📜
४. योनकरट्ठसासनवंसकथामग्गो
४. इदानि पन योनकरट्ठे सासनस्सुप्पत्तिं कथेस्सामि ¶ . भगवा हि वेनेय्यहितावहो योनकरट्ठे ममसासनं चिरकालं पभिट्ठहिस्सतीति आपेक्खित्वा सद्धिं भिक्खु सङ्घेन देसचारिकं आहिण्डन्तो लभुञ्जं नाम नगरं अगमासि. तदा एको नेसादो हरिफलं दत्वा तं परिभुञ्जित्वा हरिबीजे खिपिते पथवियं अपतित्वा आकासेयेव पतिट्ठासि. तं दिस्वा सितं पत्वाकासि. तमत्थं दिस्वा आनन्दत्थेरो पुच्छि. अनागते खो आनन्द इमस्मिं ठाने मम धातुचेतियं पतिट्ठहिस्सति, सासनं विरूळमापज्जिस्सतीति ब्याकासि. भगवता पन हरिफलस्स भुञ्जितट्ठानत्ताहरिभुञ्जोति तस्स रट्ठस्स नामं अहोसि. द्विन्नं तापसानं ठपितं जलसुत्तिकं पटिच्च योनकानं भासाय लभुञ्जोति नामं अहोसि.
तदा तत्थ मपिन्नाय नाम एकिस्सा मातिकाय समीपे निसिन्नो एको लवकुलिकजेट्ठको अत्तनो पुत्तं सत्तवस्सिकं भगवतो निय्यादेत्वा पब्बाजेसि. कम्मट्ठानानुयोगवसेन अचिरेनेव अरहत्तं पापुणि. सत्तवस्सि कस्सच सामणेरस्स अरहत्तं सच्छिकतट्ठानतं पटिच्च योनकभासाय एतं ठानं चङ्गमङ्घ इति वुच्चति. चिरकाल वसेन जङ्गमङ्घ इति वुच्चति. ततो पट्ठाययेव योनकरट्ठे सासनं पतिट्ठातीति.
इदं योनकरट्ठे पठमं सासनस्स पतिट्ठानं.
सासने पन पञ्चतिंसाधिके द्विवस्ससते सम्पत्ते महारक्खितत्थेरो योनकरट्ठं गन्त्वा कम्बोजखेमावर हरिभुञ्जायुद्धयादीसु अनेकेसु रट्ठेसु सासनं पतिट्ठापेति. तानि हि सब्बानि रट्ठानि सङ्गहेत्वा दस्सेन्तेहि अट्ठकथाचरियेहि योनकलोकन्ति ओकासकालोकवाचकेन सामञ्ञसद्देन वुत्तं. पकति हेसा गन्थकारानं येन ¶ केनचाकारेन अत्थन्तरस्स विञ्ञापनाति.
महारक्खितत्थेरो च सद्धिं पञ्चहि भिक्खूहि पाटलिपुत्ततो अनिलपथमग्गेन योनकलोकं आगन्त्वा काळकारामसुत्तेन योनके पसादेसि. सत्ततिसहस्साधिकपाणसतसहस्सं मग्गफलालङ्कारं अदासि. सन्तिके चस्स दससहस्सानि पब्बजिंसु. एवं सो तत्थसासनं पतिट्ठापेसि. तथा च वुत्तं अट्ठकथायं,–
योनकरट्ठं तदा गन्त्वा, सो महारक्खितो इसि;
काळकारामसुत्तेन, ते पसादेसि योनकेति.
ततो पट्ठाय तेसं सिस्सपरम्परा बहू होन्ति, गणनपथं वीतिवत्ता.
इदं योनकरट्ठे महारक्खितत्थेरादयो पटिच्च
दुतियं सासनस्स पतिट्ठानं.
योनकरट्ठे लकुन्ननगरे जिनचक्के पञ्चवस्ससते मणिमयं बुद्धप्पटिमं मापेत्वा विसुकम्मदेवपुत्तो नागसेनत्थेरस्स अदासि. नागेसेनत्थेरो च तस्मिं पटिमम्हि धातु आगन्त्वा पतिट्ठातूति अधिट्ठासि. अधिट्ठानवसेनेव सत्तधातुयो आगन्त्वा तत्थ पतिट्ठहित्वा पाटिहारियं दस्सेसुन्ति राजवंसे वुत्तं.
तञ्च वचनं मम परिनिब्बानतो पञ्चवस्ससते अतिक्कन्ते एते उप्पज्जिस्सन्तीति मिलिन्दपञ्हायं वुत्तवचनेन कालपरिमाणवसेन च समेति. योनकरट्ठे मिलिन्दरञ्ञो काले जिनचक्के पञ्चवस्ससतेयेव नागसेनत्थेरं पटिस्स जिनचक्कं विरूळं हुत्वा पतिट्ठासि.
इदं योनकरट्ठे नागसेनत्थेरं पटिच्च ततियं
सासनस्स पतिट्ठानं.
कलियुगे ¶ पञ्चसट्ठिवस्सेलभुञ्जनगरतो सङ्कमित्वा क्युङ्गरनगरे मापिकस्स बञ्ञाचोमङ्गर नामकस्स रञ्ञो काले मज्झिमदेसतो कस्सपत्थेरो पञ्चहि थेरेहि सद्धिं आगच्छि.
