📜

३. सुवण्णभूमिसासनवंसकथामग्गो

. इदानि यथाठपितमातिकावसेन सुवण्णभूमि रट्ठे सासनवंसकथामग्गस्स वत्थुं ओकासो अनुप्पत्थो, तस्मा सुवण्णभूमिरट्ठसासनवंसकथामग्गं आरभिस्सामि.

तत्थ सुवण्णभूमीति तीसु रामञ्ञरट्ठेसु एकस्स नामं. तीणिहि रामञ्ञरट्ठानि होन्ति हंसावतीमुत्तिमसुवण्णभूमिवसेन एकदेसेन सब्बम्पि रामञ्ञरट्ठं गहेतब्बं. तत्थ पन उक्कलापजनपदे तपुस्सभल्लिके आदिं कत्वा भगवतो अभिसम्बुज्झित्वा सत्तसत्ताहेसु अतिक्कन्तेसुयेव आसाळ्हिमासस्स जुण्हपक्खपञ्चमदिवसतो पट्ठाय रामञ्ञरट्ठे सासनं पतिट्ठति.

इदं रामञ्ञरट्ठे पठमं सासनस्स पतिट्ठानं.

भगवतो अभिसम्बुद्धकालतो पुब्बेयेव अपरण्णकरट्ठे सुभिन्ननगरे तिस्सरञ्ञो काले एकस्स अमच्चस्स तिस्सो जयो चाति द्वेपुत्ता अहेसुं. ते गिहिभावे संवेगं लभित्वा महासमुद्दस्स समीपे गज्जगिरिम्हि नाम पब्बते इत्थुसिपब्बं पब्बजित्वा निसीदिसुं. तदा नागिया विज्जाधरो सन्तवं कत्वा द्वे अण्डानि विजायित्वा सा नागी लज्जाय तानि विजहित्वा गच्छि.

तदा जेट्ठो तिस्सकुमारो तानि लभित्वा कनिट्ठेन सद्धिं विभजित्वा एकं एकस्स सन्तिके ठपेसि. काले अतिक्कन्ते तेहि अण्डेहि द्वे मनुस्सा विजायिंसु. ते दस वस्सवये सम्पत्ते कनिट्ठस्स अण्डतो विजायनदहरो कालं कत्वा मज्झिमदेसे मिथिलनगरे गवंपति नाम कुमारो उपज्जि. सो सत्तवस्सिककाले बुद्धस्स भगवतो सन्तिके निय्यादेत्वा पब्बाजेत्वा अचिरेनेव अरहा अहोसि.

जेट्ठस्स पन अण्डतो विजायनदहरो द्वादसवस्सिककाले सक्को देवानमिन्दो आगन्त्वा रामञ्ञरट्ठे सुधम्मपुरं नाम नगरं मापेत्वा सीहराजाति नामेन तत्थ रज्जं कारापेसि. सिलालोने पन सिरिमासोकोति नामेनाति वुत्तं. गवंपतित्थेरो च अत्तना मातरं दट्ठुकामो मिथिलनगरतो आगन्तुं आरभि. तदा दिब्बचक्खुना मातुया कालङ्कतभावं ञत्वा इदानि मे माता कुहिं उप्पज्जतीति आवज्जन्तो बाहुल्लेन नेसादकेवट्टानं निवासनट्ठानभूते देसे उप्पज्जतीति ञत्वा सचाहं गन्त्वा न ओवादेय्यं, माता मे अपायगमनियं अपुञ्ञं विचिनित्वा चतूसु अपायेसु उप्पज्जेय्याति चिन्तेत्वा भगवन्तं याचित्वा रामञ्ञरट्ठं वेहासमग्गेन आगच्छि. रामञ्ञरट्ठे सुधम्मपरं पत्वा अत्तनो भातुना सीहराजेन सद्धिं रट्ठवासीनं धम्मं देसेत्वा पञ्चसु सीलेसु पतिट्ठापेसि.

अथ सीहराजा आह, लोकेसु भन्ते त्वमसि अग्गतरो पुग्गलोति. न महाराज अहं अग्गतरो, तीसु पन भवेसु सब्बेसं सत्तानं मकुटसङ्कासो गोतमो नाम मय्हं सत्था अत्थि, इदानि मज्झिमदेसं राजगहं पटिवसतीति. एवं पन भन्ते सति तुम्हाकं आचरियं मयं दट्ठुं अरहाम वा नो वाति पुच्छि. गवंपतित्थेरोच आम महाराज अरहथ भगवन्तं दट्ठुं, अहं याचित्वा आगच्छामीति वत्वा भगवन्तं याचि. भगवा च अभिसम्बुज्झित्वा अट्ठमे वस्से सद्धिं अनेकसतभिक्खूहि रामञ्ञरट्ठे सुखम्मपुरं आकासेन आगमासि. राजवंसे पञ्चहि भिक्खुसतेहि आगमासीति वुत्तं. सिलालेखने पन वीसतिसहस्समत्तेहि भिक्खूहीति वुत्तं. एत्थ च यस्मा भगवा सपरिसोयेव आगच्छि, न एककोति एत्तकमेव इच्छितब्बं, तस्मा नाना वादतं पटिच्च चित्तस्साकुलिता न उप्पादेतब्बाति.

