📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

महावंसपाळि

पथमपरिच्छेद

महियङ्गणागमनं

.

नमस्सित्वान सम्बुद्धं, सुसुद्धं सुद्धवंसजं;

महावंसं पवक्खामि, नानानूनाधिकारिकं.

.

पोराणेहि कतो’पेसो, अतिवित्थारितो क्वचि;

अतीव क्वचि संखित्तो, अनेकपुनरुत्तको.

.

वज्जितं तेहि दोसेहि, सुखग्गहणधारणं;

पसादसंवेगकरं, सुतितो च उपागतं.

.

पसादजनके ठाने, तथा संवेगकारके;

जनयन्तो पसादञ्च, संवेगञ्च सुणाथ तं.

.

दीपङ्करञ्हि सम्बुद्धं, पस्सित्वा नो जिनो पुरा;

लोकं दुक्खा पमोचेतुं, बोधाय पणिधिं अका.

.

ततो तञ्चेव सम्बुद्धं, कोण्डञ्ञं मङ्गलं मुनिं;

सुमनं रेवतं बुद्धं, सोभितञ्च महामुनिं.

.

अनोमदस्सिं सम्बुद्धं, पदुमं नारदं जिनं;

पदुमुत्तरसम्बुद्धं, सुमेधञ्च तथागतं.

.

सुजातं पियदस्सिञ्च, अत्थदस्सिञ्च नायकं;

धम्मदस्सिञ्च सिद्धत्थं, तिस्सं फुस्सजिनं तथा.

.

विपस्सिं सिखीसम्बुद्धं, सम्बुद्धं वेस्सभुं विभुं;

ककुसन्धञ्च सम्बुद्धं, कोणागमनमेव च.

१०.

कस्सपं सुगतञ्च’मे, सम्बुद्धे चतुवीसति;

आराधेत्वा महावीरो, तेहि बोधाय ब्याकतो.

११.

पुरेत्वा पारमी सब्बा, पत्वा सम्बोधिमुत्तमं;

उत्तमो गोतमो बुद्धो, सत्ते दुक्खा पमोचयि.

१२.

मगधेसु रुवेलायं, बोधिमूले महामुनि;

विसाखपुण्णमायं सो, पत्तो सम्बोधिमुत्तमं.

१३.

सत्ताहानि तहिं सत्त, सो विमुत्तिसुखं परं;

विन्दन्तं मधुरत्तञ्च, दस्सयन्तो वसी वसि.

१४.

ततो बाराणसिं गन्त्वा, धम्मचक्कं पगत्तयि;

तत्थ वस्स वसन्तो’व, सट्ठिं अरहतं अका.

१५.

ते धम्मदेसनत्थाय, विस्सज्जेत्वान भिक्खवो;

विनेत्वा च ततो तिंस-सहा ये भद्दवग्गिये.

१६.

सहस्सजटिले नाथो, विनेतुं कस्सपादिके;

हेमन्ते उरुवेलायं, वसिते परिपाचयं.

१७.

उरुवेलकस्सपस्स, महायञ्ञे उपट्ठिते;

तस्स’त्तनो नागमने, इच्छाचारं विजानिय.

१८.

उत्तरकुरुतो भिक्खं, आहरित्वा रिमद्दनो;

अनोतत्तदहे भुत्वा, सायन्हसमये सयं.

१९.

बोधितो नवमे मासे, फुस्सपुण्णमियं जिनो;

लङ्कादीपं विसोधेतुं, लङ्कादीपमुपागमि.

२०.

सासनुज्जोतनं ठानं, लंका ञाता जिनेन हि;

यक्खपुण्णाय लङ्काय, यक्खा निब्बा सियाति च.

२१.

ञातोव लङ्कामज्झम्हि, गङ्गाभीरे मनोरमे;

तियोजनाय ते रम्मे, एकयोजनवित्थते.

२२.

महानागवनुय्याने, यक्खसङ्गामभूमिया;

लङ्कादीपट्ठयक्खानं, महायक्खसमागमो.

२३.

उपागतो तं सुगतो, महायक्खसमागमं;

समागमस्स मज्झम्हि, तत्थ तेसं सिरोपरि.

२४.

महियङ्गणथूपस्स, ठाने वेहायसं जिनो;

वुट्ठिवातन्धकारेसि, तेसं संवेजनं अका.

२५.

ते भयट्ठा’भयं यक्खा, अयाचुं अभयं जिनं;

जिनो अभयदो आह, यक्खे ते’ति भयद्दीते.

२६.

यक्खा भयं वो दुक्खञ्च, हरिस्सामि इदं अहं;

तुम्हे निसज्जठानं मे, समग्गा देथ नो इध.

२७.

आहु ते सुगतं यक्खा, देम मारिस ते इध;

सब्बेपि सकलं दीपं, देहि नो अभयं तुवं.

२८.

भयं सीतं तमं तेसं, हन्त्वा तं दिन्नभूमियं;

चम्मक्खन्धं अत्थरित्वा, तत्था’ सीनो जिनो ततो.

