📜
१०. चिनरट्ठसासनवंसकथामग्गो
१०. ततो परं पवक्खामि चीनरट्ठसासनवंसकथामग्गं यथाट्ठवितमातिकावसेन.
ततियसङ्गीतावसाने हि महामोग्गलिपुत्ततिस्सत्थेरो मज्झिमत्थेरं चिनरट्ठं पेसेसि,-त्वं एतं रट्ठं गन्त्वा एत्थ सासनं पतिट्ठापेहीति.
मज्झिमत्थेरोच कस्सपगोत्तरेन अळकरेवत्थेरेन दुन्दभियत्थेरेन महारेवत्थेरेनच सद्धिं हिमवन्तप्पदेसे पञ्चचीनरट्ठं गन्त्वा धम्मचक्कप्पवत्तनसुत्तन्तकथायतं देसं पसादेत्वा असीतिपाणकोटियो मग्गफलरतनानि पटिलाभेसि. पञ्चपिच ते थेरा पञ्चरट्ठानि पसादेसुं. एकमेकस्स सन्तिके सहस्समत्ता पब्बजिंसु. एवं ते तत्थ सासनं पतिट्ठापेसुं.
गन्त्वा मज्झिमत्थेरो, हिमवन्तं पसादयि;
यक्खसेनं पकासेन्तो, धम्मचक्कप्पवत्तनन्ति.
तत्थ किर मनुस्सा येभुय्येन चन्दीपरमीस्वारानं यक्खानं पूजं ¶ करोन्ति. तेनेव ते पञ्च थेरा तेसं यक्खसेनं पकासयित्वा धम्मं देसेसुं. कस्मीरगन्धाररट्ठं पन कदाचि कदाचि चीनरट्ठिन्दस्स विजितं होति, कदाचि कदाचि पन विसुं होति. तदा पन विसुंयेव अहोसीति दट्ठब्बं.
चीरनट्ठे पन भगवतो सासनं दुब्बलंयेव हुत्वा अट्ठासि, न थिरं हुत्वा. तेनेव इदानि तत्थ कत्थचियेव सासनं छायामत्तंव पञ्ञायति, वातवेगेन विकिण्णअब्भंविय तिट्ठतीति.
इति सासनवंसे चीनरट्ठसासनवंसकथामग्गो नाम
दसमो परिच्छेदो.
एवं सब्बेन सब्बं सासनवंसकथामग्गो निट्ठितो.
एत्तावताच –
लङ्कागतेन सन्तेन, चित्रञाणेन भिक्खुना;
सरणङ्करनामेन, सद्धम्मट्ठितिकामिना.
दूरतोयेव दीपम्हा, सुमङ्गलेन जोतिना;
विसुद्धसीलिनाचेव, दीपन्तरट्ठभिक्खुना.
अञ्ञेहिचाभियाचितो, पञ्ञासामीति नामको;
अकासिं सुट्ठुकं गन्थं, सासनवंसप्पदीपिकं.
द्विसतेच सहस्सेच, तेवीसाधिके गते;
पुण्णायं मिगसीरस्स, निट्ठं गताव सब्बसो.
कोचि एत्थेव दोसो चे, पञ्ञायति सुचित्तका;
तं खमन्तु च सुद्धिया, गण्हन्तु युत्तिकं हवेति.