📜
दुतियपरिच्छेद
महासम्मतवंस
महासम्मत ¶ राजस्स, वंसजो हि महामुनि;
कप्पस्सादिम्हि राजा’सि, महासम्मतनामको.
रोजो च वररोजो च, तथा कल्याणका दुवे;
उपोसथो च मन्धाता, चरको’पचरा दुवे.
चेतीयो मुचलो चेव, महामूचलनामको;
मुचलिन्दो सागरो चेव, सागरो देव वनामको.
भरतो भगीरथो चेव, रुचि च सुरुचि पिच;
पतापो महापतापो, पनादा च तथा दुवे.
सुदस्सनो च नेरु च, तथा एव दुवे दुवे;
पच्छिमा चा’ति राजानो, तस्स पुत्तपपुत्तका.
असंखियायुका एते, अट्ठवीसति भूमिपा;
कुसावतिं राजगहं, मिथिलञ्चापि आवसुं.
ततो सतञ्च राजनो, छप्पञ्ञास च सट्ठि च;
चतुरासीति सहस्सानि, छत्तिंसा च ततो परे.
द्वत्तिंस अट्ठवीसा च, द्वावीसति ततो परे;
अट्ठारस सत्तरस, पञ्चदस चतुद्दस.
नव सत्त द्वादस च, पञ्चवीस ततोपरे;
पञ्चवीसं द्वादस च, द्वादसञ्च नवा पिच.
चतुरासीतिसहस्सानि, मखादेवादिकापि च;
चतुरासीतिसहस्सानि, कळाराजनकादयो.
सोळस याव ओक्कातं, पपुत्ता रासितो इमे;
विसुं विसुं पुरे रज्जं, कमतो अनुसासिसुं.
ओक्कामुखो जेट्ठपुत्तो, ओक्काकसा’सि भूपति;
निपुरो चन्दीमा चन्दं-मुखो च सिवि सञ्जयो.
वेस्सन्तर ¶ महाराजा, जाली च सीहवाहनो;
सीहस्सरो च इच्चेते, तस्स पुत्त प पुत्तका.
द्वेअसीति सहस्सानि, सीहस्सरस्स राजिनो;
पुत्त प पुत्त राजानो, जयसेनो तदन्तिमो.
एते कपिलवत्थुस्मिं, सक्यराजाति विस्सुता;
सीहहनु महाराजा, जयसेनस्स अत्रजो.
जयसेनस्स धीता च, नामेना’सि यसोधरा;
देवदये देवदह-सक्को नामा’सि भूपति.
अञ्जनो चा’थ कच्चाना, आसुं तस्स सुता दुवे;
महेसीचा’सि कच्चाना, रञ्ञो सीहहनुस्स सा.
आसी अञ्जनसक्कस्स, महेसी सा यसोधरा;
अञ्जनस्स दुवे धीता, माया चाथ पजापति.
पुत्ता दुवे दण्डपाणी, सुप्पबुद्धो च साकियो;
पञ्च पुत्ता दुवे धीता, आसुं सीहहनुस्सरे.
सुद्धोदनो धोतोदनो, सक्कसुक्कमितोदनो;
अमिता पमिताचा’ति, इमे पञ्च इमा दुवे.
सुप्पबुद्धस्स सक्कस्स, महेसी अमिता अहु;
तस्सा’सुं भद्दकच्चाना, देवदत्तो दुवे सुता.
माया महापजापति चेव, सुद्धोदन महेसीयो;
सुद्धोदन महारञ्ञो, पुत्तो मायाय सो जिनो.
महा सम्मतवंसम्हि, असम्भिन्ने महामुनि;
एवं पवत्ते सञ्जातो, सब्ब खत्थिय मुद्धनि.
सिद्धत्थस्स कुमारस्स, बोधिसत्तस्स सा अहु;
महेसी भद्दकच्चाना, पुत्तो तस्सा’सि राहुलो.
बिम्बिसारो च सिद्धत्थ-कुमारो च सहायका;
उभिन्नं पितरो चापि, सहायाएव ते अहुं.
बोधिसत्तो बिम्बिसारा, पञ्चवस्साधिको अहु;
एकूनतिंसो वयसा, बोधिसत्तो’भिनिक्खमि.
पदहित्वान ¶ छब्बस्सं, बोधिं पत्वा कमेन च;
पञ्चतिंसो थ वयसा, बिम्बिसारमुपागमि.
बिम्बिसारो पन्नरस-वस्सो’थ पीतरं सयं;
अभिसित्तो महापञ्ञो, पत्तो रज्जस्स तस्स तु.
पत्ते सोळसमे वस्से, सत्था धम्ममदेसयि;
द्वापञ्ञासेव वस्सानि, रज्जं कारेसि सो पन.
रज्जे समा पन्नरस, पुब्बे जिनसमागमा;
सत्ततिंस समा तस्स, धरमाने तथागते.
बिम्बिसारसुतो’जात-सत्तुतं घातीया’मति;
रज्जं द्वत्तिंसवस्सानि, महामित्तद्दुकारयी.
अजातसत्तुनो वस्से, अट्ठमे मुनि निब्बुतो;
पच्छा सो कारयी रज्जं, वस्सानि चतुवीसति.
तथागतो सकललोकग्गतं गतो;
अनिच्चताव समवसो उपागतो;
इति’ध यो भयजननिं अनिच्चतं,
अवेक्खते स भवति दुक्खपारगूति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
महासम्मतवंसो नाम
दुतियो परिच्छेदो.