२९.

चम्मक्खण्डं पसारेसि, आदित्तं तं समन्ततो;

घम्माभिभूता ते भीता, ठिता अन्ते समन्ततो.

३०.

गिरिदीपं ततो नाथो, रम्मं तेसं इधा’नयि;

तेसु तत्थ पविट्ठेसु, यथाठाने ठपेसि च.

३१.

नाथो तं संखिपि धम्मं, तदा देवा समागमुं;

तस्मिं समागमे तेसं, सत्था धम्म मदेसयि.

३२.

नेकेसं पाणकोटीनं, धम्माभिसमयो अहु;

सरणेसु च सीलेसु, ठिता आसुं असंखिया.

३३.

सोतापत्तिफलं पत्वा, सेले सुमनकूटके;

महासुमनदेविन्दो, पूजियं याचि पूजियं.

३४.

सिरं परामसित्वान, नीलामलसिरोरुहो;

पाणिमत्तेअदा केसे, तस्स पाण हितो जिनो.

३५.

सो तं सुवण्णचङ्कोट-वरेनादाय सत्थुनो;

निसिन्नट्ठानरचिते, नानारतनसञ्चये.

३६.

सब्बतो सत्तरतने, ते ठपेत्वा सिरोरुहे;

सो इन्दनीलथूपेन, पिदहेसि नमस्सि च.

३७.

परिनिब्बुतम्हि सम्बुद्धे, चितकतो च इद्धिया;

आदाय जिनगीवट्ठिं, थेरो सरभूनामको.

३८.

थेरस्स सारिपुत्तस्स, सिस्सो आनीय चेतिये;

तस्मिंयेव ठपेत्वान, भिक्खूहि परिवारितो.

३९.

छादापेत्वा मेदवण्ण-पासाणेहि महिद्धिको;

थूपं द्वादसहत्थुच्चं, कारापेत्वान पक्कमि.

४०.

देवानंपियतिस्सस्स, रञ्ञो भातुकुधारको;

उद्धचूळाभयो नाम, दिस्वा चेतिय मब्भुतं.

४१.

तं छादयित्वा कारेसि, तिंसहत्थुच्च चेतियं;

मद्दन्तो दमिळे राजा, तत्रट्ठो दुक्खगामणि.

४२.

असीतिहत्थं कारेसि, तस्स कञ्जुकचेतियं;

महियङ्गणथूपोय-मेसो एवं पतिट्ठितो.

४३.

एवं दीपमिमंकत्वा, मनुस्सारहमिस्सरो;

उरुवेलमगा धीरो, उरुवीर परक्कमोति.

महियङ्गणागमनं निट्ठितं.

नागदीपागमन

४४.

महाकारुणिको सत्था, सब्बलोकहिते रतो;

बोधितो पञ्चमे वस्से, वसं जेतवने जिनो.

४५.

महोदरस्स नागस्स, तथा चूळोदरस्स च;

मातुलभागिनेय्यानं, मणिपल्लङ्कहेतुकं.

४६.

दिस्वा सपारिसज्जानं, सङ्गामं पच्चुपट्ठितं;

सम्बुद्धो चित्तमासस्स, काळपक्खे उपोसथे.

४७.

पातोयेव समादाय, पवरं पत्तचीवरं;

अनुकम्पाय नागानं, नागदीपमुपागमि.

४८.

महादरो’पिसो नागो, तदा राजा अहिद्धिको;

समुद्दे नागभवने, दसद्धसतयोजने.

४९.

कणिट्ठिका तस्स कण्हा, वड्ढमानम्हि पब्बते;

नागराजस्स दिन्ना’सि, तस्स चूळोदरो सुतो.

५०.

तस्स माता महामातु, मणिपल्लङ्कमुत्तमं;

दत्वा कालकता नागी, मातुलेन तथा हि सो.

५१.

अहोसि भागिनेय्यस्स, सङ्गामो पच्चुपट्ठितो;

पब्बतेय्या’पि नागा ते, अहेसुञ्हि महिद्धिका.

५२.

समिद्धिसुमनो नाम, देवो जेतवने ठितं;

राजायतनमादाय, अत्तनो भवनं सुभं.

५३.

बुद्धानुमतियायेव, छत्ताकारं जिनोपरि;

धारयन्तो उपागञ्छि, ठानं तं पुब्बवुट्ठकं.

५४.

देवो हि सो नागदीपे, मनुस्सो’नन्तरे भवे;

अहोसि राजायतन-ठितठाने स अद्दस.

५५.

पच्चेकबुद्ध भुञ्जन्ते, दिस्वा चित्तं पसादिय;

पत्तसोधनसाखायो, तेसं पादासि तेन सो.

५६.

निब्बत्तितस्मिं रुक्खस्मिं, जेतुय्याने मनोरमे;

द्वारकोट्ठकपस्सम्हि, पच्छा बहि अहोसि सो.

५७.

देवातिदेवो देवस्स, तस्स वुद्धिञ्च पस्सिय;

इदं ठान हितत्थञ्च, तं सरुक्खं इधानयि.