अथ आगन्त्वा रतनमण्डपे निसीदित्वा सराजिकानं रट्ठवासीनं अमतरसं अदासि. तीसु सरणेसु पञ्चसु च सीलेसु पतिट्ठापेसि. अथ भगवा दस्सनत्थाय आगतानं छन्नं तापसानं छ केसधातुयो पूजनत्थाय अदासि. ततो पच्छासत्ततिंसवस्सानि पूरेत्वा परिनिब्बानकालेपि भगवतो अधिट्ठानानुरूपेन चितकट्ठानतो तेत्तिंस दन्ते गहेत्वा गवंपतित्थेरो सुधम्मपुरं आनेत्वा सीहरञ्ञो दत्वा तेत्तिंसचेतियानि पतिट्ठापेसि. एवं भगवतो परिनिब्बानतो अट्ठमेयेव वस्से गवंपतित्थेरो रामञ्ञ रट्ठे सुधम्मपुरे सासनं पतिट्ठापेसि.

इदं रामञ्ञरट्ठे दुतियं सासनस्स पतिट्ठानं.

भगवतो परिनिब्बुतपञ्चतिंसाधिकानं द्विन्नं सतानं उपरिसुवण्णभूमिं नाम रामञ्ञरट्ठं आगन्त्वा सोणत्थेरो उत्तरत्थेरोचाति द्वे थेरा पञ्चवग्गकम्मारहेहि भिक्खूहि सद्धिं सासनं पतिट्ठापेसुं. ते च थेरा महामोग्गलिपुत्ततिस्सत्थेरस्स सद्धिविहारिकाति अट्ठकथायं आगता.

तपुस्सभल्लिके गवंपतित्थेरञ्च पटिच्च सासनं ताव पतिट्ठहि. तञ्च न सब्बेन सब्बं ओगाहेत्वा ये ये पन सद्धा पसन्ना, ते ते अत्तनो इच्छावसेनेव सासनं पसीदिंसु. पच्छा पन सोणुत्तरत्थेरा महुस्साहेन आचरिय आणत्तिया सासनस्स पतिट्ठापनत्थाय उस्सुक्कं आपन्ना पतिट्ठापेसुं. तेन अट्ठकथायं एतं रट्ठं गन्त्वा एत्थ सासनं पतिट्ठापेहीति कारितपच्चयवसेन आणत्तिविभत्तिवसेनच वुत्तं.

तदा पन सुवण्णभूमिरट्ठे सुधम्मपुरे सिरिमासोको नाम राजा रज्जं कारेसि. तञ्च सुधम्मपुरं नाम केलासपब्बतमुद्धनि दक्खिणाय अनुदिसाय पुब्बड्ढभागेन पब्बतमुद्धनि अपरड्ढभागेन भूमितले तिट्ठति. तंयेव गुळपाचकानं मस्सानं गेहसदिसानि गेहानि येभुय्येन, तेनेव गोळमित्तिक नामेनापि वोहारियति. तस्स पन नगरस्स महासमुद्दसमीपे ठितत्ता दकयक्खिनी सब्बदा आगन्त्वा राजगेहे जाते जाते कुमारे खादि.

सोणुत्तरत्थेरानं सम्पत्तदिवसयेव राजगेहे एकं पुत्तं विजायि. दकयक्खिनीच खादिस्सामीति सह पञ्चहि यक्खिनिसतेहि आगता. तं दिस्वा मनुस्सा भायित्वा महाविरवं रवन्ति. तदा थेरा भयानकं सीहसीसवसेन एकसीससरीरद्वयसम्बन्धसण्ठानं मनुसीहरूपं मापेत्वा दस्सेत्वा तं यक्खिनिं सपरिसं पलापेसुं.

