📜

एकादसम परिच्छेद

देवानंपियतिस्साभिसेको

.

तस्सच्चये तस्स सुतो, मुटसिवो’ति विस्सुतो;

सुवण्णपालिया पुत्तो, पत्तो रज्जमनाकुलं.

.

महामेघवनुय्यानं, नामनुगगुणोदितं;

फलपुप्फतरुपेतं, सो राजा कारयि सुभं.

.

उय्यानठानग्गहणे, महामेघो अकालजो;

पावस्सितेन उय्यानं, महामेघवनं अहु.

.

सट्ठिवस्सानि मुटसिवो, राजा राज्जमकारयि;

अनुराधे पुरवरे, लंका भुवदने सुभे.

.

तस्स पुत्ता दसा’हेसुं, अञ्ञमञ्ञहितेसिनो;

दुवे धीता चा’नुकुला, कुलानुच्छविका अहू.

.

देवानं पियतिस्सोति, विस्सुतो दुतियो सुतो;

तेसु भातूसु सब्बेसु, पुञ्ञापञ्ञाधिको अहु.

.

देवानं पियतिस्सो सो, राजा’सि पितुअच्चये;

तस्सा’भिसेकेन समं, बहून’च्छरियान’हुं.

.

लंकादीपम्हि सकले, निधयो रतनानि च;

अन्तोठितानि उग्गन्त्वा, पथवीतलमारुहुं.

.

लंकादीपसमीपम्हि, भिन्ननावागतानि च;

तत्रजातानि च थलं, रतनानि समारुहुं.

१०.

छातपब्बतपादम्हि, तिस्सो च वेळुयट्ठियो;

जातारथपतोदेन, समाना परिमाणतो.

११.

तासु एकालतायट्ठि, रजता’भा तहिं लता;

सुवण्णावण्णारुचिरा, दिस्सन्तेता मनोरमा.

१२.

एका कुसुमा यट्ठीतु, कुसुमानि तहिं पन;

नानानि नानावण्णानि, दिस्सन्ते’ति फुटानि च.

१३.

एकासकुणयट्ठितु , तहिं पक्खिमिगा बहू;

नाना च नानावण्णा च, सजीवा विय दिस्सरे.

१४.

भयगजरथामलका, वलयङ्गुलिवेठका;

ककुधफलापाकतिका, इच्चेता अट्ठजातियो.

१५.

मुत्तासमुदा उग्गन्त्वा, तीरे वट्टि विय ठिता;

देवानं पियतिस्सस्स, सब्बं पुञ्ञविजम्भितं.

१६.

इन्दनीलं वेळुरियं, लोहितङ्कमणिधि’मे;

रजतानि पने’तानि, मुत्ता ता तावयट्ठियो.

१७.

सत्तहब्भन्तरेयेव, रञ्ञो सन्तिकमाहरुं;

तानि दिस्वा पतीतो सो, राजा इति विचिन्तयि.

१८.

रतनानि अनग्घानि, धम्मासोको इमानिमे;

सहायो’रहतेना’ञ्ञो, तस्स दस्सं इमान’तो.

१९.

देवानं पियतिस्सो च, धम्मासोको च ते इमे;

द्वे अदिट्ठसहायाहि, चिरप्पभुति भूपति.

२०.

भागिनेय्यं महारिट्ठं, अमच्चं पमुखं ततो;

दिजं अमच्चं गणतं, राजा ते चतुरो जने.

२१.

दूतो कत्वान पाहेसि, बलोघपरिवारिते;

गाहा पेत्वा अनग्घानि, रतनानि इमानि सो.

२२.

मणिजाती च तिस्सो ता, तिस्सो च रथयट्ठियो;

सङ्खञ्च दक्खिणावत्तं, मुत्ता जाती च अट्ठ ता.

२३.

आरुय्ह जम्बुकोलम्हि, नावं सत्तदिनेन ते;

सुखेन तित्थं लद्धान, सत्ताहेन ततो पुन.

२४.

पाटलिपुत्तं गन्त्वान, धम्मासोकस्स राजिनो;

अदंसु पण्णाकारेते, दिस्वा तानि पसीदि सो.

२५.

रतनानि’दिसानेत्थ, नत्थि मे इति चिन्तिय;

अदा सेनापतिट्ठानं, तुट्ठो’रिट्ठस्स भूपति.

२६.

पोरोहिच्चब्राह्मणस्स, दण्डनायतं पन;

अदासि तस्सा’मच्चस्स, सेट्ठित्तं गणकस्स तु.

२७.

तेसं अनप्पके भोगे, दत्वा वासघरानि च;

महामच्चेहि मन्तेन्तो, पस्सित्वा पटिपाभतं.

२८.

वालबीजनी मुण्हिसं, खग्गं छत्तञ्च पादुकं;

मोळिं वतं सपामङ्गं, भिङ्कारं हरिचन्दनं.

२९.

अधोविमं वत्थकोटिं, महग्घं हत्थपुञ्छनिं;

नागा’हटं अञ्जनञ्च, अरुणाभञ्च मत्तिकं.

३०.

अनोतत्तोदकञ्चेव, गङ्गासलिलमेव च;

सङ्खञ्च नन्दियावट्टं, वड्ढमानं कुमारिकं.

३१.

हेमभोजनकण्डञ्च, सिविकञ्च महारहं;

हरीटकं आमलकं, महग्घं अमतोसधं.

३२.

सुकाहटानं सालीनं, सट्ठिवाहसतानि च;

अभिसेको पकरणं, परिवारविसेसितं.

३३.

दत्वा काले भहायस्स, पण्णाकारे नरिस्सरो;

दूते पाहेसिसद्धम्म-पण्णाकारमिमम्पिच.

३४.

अहं बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;

उपासकत्तं देसेसिं, सक्यपुत्तस्स सासने.

३५.

त्वम्पिमानि रतनानि, उत्तमानि नरुत्तम;

चित्तं पसादयित्वान, सद्धाय सरणं वज.

३६.

‘‘करोथ मे सहायस्स, अभिसेकं पुनो’’ इति;

वत्वा सहया’मच्चेते, सक्करित्वा च पेसयि.

३७.

पञ्चमासे वसित्वान, ते मच्चा’तिवसक्कता;

वेसाखसुक्खपक्खादि-दिने दूता विनिग्गता.

३८.

तामलित्तियमारुय्ह, नावं तेजम्बुकोलके;

ओरुय्ह कूपं पस्सिंसु, पत्वा द्वादसियं इध.

३९.

अदंसु पण्णाकारे ते, दूता लंकादीपस्सते;

तेसं महन्तं सक्कारं, लंकापति अकारयि.

४०.

ते मग्गसिरमासस्स, आदिचन्दोदयेजिने;

अभिसित्तञ्च लंकिन्दं, अमच्चा सामिभत्तिनो.

४१.

धम्मासोकस्स वचनं, वत्वा सामि हितेरता;

पुनोपि अभिसिञ्चिंसु, लंकाहितसुखेरतं.

४२.

वेसाखे नरपति पुण्णमायमेवं;

देवानं पियवचनो पगूळनामो;

लंकायं पवीततपीति उस्सवायं;

अत्तानं जनसुखदो’भिसेचयी सोति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

देवानंपियतिस्साभिसेकोनाम

एकादसमो परिच्छेदो.