५८.

सङ्गाममज्झे आकासे, निसिन्नो तत्थ नायको;

तमं तमोनुदो तेसं, नागानं हिंसनं अका.

५९.

अस्सासेन्तो भयट्टे ते, आलोकं पविद्धंसयि;

ते दिस्वा सुगतं तुट्ठा, पादे वन्दिंसु सत्थुनो.

६०.

तेसं धम्ममदेसेसि, सामग्गिकरणं जिनो;

उभो’पि ते पतीता तं, पल्लङ्कं मुनिनो अदुं.

६१.

सत्था भूमिगतो तत्थ, पसीदिस्वान आसने;

तेहि दिब्बन्नपानेहि, नागराजेहि तप्पितो.

६२.

ते जलट्ठे तलट्ठे च, भुजगे’सीतिकोटियो;

सरणेसु च सीलेसु, पतिट्ठापेसि नायको.

६३.

महोदरस्स नागस्स, मातुलो मणिअक्खिको;

कल्याणियं नागराजा, युद्धं कातुं तहिं गतो.

६४.

बुद्धगामम्हि पठमे, सुत्वा सद्धम्मदेसनं;

ठितो सरणसीलेसु, तत्था’याचि तथागतं.

६५.

महती अनुकम्पानो, कता नाथ तया अयं;

तवानागमने सब्बे, मयं भस्मी भवामहे.

६६.

अनुकम्पा मही पिते, विसुं होतु महोदय;

पुनरागमनेनेत्थ, वासभूमिं ममा मम.

६७.

अधिवासयित्वा भगवा, तुण्हिभावे निधागमं;

पतिट्ठापेसि तत्थेव, राजायतनचेतियं.

६८.

तञ्चपि राजायतनं, पल्लञ्चङ्क महारहं;

अप्पेसि नागराजूनं, लोकनाथो नमस्सितुं.

६९.

परिभोगचेतियं मय्हं, नागराजा नमस्सथ;

तं भविस्सति वोताता, हिताय च सुखाय च.

७०.

इच्चेवमादिं सुगतो, नागानं अनुसासनं;

कत्वा जेतवनं एव, गतो लोकानुकम्पकोति.

नागदीपागमनं

कल्याणागमनं

७१.

ततो सो ततिये वस्से,

नागिन्दो मणिअक्खिको;

उपसङ्कम्म सम्बुद्धं,

सतसङ्घं निमन्तयि.

७२.

बोधितो अट्ठमे वस्से, वसं जेतवने जिनो;

नाथो पञ्चहि भिक्खूनं, सतेहि परिवारितो.

७३.

दुतिये दिवसे भत्त-काले आरोचिते जिनो;

रम्मे वेसाखमासम्हि, पुण्णमायं मुनिस्सरो.

७४.

तत्थेव पारुपित्वान, सङ्घाटिं पत्तमादिय;

आगा कल्याणिदेसं तं, मणिअक्खिनिवेसनं.

७५.

कल्याणि चेतियठाने, कते रतनमण्डपे;

महारहम्हि पल्लङ्के, सहसङ्घेनु’पाविसि.

७६.

दिब्बेहि खज्जभोज्जेहि, सगणो सगणं जिनं;

नागराजा धम्मराजं, सन्तप्पेसि सुमानसो.

७७.

तत्थ धम्मं देसयित्वा, सत्था लोनुकम्पको;

उग्गन्त्वा सुमने कूटे, पदं दस्सेसि नायको.

७८.

तस्मिं पब्बतपादम्हि, सहसङ्घो यथासुखं;

दिवा विहारं कत्वान, दीघवापि मुपागमि.

७९.

तत्थ चेतियठानम्हि, ससङ्घोव निसीदिय;

समाधिं अप्पयी नाथो, ठानागारवपत्तिया.

८०.

ततो वुट्ठाय ठानम्हा, ठानाठानेसु कोविदो;

महामेघवनाराम-ठानमाग महामुनि.

८१.

महाबोधिठितठाने, निसीदित्वा ससावको;

समाधिं अप्पयी नाथो, महाथूपठिते तथा.

८२.

थूपारामम्हि थूपस्स, ठितठाने तथेव च;

समाधितो’थ वुट्ठाय, सिलाचेतियठानगो.

८३.

सहागते देवगणो, गणी समनुसासिय;

ततो जेतवनं बुद्धो, बुद्धसब्बत्थको अगा.

८४.

एवं लङ्काय नाथो, हितममितमती आयतिं पेक्खमानो;

तस्मिं कालम्हि लंकासुरभुजगगणादीनमत्थञ्च पस्सं;

आगा तिक्खत्तुमेतं अतिविपुलदयो लोकदीपो सुदीपं;

दीपो तेनायमासि सुजनबहुमनो धम्मदीपाव भासीति.

कल्याणागमनं

सुजनप्पसादसंवेगत्थाय कते महावंसे

तथागताभिगमनं नाम

पठमो परिच्छेदो.