📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
महावंसपाळि
पथमपरिच्छेद
महियङ्गणागमनं
नमस्सित्वान ¶ सम्बुद्धं, सुसुद्धं सुद्धवंसजं;
महावंसं पवक्खामि, नानानूनाधिकारिकं.
पोराणेहि कतो’पेसो, अतिवित्थारितो क्वचि;
अतीव क्वचि संखित्तो, अनेकपुनरुत्तको.
वज्जितं तेहि दोसेहि, सुखग्गहणधारणं;
पसादसंवेगकरं, सुतितो च उपागतं.
पसादजनके ठाने, तथा संवेगकारके;
जनयन्तो पसादञ्च, संवेगञ्च सुणाथ तं.
दीपङ्करञ्हि सम्बुद्धं, पस्सित्वा नो जिनो पुरा;
लोकं दुक्खा पमोचेतुं, बोधाय पणिधिं अका.
ततो तञ्चेव सम्बुद्धं, कोण्डञ्ञं मङ्गलं मुनिं;
सुमनं रेवतं बुद्धं, सोभितञ्च महामुनिं.
अनोमदस्सिं सम्बुद्धं, पदुमं नारदं जिनं;
पदुमुत्तरसम्बुद्धं, सुमेधञ्च तथागतं.
सुजातं पियदस्सिञ्च, अत्थदस्सिञ्च नायकं;
धम्मदस्सिञ्च सिद्धत्थं, तिस्सं फुस्सजिनं तथा.
विपस्सिं सिखीसम्बुद्धं, सम्बुद्धं वेस्सभुं विभुं;
ककुसन्धञ्च सम्बुद्धं, कोणागमनमेव च.
कस्सपं सुगतञ्च’मे, सम्बुद्धे चतुवीसति;
आराधेत्वा महावीरो, तेहि बोधाय ब्याकतो.
पुरेत्वा ¶ पारमी सब्बा, पत्वा सम्बोधिमुत्तमं;
उत्तमो गोतमो बुद्धो, सत्ते दुक्खा पमोचयि.
मगधेसु रुवेलायं, बोधिमूले महामुनि;
विसाखपुण्णमायं सो, पत्तो सम्बोधिमुत्तमं.
सत्ताहानि तहिं सत्त, सो विमुत्तिसुखं परं;
विन्दन्तं मधुरत्तञ्च, दस्सयन्तो वसी वसि.
ततो बाराणसिं गन्त्वा, धम्मचक्कं पगत्तयि;
तत्थ वस्स वसन्तो’व, सट्ठिं अरहतं अका.
ते धम्मदेसनत्थाय, विस्सज्जेत्वान भिक्खवो;
विनेत्वा च ततो तिंस-सहा ये भद्दवग्गिये.
सहस्सजटिले नाथो, विनेतुं कस्सपादिके;
हेमन्ते उरुवेलायं, वसिते परिपाचयं.
उरुवेलकस्सपस्स, महायञ्ञे उपट्ठिते;
तस्स’त्तनो नागमने, इच्छाचारं विजानिय.
उत्तरकुरुतो भिक्खं, आहरित्वा रिमद्दनो;
अनोतत्तदहे भुत्वा, सायन्हसमये सयं.
बोधितो नवमे मासे, फुस्सपुण्णमियं जिनो;
लङ्कादीपं विसोधेतुं, लङ्कादीपमुपागमि.
सासनुज्जोतनं ठानं, लंका ञाता जिनेन हि;
यक्खपुण्णाय लङ्काय, यक्खा निब्बा सियाति च.
ञातोव लङ्कामज्झम्हि, गङ्गाभीरे मनोरमे;
तियोजनाय ते रम्मे, एकयोजनवित्थते.
महानागवनुय्याने, यक्खसङ्गामभूमिया;
लङ्कादीपट्ठयक्खानं, महायक्खसमागमो.
उपागतो तं सुगतो, महायक्खसमागमं;
समागमस्स मज्झम्हि, तत्थ तेसं सिरोपरि.
महियङ्गणथूपस्स, ठाने वेहायसं जिनो;
वुट्ठिवातन्धकारेसि, तेसं संवेजनं अका.
ते भयट्ठा’भयं यक्खा, अयाचुं अभयं जिनं;
जिनो अभयदो आह, यक्खे ते’ति भयद्दीते.
यक्खा ¶ भयं वो दुक्खञ्च, हरिस्सामि इदं अहं;
तुम्हे निसज्जठानं मे, समग्गा देथ नो इध.
आहु ते सुगतं यक्खा, देम मारिस ते इध;
सब्बेपि सकलं दीपं, देहि नो अभयं तुवं.
भयं सीतं तमं तेसं, हन्त्वा तं दिन्नभूमियं;
चम्मक्खन्धं अत्थरित्वा, तत्था’ सीनो जिनो ततो.