तदा सो राजा विहारं कत्वा तेसं अदासि. सीहळदीपतो च धातुयो आनेत्वा एको थेरो आगच्छि. धातुतो पाटिहारियं दिस्वा पसीदित्वा लभुञ्जचेतिय निधानं अकासि. ते च थेरे पटिच्च योनकरट्ठे सासन वंसो आगतो.
इदं योनकरट्ठे चतुत्थं सासनस्स पतिट्ठानं.
कलियुगे द्वासट्ठाधिके सत्तसते सम्पत्थे चिनरट्ठिन्दो राजा अभिभवित्वा सकलम्पि योनकरट्ठं सङ्खुब्भितं होति. तदा महाधम्मगम्भीरत्थेरो महामेधङ्करत्थे रोचाति द्वे थेरो योनकरट्ठतो सद्धिं बहूहि भिक्खूहि सीहळदीपं अगमंसु. तदा च सीहळदीपे दुब्भिक्खभयेन अभिभूतो हुत्वा ततो स्यामरट्ठे सोक्कतयनगरं पुन अगमंसु.
ततो पच्छा लकुन्ननगरं गन्त्वा सासनं पग्गण्हन्तानं लज्जिपेसलानं भिक्खूनं सन्तिके पुन सिक्खं गण्हिंसु. ते च थेरो स्यामरट्ठे योनकरट्ठे च सब्बत्थ सासनं पतिट्ठापेसुन्ति.
इदं योनकरट्ठे पत्तलङ्के द्वे थेरे पटिच्च पञ्चमं
सासनस्स पतिट्ठानं.
कलियुगे पञ्चवीसाधिके अट्ठवस्ससते सम्पत्ते सिरिसद्धम्मलोकपतिचक्कवत्तिराजा लभुञ्जचेतियं पुन महन्तं कत्वा ¶ तस्स चेतियस्स समीपे चत्तारो विहारे कारापेत्वा महामेधङ्करत्थेरस्स सारिपुत्तत्थेरस्स च अदासि. तदापि ते द्वे थेरा सासनं परिसुद्धं कत्वा पतिट्ठापेसुन्ति.
इदं योनकरट्ठे महामेधङ्करसारिपुत्तत्थेरे
पटिच्च छट्ठं सासनस्स पतिट्ठानं.
कलियुगे तेचत्तालीसाधिके नववस्ससते सम्पत्ते हंसावतीनगरे अनेकसेतिभिन्दो नाम राजा योनकरट्ठं अभिभवित्वा अत्तनो हत्थगतं कत्वा बलि भुञ्जनत्थाय जेट्ठपुत्तस्स अनुरुद्धस्स नाम राजकुमारस्स दत्वा बहूहि अमच्चेहि सद्धिं तत्थ गन्त्वा अनुराजतावेन रज्जं कारापेसि. सासनञ्च विसोधापेतुं सद्धम्मचक्कसामित्थेरं तेन सद्धिं पहिणि.
अनेकसेतिभिन्नो किर राजा योनकरट्ठं विजयकाले पठमं सासनस्स पतिट्ठानभूतमिदन्ति कत्वा तंरट्ठवासिनो करमरानीतभावेन न अग्गहेसीति.
यथावुत्तत्थेरवंसेसु च एको लकुन्ननगरे अरञ्ञवासी थेरो तत्थ नगरे अज्ज असुकस्मिं ठाने एको मतोति गिहीनं कथेत्वा यथाकथितं भूतं हुत्वा अयं अभिञ्ञालाभीति पाकटो अहोसि.
तस्मिंयेव च नगरे महामङ्गलो नाम थेरो अनेकसेतिभिन्दस्स रञ्ञो युज्झितुं आगतकाले अनेकसेतिभिन्दो राजा मं पक्कोसिस्सति, समानजातिकं दूतं पेस्सेस्सतीति पक्कोसितकालतो पठममेववदि. यथावुत्तनियामेनेव पक्कोसनतो अयं अभिञ्ञा लाभीति कित्ति घोसो अहोसि.
तत्थ नगरे ञाणविलासत्थेरो सङ्ख्यापकासकं नाम ¶ पकरणं अकासि. तंळीकं पन पत्तलङ्कत्थेरस्स विहारे वसन्तो सिरिमङ्गलोनाम थेरो अकासि.
विसुद्धिमग्गदीपनिं पन संञ्ञ्वत्तअरञ्ञवासी उत्तरारामो नाम एको थेरो. मङ्गलदीपनिं सिरिमङ्गलत्थेरो. उप्पातसन्तिं अञ्ञतरो थेरो. तं किर उप्पातसन्तिं सज्झायित्वा चीनरञ्ञो सेनं अजिनीति. इच्चेवं योनकरट्ठे अभिञ्ञालाभीनं गन्थकारानञ्च थेरानं आनुभावेन जिनसासनं परिसुद्धं हुत्वा पतिट्ठाति. एवं हेतुफलसम्बन्धवसेन आदि अन्त सम्बन्धवसेन च यथावुत्तेहि तीहि नयेहि थेरपरम्परा घट्टेत्वा गहेतब्बा.
इति सासनवंसे योनकरट्ठसासनवंसकथा
मग्गो नाम चतुत्थो परिच्छेदो.