📜

८. महिंसकरट्ठस्सासनवंसकथामग्गो

. इदानि यथावुत्तमातिकावसेन महिंसकरट्ठसासनवंसकथामग्गं वत्तुं ओकासो अनुप्पत्तो, तस्मा तं वक्खामि.

ततियसङ्गीतावसाने हि महामोग्गलिपुत्ततिस्सत्थेरो महारेवत्थेरं महिंसकमण्डलं पेसेसि,- त्वं एतं रट्ठं गन्त्वा एत्थ सासनं पतिट्ठापेहीति.

सोच अत्तपञ्चमो हुत्वा महिंसकमण्डलं अगमासि पच्चन्तिमेसु जनपदेसु पञ्चवग्गो गणो अलं उपसम्पदकम्मायाति मञ्ञमानो. थेरो महिंसकमण्डलं गन्त्वा देवदूतसुत्तं कथेसि. सुत्तपरियोसाने चत्तालीसपाणसहस्सानि धम्मचक्खुं प्पटिलभिंसु. चत्तालीसंयेव पाणसहस्सानि पब्बजिंसु.

गन्त्वान रट्ठं महिंसं, महारेवो महिद्धिको;

चोदेत्वा देवदूतेहि, मोचेसि बन्धना बहूति.

अधुना पन तत्थ सासनस्स अब्भेहिविय पटिच्छन्नस्स सूरियस्स ओकासो दुब्बलो हुत्वा पञ्ञायति.

इति सासनवंसे महिंसकरट्ठसासनवंसकथामग्गो

नाम अट्ठमो परिच्छेदो.