चम्मक्खण्डं पसारेसि, आदित्तं तं समन्ततो;
घम्माभिभूता ते भीता, ठिता अन्ते समन्ततो.
गिरिदीपं ततो नाथो, रम्मं तेसं इधा’नयि;
तेसु तत्थ पविट्ठेसु, यथाठाने ठपेसि च.
नाथो तं संखिपि धम्मं, तदा देवा समागमुं;
तस्मिं समागमे तेसं, सत्था धम्म मदेसयि.
नेकेसं पाणकोटीनं, धम्माभिसमयो अहु;
सरणेसु च सीलेसु, ठिता आसुं असंखिया.
सोतापत्तिफलं पत्वा, सेले सुमनकूटके;
महासुमनदेविन्दो, पूजियं याचि पूजियं.
सिरं परामसित्वान, नीलामलसिरोरुहो;
पाणिमत्तेअदा केसे, तस्स पाण हितो जिनो.
सो तं सुवण्णचङ्कोट-वरेनादाय सत्थुनो;
निसिन्नट्ठानरचिते, नानारतनसञ्चये.
सब्बतो सत्तरतने, ते ठपेत्वा सिरोरुहे;
सो इन्दनीलथूपेन, पिदहेसि नमस्सि च.
परिनिब्बुतम्हि सम्बुद्धे, चितकतो च इद्धिया;
आदाय जिनगीवट्ठिं, थेरो सरभूनामको.
थेरस्स सारिपुत्तस्स, सिस्सो आनीय चेतिये;
तस्मिंयेव ठपेत्वान, भिक्खूहि परिवारितो.
छादापेत्वा मेदवण्ण-पासाणेहि महिद्धिको;
थूपं द्वादसहत्थुच्चं, कारापेत्वान पक्कमि.
देवानंपियतिस्सस्स, रञ्ञो भातुकुधारको;
उद्धचूळाभयो नाम, दिस्वा चेतिय मब्भुतं.
तं ¶ छादयित्वा कारेसि, तिंसहत्थुच्च चेतियं;
मद्दन्तो दमिळे राजा, तत्रट्ठो दुक्खगामणि.
असीतिहत्थं कारेसि, तस्स कञ्जुकचेतियं;
महियङ्गणथूपोय-मेसो एवं पतिट्ठितो.
एवं दीपमिमंकत्वा, मनुस्सारहमिस्सरो;
उरुवेलमगा धीरो, उरुवीर परक्कमोति.
महियङ्गणागमनं निट्ठितं.
नागदीपागमन
महाकारुणिको सत्था, सब्बलोकहिते रतो;
बोधितो पञ्चमे वस्से, वसं जेतवने जिनो.
महोदरस्स नागस्स, तथा चूळोदरस्स च;
मातुलभागिनेय्यानं, मणिपल्लङ्कहेतुकं.
दिस्वा सपारिसज्जानं, सङ्गामं पच्चुपट्ठितं;
सम्बुद्धो चित्तमासस्स, काळपक्खे उपोसथे.
पातोयेव समादाय, पवरं पत्तचीवरं;
अनुकम्पाय नागानं, नागदीपमुपागमि.
महादरो’पिसो नागो, तदा राजा अहिद्धिको;
समुद्दे नागभवने, दसद्धसतयोजने.
कणिट्ठिका तस्स कण्हा, वड्ढमानम्हि पब्बते;
नागराजस्स दिन्ना’सि, तस्स चूळोदरो सुतो.
तस्स माता महामातु, मणिपल्लङ्कमुत्तमं;
दत्वा कालकता नागी, मातुलेन तथा हि सो.
अहोसि भागिनेय्यस्स, सङ्गामो पच्चुपट्ठितो;
पब्बतेय्या’पि नागा ते, अहेसुञ्हि महिद्धिका.
समिद्धिसुमनो नाम, देवो जेतवने ठितं;
राजायतनमादाय, अत्तनो भवनं सुभं.
बुद्धानुमतियायेव, छत्ताकारं जिनोपरि;
धारयन्तो उपागञ्छि, ठानं तं पुब्बवुट्ठकं.
देवो ¶ हि सो नागदीपे, मनुस्सो’नन्तरे भवे;
अहोसि राजायतन-ठितठाने स अद्दस.
पच्चेकबुद्ध भुञ्जन्ते, दिस्वा चित्तं पसादिय;
पत्तसोधनसाखायो, तेसं पादासि तेन सो.
निब्बत्तितस्मिं रुक्खस्मिं, जेतुय्याने मनोरमे;
द्वारकोट्ठकपस्सम्हि, पच्छा बहि अहोसि सो.
देवातिदेवो देवस्स, तस्स वुद्धिञ्च पस्सिय;
इदं ठान हितत्थञ्च, तं सरुक्खं इधानयि.
