📜

५. नववासीरट्ठसासनवंसकथामग्गो

. इदानि वनवासीरट्ठे सिरिखेत्तनगरसासनवंसं वक्खामि. जिनचक्के हि एकाधिके वस्ससते सम्पत्ते जटिलो सक्को नागो गरुळो कुम्भण्डो चन्दी परमीस्वरोचाति इमे सत्त सिरिखेत्तं नाम नगरं मापेसुं. तत्थ द्वत्तपोङ्को नाम राजा रज्जं कारेसि. तस्स किर तीणि अक्खीनि सन्तीति. तदा भगवतो सावका अरहन्ता तिसहस्समत्ता तत्थ वसिंसु. सो राजा तेसं अरहन्तानं देवसिकं चतूहि पच्चयेहि उपत्थम्भि. छ सरीरधातुयो च एकेकं एकेकस्मिं निदहित्वा छ चेतिइयानि कारापेसि. दक्खिणबाहुं पन निदहित्वा एकम्पि चेतियं कारापेसि.

उण्हीसधातुं पन कङ्गरन्नगरतो आनेत्वा एकम्पि चेतियं कारापेसि. तं पन ताव न निट्ठितं. पच्छा अनुरुद्धराजा गहेत्वा अरिमद्दननगरं आनेत्वा चञ्ञिङ्खु नाम चेतिये निधानं अकासि. तस्मा रक्खितत्थेरस्स आगमनतो पुब्बेपि सासनं पतिट्ठासीति दट्ठब्बं. ततो पच्छा सासनं दुब्बलं हुत्वा अट्ठासि.

इदं वनवासीरट्ठे पठमं सासनस्स पतिट्ठानं.

महामोग्गलिपुत्ततिस्सत्थेरेन पन पेसितो रक्खितत्थेरो वनवासीरट्ठं गन्त्वा आकासे ठत्वा अनमतग्गपरियायकथाय वनवासिके पसादेसि. कथापरियोसाने पनस्स सट्ठिसहस्सानं धम्माभिसमयो अहोसि. सत्ततिसहस्समत्ता पब्बजिंसु. पञ्चविहारसतानि पतिट्ठापेसुं. एवं सो तत्थ सासनं पतिट्ठापेसि. तेनेव अट्ठ कथायं –

गन्त्वान रक्खितत्थेरो,

वनवासिं महिद्धिको;

अन्तलिक्खे ठितो तत्थ,

देसेसि अनमतग्गियन्ति वुत्तं.

एवं वनवासीरट्ठे पुब्बेयेव सासनं ओगाहेत्वा पतिट्ठहि. न पन ताव सकलं ब्यापेत्वा पतिट्ठहि.

इदं ताव वनवासीरट्ठे सिरिखेत्तनगरे दुतियं

सासनस्स पतिट्ठानं.

जिनचक्के पन तेत्तिंसाधिके चतुवस्ससते कुक्कुट सीसो नाम एको राजा रज्जं कारेसि. तस्स रञ्ञो काले भगवतो सावका अरहन्ता पञ्चसतमत्ता अहेसुं. तेसम्पि सो राजा देवसिकं चतूहि पच्चयेहि उपत्थम्भेसि. सोतापन्नसकदागामिअनागामिनो पन गणनपथं वीतिवत्ता अहेसुं.

इदं वनवासीरट्ठे सिरिखेत्तनगरे परम्पराभतवसेन

ततियं सासनस्स पतिट्ठानं.

इच्चेवं वनवासीरट्ठे अनेकसतेहि अरहन्तत्थेरेहि सासनं पुण्णिन्दुसङ्कासं हुत्वा अतिविय विज्जोतेसि. सासनिक गन्थकारा पन महाथेरा तत्थ न सन्दिस्सन्ति. अरहन्तत्थेरा पन राजूनं आयाचनं आरब्भ धम्मसत्थं एकं विरचयिंसूति पोराणा वदन्तीति. इच्चेवं–

तेच थेरा महापञ्ञा,

पग्गहेत्वान सासनं;

सूरियो विय अत्थङ्गो,

उपगा मच्चुसन्तिकं.

तस्मा हि पण्डितो पोसो,

याव मच्चु नचागतो;

ताव पुञ्ञं करे निच्चं,

मा पमज्जेय्य सब्बदाति.

इति सासनवंसे वनवासीरट्ठसासनवंसकथामग्गो

नाम पञ्चमो परिच्छेदो.