थेरा च पुन यक्खिनिया अनागमनत्थाय परित्तं अकंसुतस्मिञ्च समागमे आगतानं मनुस्सानं ब्रह्मजालसुत्तं अदेसय्युं . सट्ठिमत्तसहस्सा सोतापन्नादिपरायना अहेसुं. कुलदारकानं अड्ढुड्ढानि सहस्सानि पब्बजिंसु. कुलधीतानं पन दिघड्ढसहस्सं. राजकुमारानं पञ्चसताधिकसहस्समत्तं पब्बजिंसु. अवसेसापि मनुस्सा सरणे पतिट्ठहिंसु. एवं सो तत्थ सासनं पतिट्ठापेसीति. वुत्तञ्च अट्ठकथायं,–

सुवण्णभूमिं गन्त्वान, सोणुत्तरा महिद्धिका;

पिसाचे निद्धमित्वान, ब्रह्मजाले मदेसिसुन्ति.

ततो पट्ठाय राजकुमारानं सोणुत्तरनामेहियेव नामं अकंसु. अवसेसद्वारकानम्पि रक्खसभयतो विमोचनत्थं तालपत्तभुजपत्तेसु थेरेहि मापितं मनुसीहरूपं दस्सेत्वा मत्थके ठपेसुं. मनुस्साच सिलामयं मनुसीहरूपं कत्वा सुधम्मपुरस्स एसन्ने पदेसे ठपेसुं. तं यावज्जतना अत्थीति. इच्चेवं भगवतो परिनिब्बानतो पञ्चतिंसाधिके द्विवस्ससते सम्पत्ते सोणुत्तरत्थेरा आगन्त्वा सासनं पतिट्ठापेत्वा सासनं पतिट्ठापेत्वा अनुग्गहं अकंसूति.

इदं रामञ्ञरट्ठे ततियं सासनस्स पतिट्ठानं.

ततो पच्छा छसताधिके सहस्से सम्पत्ते पुब्बे वुत्तेहि तीहि कारणेहि सासनस्स उप्पत्तिट्ठानभूतं रामञ्ञरट्ठं दामरिकचोरभयेन पज्जररोगभयेन सासनपच्चत्थिकभयेनचाति तीहि भयेहि आकुलितं अहोसि. तदा च तत्थ सासनं दुब्बलं अहोसि, यथा उदके मन्दे तत्रजातं उप्पलं उप्पलं दुब्बलन्ति. तत्थ भिक्खूपि सासनं यथा कामं पूरेतुं न सक्का.

सूरियकुमारस्स नाम मनोहरिरञ्ञो पन काले सासनं अतिविय दुब्बलं अहोसि. जिनचक्के एकछसताधिके वस्ससहस्से सम्पत्ते कलियुगेच एकूनवीसताधिके चतुवस्ससते सम्पत्ते अरिमद्दननगरे अनुरुद्धा नाम राजा ततो सह पिटकेन भिक्खुसङ्घं आनेसि.

ततो पच्छा जिनचक्के नवाधिके सत्तसते सहस्से च सम्पत्ते लङ्कादीपे सिरिसङ्घबोधिपरक्कमबाहुमहाराजा सासनं सोधेसि.

ततो छन्नं वस्सानं उपरि कलियुगे द्वत्तिंसाधिके पञ्चसते सम्पत्ते उत्तराजीवो नाम थेरो सासने पाकटो अहोसि.

सो पन रामञ्ञरट्ठवासिनो अरियावंसत्थेरस्स सद्धिविहारिको. अरियावंसत्थेरो पन कप्पुङ्गनगरवासिनो महाकाळत्थेरस्स सद्धिविहारिको. महाकाळत्थेरो पन सुधम्मपुरवासिनो प्रानदस्सित्थेरस्स सद्धिविहारिको. अयं पन उत्तराजीवछप्पदत्थेरानं वंसदीपनत्थं वुत्ता.

सो पन प्रानदस्सित्थेरो लोकियाभिञ्ञायो लभित्वा निच्चं अभिण्हं पातोव मगधरट्ठे उरुवेलनिगमे महाबोधिं गन्त्वा महाबोधियङ्गणं सम्मज्जित्वा पुन आगन्त्वा सुधम्मपुरे पिण्डाय चरि. इदं थेरस्स निबद्धवत्तुं. अयञ्च अत्थो सुधम्मपुरतो मगधरट्ठं गन्त्वा उरुवेलनिगमे वाणिजकम्मं करोन्ता तदाकारं पस्सित्वा पच्चागमनकाले सुधम्मपुर वासीनं कथेसुं, तस्मा विञ्ञायति.

तस्मिञ्च काले उत्तराजीवत्थेरो परिपुण्णवीसतिवस्सेन छप्पदेन नाम सामणेरेन सद्धिं सीहळदीपं गच्छि. सीहळदीपवासिनो च भिक्खू मयं महामहिन्दत्थेरस्स वंसिका भवाम, तुम्हेपि सोणुत्तरत्थेरानं वंसिका भवथ, तस्मा मयं एकवंसिका भवाम समान वादिकाति वत्वा छप्पदसामणेरस्स उपसम्पदकम्मं अकंसु. ततो पच्छा चेतिय वन्दनादीनि कम्मानि निट्ठापेत्वा उत्तराजीवत्थेरो सद्धिं भिक्खुसङ्खेन अरिमद्दननगरं पच्चागमाहि.

