भिज्जिंसु. ततो पच्छा गोकुलिकगणगणतोयेव अञ्ञमञ्ञं भिज्जित्वा बहुस्सुतिकोनाम एको गणो पञ्ञत्तिवादोनाम एकोति द्वे गणा भिज्जिंसु. पुनपि तेहियेव गणेहि चेतियवादोनाम एको गणो भिज्जि.

ततो पच्छा चिरकालं अतिक्कन्ते धम्मवादीगणेहि विसभागगणं पविसित्वा महिंसासकोनाम एकोगणो वज्जिपुत्तकोनाम एकोति द्वे गणा भिज्जिंसु. ततो पच्छापि वज्जिपुत्तकगणतोयेव अञ्ञमञ्ञं भिज्जित्वा धम्मुत्तरिकोनाम एको गणो, भद्दयानिकोनाम एको, छन्नागारिकोनाम एको, समुतिकोनाम एकोति चत्तारो गणा भिज्जिंसु.

पुनपि महिंसासकगणतो अञ्ञमञ्ञं भिज्जित्वा सब्बत्थिवादोनाम एको गणो, धम्मगुत्तिकोनाम एको, कस्सपियोनाम एको, सङ्कन्तिकोनाम एको, सुत्तवादो नाम एकोति पञ्च गणा भिज्जिंसु.

एवं मज्झिमदेसे दुतियसङ्गीतिं सङ्गायन्तानं महाथेरानं धम्मवादीथेरवादगणतो विसुं विसुं भिज्जमाना अधम्मवादीगणा सत्तरस अहेसुं. ते च अधम्मवादीगणा सासने थेरपरम्पराय अनन्तो गधा. ते हि सासने उपकारा न होन्ति, थेरपरम्पराय च पवेसेत्वा गण्हितुं न सक्का, यथा हंसगणे बको, यथा च गो गणे गवजो, यथा च सुवण्णगणे हारकुटोति.

महाकस्सपत्थेरादितो पन आगता थेरपरम्परा उपालि दासको चेवातिआदिना परिवारखन्धके समन्तपासादिकट्ठकथायञ्च आगतनयेनेव वेदितब्बा.

उपालित्थेरादीनं परिसुद्धाचारादीनि अनुमानेत्वा याव मोग्गलिपुत्ततिस्सत्थेरा, ताव तेसं थेरानं परिसुद्धा चारादीनीति सक्का ञातुं, सेय्यथापि नदिया उपरिसोते मेघवस्सानि अनुमानेत्वा अधोसोते नदिया उदकस्स बाहुल्लभावो विञ्ञातुं सक्काति अयं कारणानुमाननयो नाम.

याव पन मोग्गलिपुत्ततिस्सत्थेरा, ताव थेरानं परिसुद्धाचारादीनि अनुमानेत्वा उपालित्थेरस्स परिसुद्धाचारादीनीति सक्का ञातुं, सेय्यथापि नाम उपरिधूमं पस्सित्वा अनुमानेत्वा अग्गि अत्थीति सक्का ञातुन्ति अयं फलानुमानन यो नाम.

अदिभूतस्स पन उपालित्थेरस्स अवसानभूतस्स च मोग्गलिपुत्ततिस्सत्थेरस्स परिसुद्धाचारादीनि अनुमानेत्वा मज्झे दासकसोणसिग्गवादीनं थेरानं परिसुद्धाचारादीनिति सक्का ञातुं, सेय्यथापि नाम सिलापट्टस्स ओरभागे पारभागे च मिगपदवळञ्जनं दिस्वा अनुमानेत्वा मज्झे अपाकटं पदवळञ्चनं अत्थीति सक्का ञातुन्ति अयं मिगपदवळञ्जन नयो नाम.

एवं तीहि नयेहि अयं थेरवादगणो धम्मवादीलज्जिपेसलोति वेदितब्बो. एवमुपरिपि नयो नेतब्बो. थेरपरम्परा च याव पोत्थकारुळा परिवारखन्धके समन्त पासादिकायञ्च ततो महिन्दो इट्टियोतिआदिना वुत्त नयेन वेदितब्बाति.

इति सासनवंसे नवट्ठानागतसासनवंसकथामग्गो

नाम पठमो परिच्छेदो.