📜
७. कस्मिरगन्धाररट्ठसासनवंसकथामग्गो
७. इदानि यथावुत्तमातिकावसेन कस्मीरवन्धाररट्ठसासनवंसकथामग्गं वत्तुं ओकासो अनुप्पत्तो, तस्मा तं वक्खामि.
ततियसङ्गीतावसाने हि महामोग्गलिपुत्ततिस्सत्थेरो मज्झन्ति कत्थेरं कस्मीरगन्धाररट्ठं पेसेसि,-त्वं एतं रट्ठं गन्त्वा एत्थ सासनं पभिट्ठापेहीति. एत्थ च कस्मीरगन्धाररट्ठं नाम चीनरट्ठसमीपे तिट्ठति. तेनेव हि अधुना कस्मीरगन्धाररट्ठवासिनो चिनरट्ठवासिनोच मनुस्सा अरवाळस्स नाम नागराजस्स उप्पज्जनकालतो पट्ठाय यावज्जतना नागरूपं कत्वा मानेन्ति पूजेन्ति सक्करोन्ति, वत्थभाजनादीसुपि नागरूपमेव ते येभुय्येन करोन्तीति.
सोच मज्झन्तिकत्थेरोपि चतूहि भिक्खूहि सद्धिं अत्थ पञ्चमो हुत्वा पाटलिपुत्ततो वेहासं अब्भुग्गन्त्वा हिमवति अरवाळदहस्स उपरि ओतरि. तेन खो पन समयेन कस्मीरगन्धाररट्ठे सस्सपाकसमये अरवाळो नाम नागराजा अरवाळदहे निसीदित्वा करकवस्सं नाम वस्सापेत्वा सस्सं हरापेत्वा महासमुद्दं पापेसि. तेरोच अरवाळदहस्स उपरि ओतरित्वा अरवाळदहपिट्ठिकं चङ्कमतिपि तिट्ठतिपि निसीदतिपि सेय्यम्पि कप्पेति. नागमाणवका तं दिस्वा अरवाळस्स नागराजस्स आरोचेसुं, - महाराज एको छिन्नभिन्नपटधरो भण्डुकासाववसनो अम्हाकं उदकं दूसेतीति. तदा पन थेरो अत्तानंयेव ¶ नागानं दस्सेति. नगराजा तावदेव कोधाभिभूतो निक्खमित्वा थेरं दिस्वा मक्खं अस्सहमानो अन्तलिक्खे अनेकानि भिंसनकानि निम्मिनि. ततो ततो भुसावाता वायन्ति, रुक्खा छिज्जन्ति, पब्बतकूटा पतन्ति मेघागज्जन्ति, विज्जुंलता निच्छरन्ति, असनियो फलन्ति, भिन्नं विय गगनं उदकं पग्घरति, भयानकरूपा नागकुमारा सन्निपतन्ति, सयम्पि धूमायति पज्जलति, पहरणवुट्ठियो विस्सज्जेति, को अयंमुण्डको छिन्नभिन्नपटधरोतिआदीहि फरुसवचनेहि थेरं सन्तज्जेति, एथ गण्हथ हनथ निद्धमथ इमं समणन्ति नागबलं आणापेसि.
थेरो सब्बं तं भिंसनकं अत्तनो इद्धिबलेन पटिबाहित्वा नागराजानं आह,–
सदेवकोपि चे लोको, आगन्त्वा तासयेय्य मं;
न मे पटिबलो अस्स, जनेतुं भयभेरवं.
सचेपि त्वं महिं सब्ब, ससमुद्दं सपब्बतं;
उक्खिपित्वा महानाग, खिपेय्यासि ममूपरि.
नेव मे सक्कुणेय्यासि, जनेतुं भयभेरवं;
अञ्ञदत्थु तवेवस्स, विघातो उरगाधिपाति.
एवं वुत्ते नागराजा विहतानुभावो निप्फलवायामो दुक्खी दुम्मनो अहोसि.
तं थेरो तङ्खणानुरूपाय धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा तीसु सरणेसु पञ्चसुच सीलेसु पतिट्ठापेसि सद्धिं चतुरासीतिया नागसहस्सेहि. अञ्ञेपि बहू हिमवन्तवासिनो यक्खाच गन्धब्बाच कुम्भण्डाच थेरस्स धम्मकथं सुत्वा सरणेसुच सीलेसुच पतिट्ठहिंसु. पञ्चकोपि यक्खो सद्धिं भरियाय यक्खिनिया पञ्चहिच पुत्तसतेहि पठमे ¶ फले पतिट्ठितो. अथायस्मा मज्झन्ति कत्थेरो सब्बेनागयक्खरक्खसे आमन्तेत्वा एवमाह,-
मादानि कोधं जनयित्थ, इतो उद्धं यथा पुरे;
सस्सघातञ्च मा कत्थ, सुखकामा हि पाणिनो;
करोथ मेत्तं सत्तेसु, वसन्तु मनुजा सुखन्ति.
ते सब्बेपि साधु भन्तेति थेरस्स वचनं पटिस्सुणित्वा यथानुसिट्ठं पटिपज्जिंसु. तं दिवसमेव नागराजस्स पूजासमयो होति. अथ नागराजा अत्तनो रतनमयं पल्लङ्कं आहरापेत्वा थेरस्स पञ्ञपेसि. निसीदि थेरो पल्लङ्के. नागराजापि थेरं बीजयमानो समीपे अट्ठासि. तस्मिं खणे कस्मीरगन्धाररट्ठवासिनो आगन्त्वा थेरं दिस्वा अम्हाकं नागराजतोपि थेरो महिद्धिकतरोति थेरमेव वन्दित्वा निसिन्ना. थेरो तेसं आसिविसोपमसुत्तं कथेसि. सुत्तपरियोसाने असीतियापाणसहस्सानं धम्माभिसमयो अहोसि. कुलसतसहस्सञ्च पब्बजि. ततो पभुति च कस्मीरगन्धारो यावज्जेतना कासावपज्जोता इसिवातपटिवाताएव.
गन्त्वा कस्मीरगन्धारं, इसि मज्झन्तिको तदा;
दुट्ठं नागं पसादेत्वा, मोचेसि बन्धना बहूति.
अधुना पन कस्मीरगन्धाररट्ठे सासनस्स अत्थङ्गतस्सविय सूरियस्स ओभासो न पञ्ञायति, तस्मा तत्थ सासनस्स पतिट्ठाने वित्थारेन वत्तब्बकिच्चं नत्थीति.
इति सासनवंसे कस्मीरगन्धाररट्ठसासनवंसकथामग्गो
नाम सत्तमो परिच्छेदो.