छप्पदस्स पन एतदहोसि,- सचाहं आचरियेन सह जम्बुदीपं गच्छेय्यं, बहूहि ञातिबलिबोधेहि परियत्तुग्गहणे अन्तरायो भवेय्य, तेन हि सीहळदीपेयेव वसित्वा परियत्तिमुग्गहेत्वा पच्चागमिस्सामीति.

ततो आचरियस्स ओकासं याचित्वा सीहळदीपेयेव पटिवसि. सीहळदीपे वसित्वा याव लद्धत्थेरसम्मुतिका परियत्तिं परियापुणित्वा पुन जम्बुदीपं पच्चागन्तुकामो अहोसि. अथ तस्स एतदहोसि,– अहं एककोव गच्छन्तो सचे मम आचरियो नत्थि, सचेपि जम्बुदीपवासिना भिक्खुसङ्घेन सद्धिं विनयकम्मं कातुं न इच्छेय्यं, एवं सति विसुं कम्मं कातुं न सक्कूणेय्यं, तस्मा पिटकधरेहि चतूहि थेरेहि सद्धिं गच्चेय्यं, इच्चेतं कुसलन्ति.

एवं पन चिन्तेत्वा तामलित्तिगामवासिना सिवलित्थेरेन कम्बोजरञ्ञो पुत्तभूतेन तामलिन्दत्थेरेन किञ्चिपुरवासिना आनन्दत्थेरेन राहुलत्थेरेनचाति इमेहि चतूहि थेरेहि सद्धिं नावाय पच्चागच्छि. ते च थेरा पिटकधरा अहेसुं दक्खा थामसम्पन्ना च. तेसु विसेसतो राहुलत्थेरो थामसम्पन्नो. कुसिमनगरं सम्पत्तकाले उपकट्ठवस्सूपगमनकालो हुत्वा अरिमद्दननगरे आचरियस्स सन्तिकं असम्पापुणित्वा कुसिमनगरयेव वस्सं उपगमिंसु. तेसं वस्सूपगमनविहारवत्थु आरामपाकारो च कुसिमनगरस्स दक्खिणदिसासागे यावज्जतना अत्थि.

वस्संवुट्ठकाले पन महापवारणाय पवारेत्वा ते पञ्च थेरा अरिमद्दननगरं अगमंसु. उत्तराजीवत्थेरोच अरिमद्दननगर वासीहि भिक्खूहि विसुं हुत्वा सङ्घकम्मानि अकासि. किञ्चापि चेत्थ उत्तराजीवत्थेरादयो सीहळदीपतो पच्चागन्त्वा अरिमद्दननगरे वसित्वा सासनं अनुग्गहेसुं, रामञ्ञरट्ठे पन जातत्ता पुब्बे च तत्थ निवासत्ता इध दस्सिताति दट्ठब्बा.

तस्मिञ्च काले दलनगरे पदीपजेय्यगामे जातो सारिपुत्तो नाम महल्लकस्समणेरो एको अरिमद्दननगरं गन्त्वा आनन्दत्थेरस्स सन्तिके उपसम्पज्जित्वा परियत्ति परियपुणि. सो बहुस्सुतो अहोसि दक्खो थामसम्पन्नो च. तमत्थं सुत्वा नरपतिचञ्ञिसूराजा चिन्तेसि,- सचेसो अङ्गपच्चङ्गसम्पन्नो भवेय्य, आचरियं कत्वा ठपेस्सामि अनुग्गहेस्सामीति. राजा एवं चिन्तेत्वा राजपुरिसे पेसेत्वा वीमंसापेसि. राजपुरिसा च तस्स छिन्नपादङ्गुट्ठग्गतं पस्सित्वा तमत्थं रञ्ञो आरोचेसुं. राजा तं सुत्वा एवं विकलङ्गपच्चङ्गो भवेय्य, पधानाचरियट्ठाने ठपेतुं न युत्तोति कत्वा पधानाचरियभावं न अकासि. पूजासक्का रमत्तेनेव अनुग्गहं अकासि. एकस्मिञ्च काले धम्मविलासोति लञ्छं दत्वा रामञ्ञरट्ठे सासनं सोधेत्वा परिसुद्धं करोहीति रामञ्ञरट्ठं पेसेसि.