सङ्गाममज्झे आकासे, निसिन्नो तत्थ नायको;
तमं तमोनुदो तेसं, नागानं हिंसनं अका.
अस्सासेन्तो भयट्टे ते, आलोकं पविद्धंसयि;
ते दिस्वा सुगतं तुट्ठा, पादे वन्दिंसु सत्थुनो.
तेसं धम्ममदेसेसि, सामग्गिकरणं जिनो;
उभो’पि ते पतीता तं, पल्लङ्कं मुनिनो अदुं.
सत्था भूमिगतो तत्थ, पसीदिस्वान आसने;
तेहि दिब्बन्नपानेहि, नागराजेहि तप्पितो.
ते जलट्ठे तलट्ठे च, भुजगे’सीतिकोटियो;
सरणेसु च सीलेसु, पतिट्ठापेसि नायको.
महोदरस्स नागस्स, मातुलो मणिअक्खिको;
कल्याणियं नागराजा, युद्धं कातुं तहिं गतो.
बुद्धगामम्हि पठमे, सुत्वा सद्धम्मदेसनं;
ठितो सरणसीलेसु, तत्था’याचि तथागतं.
महती अनुकम्पानो, कता नाथ तया अयं;
तवानागमने सब्बे, मयं भस्मी भवामहे.
अनुकम्पा मही पिते, विसुं होतु महोदय;
पुनरागमनेनेत्थ, वासभूमिं ममा मम.
अधिवासयित्वा भगवा, तुण्हिभावे निधागमं;
पतिट्ठापेसि तत्थेव, राजायतनचेतियं.
तञ्चपि ¶ राजायतनं, पल्लञ्चङ्क महारहं;
अप्पेसि नागराजूनं, लोकनाथो नमस्सितुं.
परिभोगचेतियं मय्हं, नागराजा नमस्सथ;
तं भविस्सति वोताता, हिताय च सुखाय च.
इच्चेवमादिं सुगतो, नागानं अनुसासनं;
कत्वा जेतवनं एव, गतो लोकानुकम्पकोति.
नागदीपागमनं
कल्याणागमनं
ततो सो ततिये वस्से,
नागिन्दो मणिअक्खिको;
उपसङ्कम्म सम्बुद्धं,
सतसङ्घं निमन्तयि.
बोधितो अट्ठमे वस्से, वसं जेतवने जिनो;
नाथो पञ्चहि भिक्खूनं, सतेहि परिवारितो.
दुतिये दिवसे भत्त-काले आरोचिते जिनो;
रम्मे वेसाखमासम्हि, पुण्णमायं मुनिस्सरो.
तत्थेव पारुपित्वान, सङ्घाटिं पत्तमादिय;
आगा कल्याणिदेसं तं, मणिअक्खिनिवेसनं.
कल्याणि चेतियठाने, कते रतनमण्डपे;
महारहम्हि पल्लङ्के, सहसङ्घेनु’पाविसि.
दिब्बेहि खज्जभोज्जेहि, सगणो सगणं जिनं;
नागराजा धम्मराजं, सन्तप्पेसि सुमानसो.
तत्थ धम्मं देसयित्वा, सत्था लोनुकम्पको;
उग्गन्त्वा सुमने कूटे, पदं दस्सेसि नायको.
तस्मिं पब्बतपादम्हि, सहसङ्घो यथासुखं;
दिवा विहारं कत्वान, दीघवापि मुपागमि.
तत्थ ¶ चेतियठानम्हि, ससङ्घोव निसीदिय;
समाधिं अप्पयी नाथो, ठानागारवपत्तिया.
ततो वुट्ठाय ठानम्हा, ठानाठानेसु कोविदो;
महामेघवनाराम-ठानमाग महामुनि.
महाबोधिठितठाने, निसीदित्वा ससावको;
समाधिं अप्पयी नाथो, महाथूपठिते तथा.
थूपारामम्हि थूपस्स, ठितठाने तथेव च;
समाधितो’थ वुट्ठाय, सिलाचेतियठानगो.
सहागते देवगणो, गणी समनुसासिय;
ततो जेतवनं बुद्धो, बुद्धसब्बत्थको अगा.
एवं लङ्काय नाथो, हितममितमती आयतिं पेक्खमानो;
तस्मिं कालम्हि लंकासुरभुजगगणादीनमत्थञ्च पस्सं;
आगा तिक्खत्तुमेतं अतिविपुलदयो लोकदीपो सुदीपं;
दीपो तेनायमासि सुजनबहुमनो धम्मदीपाव भासीति.
कल्याणागमनं
सुजनप्पसादसंवेगत्थाय कते महावंसे
तथागताभिगमनं नाम
पठमो परिच्छेदो.