सोच रामञ्ञरट्ठं गन्त्वा दलनगरे बहुनं भिक्खूनं धम्म विनयं वाचेत्वा सासनं पग्गहेसि. तत्थ च रामञ्ञमनुस्सा तस्स धम्मविलासत्थेरस्स सिस्सानुसिस्सा सीहळभिक्खु गणाति वोहारन्ति. इच्चेवं सीहळदीपिकस्स आनन्दत्थेरस्स सिस्सं धम्मविलासं पटिच्च रामञ्ञरट्ठे सीहळदीपतो सासनस्स आगतमग्गोति.

इदं रामञ्ञरट्ठे चतुत्थं सासनस्स पतिट्ठानं.

तस्मिञ्च काले मुत्तिमनगरे अग्गमहेसिया आचरिया बुद्धवंसत्थेरमहानागत्थेरा सीहळदीपं गन्त्वा महाहारवासिगणवंसभूतानं भिक्खूनं सन्तिके पुन सिक्खं गण्हित्वा मुत्तिमनगरं पच्चागन्त्वा मुत्तिमनगरवासीति भिक्खूहि विसुं हुत्वा सङ्घकम्मानि कत्वा सासनं पग्गहेसुं. तेच थेरे पटिच्च रामञ्ञरट्ठे पुन सीहळदीपतो सासनं आगतन्ति.

इदं रामञ्ञरट्ठे पञ्चमं सासनस्स पतिट्ठानं.

ततो पच्छाच मुत्तिमनगरे सेतिभिन्दस्स रञ्ञो मातुया आचरियो मेधङ्करो नाम थेरो सीहळदीपं गन्त्वा सीहळदीपे अरञ्ञवासीनं महाथेरानं सन्तिके पुन सिक्खं गहेत्वा परियत्तिं परियापुणित्वा सुवण्णरजतमये तिपुसीसच्छन्ने सेतिभिन्दस्स रञ्ञो मातुया काराविते विहारे निसिदित्वा सासनं अनुग्गहेसि. लोकदीपकसारञ्च नाम गन्थं अकासि. अथापरिम्पि मुत्तिमनगरेयेव सुवण्णसोभणो नाम थेरो सीहळदीपं गन्त्वा महाविहारवासिगणवंसभूतानं थेरानं सन्तिके पुन सिक्खं गहेत्वा मुत्तिमनगरमेव पच्चागच्छि.

सो पन थेरो अरञ्ञेयेव वसि. धुतङ्गधरो च अहोसि अप्पिच्छो सन्तुट्ठो लज्जी कुक्कुच्चको सिक्खा कामो दक्खो थामसम्पन्नो च. सीहळदीपे कलम्बुम्हि नाम जातस्सरे उदकुक्खेपसीमायं अतिरेकपञ्चवग्गेन वनरतनं नाम सङ्घराजं उपज्झायं कत्वा राहुलभद्दं नाम विजयबाहुरञ्ञो आचरियभूतं थेरं कम्मवाचाचरियं कत्वा उपसम्पज्जि. सोच थेरो पुनागन्त्वा मुत्तिमनगरेयेव वसित्वा गणं वड्ढेत्वा सासनं अनुग्गहेसि. एते च द्वे थेरे पटिच्च रामञ्ञरट्ठे सीहळदीपतो सासनं आगतं.

इदं रामञ्ञरट्ठे छट्ठं सासनस्स पतिट्ठानं.

ततो पच्छा सासनवसेन द्विवस्साधिके द्विसहस्से कलियुगतो एकासीतिके सम्पत्ते हंसावतीनगरे सिरिपरममहाधम्मराजाति लद्धनामो धम्मचेतियराजा कुसिममण्डले हंसावतीमण्डले मुत्तिममण्डले च रट्ठवासिनो सपजंविय धम्मेन समेन रक्खित्वा रज्जं कारेसि. सो च राजा तीसु पिटकेसु चतूसु च वेदेसु ब्याकरणच्छन्दालङ्कारादीसु च छेको सिक्खितनानासिप्पो नानाभासासु च पसुतो सद्धासीलादिगुणोपेतो कुमुदकुन्दसरदचन्दिकासमानसितपजपतिभूतो च सासने च अतिप्पसन्नो अहोसि.

एकस्मिं काले सो चिन्तेसि, भगवतो सासनं नाम पब्बज्जउपसम्पदतावेन सम्बन्धं, उपसम्पदभावो च सीमपरिसवत्थु ञत्तिकम्मवाचासम्पत्तीहि सम्बन्धोति. एवञ्च पन चिन्तेत्वा सीमविनिच्छयं तस्सं वण्णनं विनयसङ्गहं तस्संवण्णनं सीमालङ्कार सीमसङ्गहञ्च सद्दतो अत्थतो च पुनप्पुनं उपपरिक्खित्वा अञ्ञमञ्ञं संसन्दित्वा पुब्बापरं तुलयित्वा भगवतो अधिप्पायो ईदिसो गन्थकारानं अधिप्पायो ईदिसोति पस्सित्वा अम्हाकं रामञ्ञरट्ठे बद्धनदीसमुद्दजातेस्सरादयो सीमायो बहुकापि समाना अयं परिसुद्धाति ववत्थपेतुं दुक्करं, एवं सति सीमपरिसापरिसुद्धा भवितुं दुक्कराति पटिभाति.

ततो पच्छा रामञ्ञरट्ठे तिपिटकधरब्यत्तप्पटिबलत्थेरेहि मन्तेत्वा रञ्ञो पटिभानानुरूपं सीमपरिसा परिसुद्धा भवितुं दुक्कराति थेरा विनिच्छनिंसु.

अथ राजा एवम्पि चिन्तेसि,– अहोवत सम्मासम्बुद्धस्स सासनं पञ्चवस्ससहस्सानि पतिट्ठतिस्सतीति गन्थेसु वुत्तोपि समानो अभिसम्बुद्धतो चतुसट्ठाधिकद्विसहस्समत्तेनेव कालेन सासने मलं हुत्वा उपसम्पदकम्मे कङ्खाट्ठानं ताव उप्पज्जि, कथं पन पञ्चवस्ससहस्सानि सासनस्स पतिट्ठानं भविस्सतीति. एवं धम्मसंवेगं उप्पादेत्वा पुनापि एवं चिन्तेसि,- एवं एत्तकं सासने मलं दिस्समानोपि समानो उपसम्पदकम्मे कङ्खाट्ठानं दिस्समानोपि समानो परिसुद्धत्थाय अनारभित्वा मादिसो अप्पोस्सुक्को मज्झत्तो निसीदितुं अयुत्तो, एवञ्हि सति भगवति सद्धो पसन्नोम्हीति वत्तब्बतं अनापज्जेय्यं, तस्मा सासनं निम्मलं कातुं आरभिस्सामीति.

कुतो नुखो दानि सासनं आहरित्वा थिरं पतिट्ठा पेय्यन्ति आवज्जन्तो एवं चिन्तेसि,- भगवतो किर परिनिब्बानतो छत्तिंसाधिके द्विसते सम्पत्ते महामोग्गलि पुत्ततिस्सत्थेरो महामहिन्दत्थेरं पेसेत्वा सीहळदीपे सासनं पतिट्ठापेसि, तदा देवानं पियतिस्सराजा महाविहारं कारापेत्वा अदासि, सासनवरञ्च एकासिताधिकानि द्विवस्ससतानि विमलं हुत्वा पतिट्ठहि, भिक्खुसङ्घोपि महाविहार वासिगणवसेन एकतोव अट्ठासि, ततो पच्छा अभयगिरिवासिजे तवनवासिवसेन द्वेधा हुत्वा भिज्जि, जिनचक्के अट्ठसत्तसताधिके सहस्से सम्पत्ते सिरिसङ्घबोधिपरक्कमबाहुमहाराजा उदुम्बरगिरिवासि महाकस्सपत्थेरप्पमुखं महाविहार वासिगणं अनुग्गहेत्वा यथावुत्ते द्वेगणे विसोधेसि, सासनं निम्मलं अकासि, ततो पच्छा विजयबाहुपरक्कमबाहुराजूनं द्विन्नं कालेपि सासनं निम्मलं हुत्वायेव अट्ठासि, तेनेव ब्यत्तप्पटिबलभिक्खू आयाचित्वा सीहळदीपं गन्त्वा पुन सिक्खं गण्हा पेस्सामि, तेसं पन परम्परवसेन पवत्तानं भिक्खूनं वसेन अम्हाकं रामञ्ञरट्ठे सासनं निम्मलं हुत्वा पतिट्ठहिस्सतीति. एवं पन चिन्तेत्वा मोग्गलानत्थेरं सोमत्थेरञ्च सीहळदीपं गमनत्थाय याचि. थेराच सासनप्पटियत्तकम्ममिदन्ति मनसिकरित्वा पटिञ्ञं अकंसु.

राजा च दाठाधातुपूजनत्थाय भिक्खुसङ्घस्स पूजनत्थाय भूवनेकबाहुरञ्ञो पण्णाकारत्थाय देय्यधम्मपण्णाकारवत्थूनि पटियादेत्वा चित्रदूतं रामदूतन्ति इमे द्वे अमच्चे द्वीसु नावासु नायकट्ठाने ठपेत्वा कलियुगे सत्ततिंसाधिके अट्ठवस्ससते सम्पत्ते माघमासस्स पुण्णमितो एकादसमियं सूरवारे चित्रदूतं सद्धिं मोग्गलानत्थेरप्पमुखेहि भिक्खूहि एकाय नावाय गमापेसि. फग्गुणमासस्स अट्ठमियं सीहळदीपे कलम्बुतित्थं पायासि.

रामदूतं पन तस्मिंयेव वस्से माघमासस्स पुण्णमितो द्वादसमियं चन्दवारे सद्धिं सोमत्थेरप्पमुखेहि भिक्खूहि एकाय नावाय गमापेसि. उजुकं पन वातं अलभित्वा चित्रमासस्स जुण्हपक्खनवमियं सीहळदीपे वल्लिगामं पायासि.

ततो पच्छा तेपि द्वे अमच्चा द्वीसु नावासु आभतानि दातब्बपण्णाकारवत्थूनि सन्देसपण्णानि च भूवनेकबाहुरञ्ञो भिक्खूसङ्घस्स च अदासि. रञ्ञा पेसितभिक्खूनञ्च सन्देसपण्णे कथितनियामेनेव कल्याणियं नाम नदियं उदकुक्खेपसीमायं सामणेरभूमियं पतिट्ठापेत्वा पुन उपसम्पदकम्मं अकंसु.

उपसम्पज्जित्वा च भूवनेकबाहुराजा नानाप्पकारे भिक्खूनं सारुप्पे परिक्खारे दत्वा इदं पन आमिसदानं याव जीवितपरियोसानायेव परिभुञ्जितब्बं भविस्सति, नामलञ्छं पन न जीरिस्सतीति कत्वा रामदूतस्स नावाय पखानभूतस्स सोमत्थेरस्स सिरिसङ्घबोधिसामीति नामं अदासि. अवसेसानं पन दसन्नं थेरानं कित्तिसिरिमेघसामि परक्कमबाहुसामि बुद्धघोससामि सीहळदीपविसुद्धसामि गुणरतनधरसामी जिनालङ्कारसामि रतनमालिसामि सद्धम्मतेजसामि धम्मरामसामि भूवनेकबाहुसामीति नामानि अदासि.

चित्रदूतस्स नावाय पखानभूतस्स मोग्गलानत्थेरस्स धम्मकित्तिलोकगरुसामीति नामं अदासि. अवसेसानं पन सिरिवनरतनसामि मङ्गलत्थेरस्सामि कल्याणतिस्सस्सामि चन्दगिरिसामि सिरिदन्तधातुसामि वनवासितिस्ससामि रतनलङ्कारसामि महादेवसामि उदुम्बरगिरिसामि चूळाभयतिस्ससामीति नामानि अदासि. बावीसतिया पन पच्छा समणानं नामं न अदासि. अभिनवसिक्खं पन सब्बेसंयेव अदासि.

ततो पच्छा चेतियपूजनादीनि कत्वा तंतंकिच्चं निप्फादेत्वा पुन आगमंसु. भूवनेकबाहुराजा चित्रदूतं एवमाह, रामाधिपतिरञ्ञो पण्णाकारं पटिदातुं इच्छामि, पटिदूतञ्च पेसेतुं ताव त्वं आगमेहीति. एवं पन वत्वा पच्छा आगमनकाले चण्डवातभयेन महासमुद्दमज्झे नावा अवगच्छति. तेन सीहळरञ्ञा पेसितनावाय सब्बे सन्निपतित्वा आरुहित्वा आगच्छन्ता तीणि दिवसानि अतिक्कमित्वा पुन चण्डवातभयेन अगम्भीरट्ठाने सिलाय घट्टेत्वा लग्गित्वा गन्तुं असक्कुणित्वा एकं उळुम्पं बन्धित्वा जङ्घेनेव अगमंसु. सीहळरञ्ञो च दूतो पण्णाकारं दत्वा पच्चागमासि. भिक्खूसु च भिक्खू अन्तरामग्गेयेव मच्चु आदाय गच्छति. अहो अनिच्चा वत सङ्खाराति. होन्ति चेत्थ,–

इमेसं पन आरद्धं, न किच्चं याव निट्ठितं;

न ताव आदियिस्सन्ति, मच्चु नत्थि आपेक्खना.

निक्कारुणिको हि एस, बलक्कारेन आदिय;

रोदमानंव ञातीनं अनिच्छन्तंव गच्छतीति.

रामाधिपतिराजाच तेसं भिक्खूनं पत्तकाले हंसावतीनगरस्स पच्छिमस्मिं दिसाभागे नरसूरेन नाम अमच्चेन परिभुत्ते गामखेत्ते पाळिअट्ठकथाळीकादयो पुनप्पुनं पस्सित्वा उपपरिक्खित्वा सीमसमूहनसीमसम्मुतिकम्मानि कारपेसि. सीहळदीपे भगवता न्हायितपुब्बाय कल्याणिया नाम नदियं उदकुक्खेपसीमं कत्वा तत्थ महाविहारवासीनं भिक्खूनं सन्तिके उपलद्धउपसम्पदभावेहि भिक्खूहि कतत्ता कल्याणीसीमाति समञ्ञं अकासि. इच्चेवं रामाधिपतिराजा पत्तलङ्के भिक्खू निस्साय सासनं सुट्ठु पतिट्ठितं अकासि. कलियुगस्स अट्ठतिंसाधिकअट्ठवस्ससतकालतो याव एकचत्तालीसाधिकअट्ठवस्ससता तेसं भिक्खूनं वंसे असीतिमत्ता गणपामोक्खत्थेरा अहेसुं. तेसं सिस्सजातानि पन छब्बिसाधिकानि द्विसतानि चतुसहस्सानि दससहस्सानि अहेसुं. एवं भगवतो सासनं रामञ्ञरट्ठे वुड्ढिं रामञ्ञरट्ठे वुड्ढिं विरूळिं वेपुल्लमापज्जिति.

इदं रामञ्ञरट्ठे सत्तमं सासनस्स पतिट्ठानं.

यदा पन अरिमद्दननगरे अनुरुद्धो नाम राजा सुधम्मपुरं सराजिकं अभिभवित्वा विद्धंसि, तदा रामञ्ञरट्ठं राजसुञ्ञं हुत्वा पतिट्ठहि. रामञ्ञरट्ठे मुत्तिमनगरे सोणुत्तरवंसो एको गणो, सिवलिवंसो एको, तामलिन्दवंसो एको, आनन्दवंसो एको, बुद्धवंसो एको, महानागवंसो एकोति छग्गणा विसुं विसुं हुत्वा अट्ठंसु नानासंवासका नानानिकाया.

धम्मचेतियरञ्ञा पन कारापितसासनम्पि अभिज्जमानं हुत्वा अट्ठासि. समानसंवासो एकनिकायोयेव अहोसि. हंसावतीमुत्तिमसुवसेन तीणिपि रामञ्ञरट्ठानि सुनापरन्त सङ्खातेन एकाबद्धानि हुत्वा तिट्ठन्ति. पुब्बेच मरम्मरट्ठिन्दराजूनं आणापवत्तनट्ठानानि अहेसुं . तस्मा मरम्मरट्ठतो एकच्चे भिक्खू रामञ्ञरट्ठं गन्त्वा कल्याणीसीमायं पुन सिक्खं गण्हिंसु. धम्मचेतियरञ्ञाकारावितसासनं सकलं मरम्मरट्ठम्पि ब्यापेत्वा ओगाहेत्वा तिट्ठति.

रामञ्ञरट्ठे सोणुत्तरत्थेरानं सासनं पतिट्ठापितकालतो पट्ठाय याव सुधम्मपुरे मनोहरिरञ्ञा अरहन्तानं संविज्जमानता वेदितब्बा. ततो पच्छा पन उत्तरा जीवारियावंसमहाकाळप्रानदस्सित्थेरानं काले लोकियज्झानाभिञ्ञालाभियोयेव संविज्जंसूति. अधुना पन तीसुपि रामञ्ञरट्ठेसु धम्मचेतियरञ्ञा कारावितसासनंयेव तिट्ठति. एत्थच हेतुफलसम्बन्धवसेन आदिअन्तवसेने च सासनवंसं पञ्ञाय तुलयित्वा आदितोव दस्सितेहि तीहि नयेहि यथापवेणी घट्टियति, तथा गण्हेय्याति. अयञ्च सासनवंसो लज्जिपेसलसिक्खाकामानंयेव वसेन वुत्तो, नालज्जीनं वसेनाति दट्ठब्बो.

ताय च थेरपरम्पराय मुत्तिमनगरवासिमेधङ्करत्थेरो लोकदीपकसारं नाम गन्थं अकासि. हंसावतीनगरवासी पन आनन्दत्थेरो मधुसारत्थदीपनिं नाम अभिधम्मटीकाय संवण्णनं, हंसावतीनगरवासीयेव धम्मबुद्धत्थेरो कविस्सारं नाम छन्दोवण्णनं, हंसावतीनगरवासीयेव सद्धम्मालङ्कारत्थेरो पट्ठानसारदीपनिं नाम पकरणं, तथेव अञ्ञतरो थेरो अफेग्गुसारं नाम गन्थं अकासि. एवं अनेकप्पकारानं गन्थकारानं महाथेरानं वसनट्ठानं हुत्वा सासनं ओगाहेत्वा विरूळट्ठानंअहोसीति.

इति सासनवंसे सुवण्णभूमिसासनवंसकथामग्गा नाम

ततियो परिच्छेदो.