📜
एकादसम परिच्छेद
देवानंपियतिस्साभिसेको
तस्सच्चये ¶ तस्स सुतो, मुटसिवो’ति विस्सुतो;
सुवण्णपालिया पुत्तो, पत्तो रज्जमनाकुलं.
महामेघवनुय्यानं, नामनुगगुणोदितं;
फलपुप्फतरुपेतं, सो राजा कारयि सुभं.
उय्यानठानग्गहणे, महामेघो अकालजो;
पावस्सितेन उय्यानं, महामेघवनं अहु.
सट्ठिवस्सानि मुटसिवो, राजा राज्जमकारयि;
अनुराधे पुरवरे, लंका भुवदने सुभे.
तस्स पुत्ता दसा’हेसुं, अञ्ञमञ्ञहितेसिनो;
दुवे धीता चा’नुकुला, कुलानुच्छविका अहू.
देवानं पियतिस्सोति, विस्सुतो दुतियो सुतो;
तेसु भातूसु सब्बेसु, पुञ्ञापञ्ञाधिको अहु.
देवानं पियतिस्सो सो, राजा’सि पितुअच्चये;
तस्सा’भिसेकेन समं, बहून’च्छरियान’हुं.
लंकादीपम्हि सकले, निधयो रतनानि च;
अन्तोठितानि उग्गन्त्वा, पथवीतलमारुहुं.
लंकादीपसमीपम्हि, भिन्ननावागतानि च;
तत्रजातानि च थलं, रतनानि समारुहुं.
छातपब्बतपादम्हि, तिस्सो च वेळुयट्ठियो;
जातारथपतोदेन, समाना परिमाणतो.
तासु एकालतायट्ठि, रजता’भा तहिं लता;
सुवण्णावण्णारुचिरा, दिस्सन्तेता मनोरमा.
एका कुसुमा यट्ठीतु, कुसुमानि तहिं पन;
नानानि नानावण्णानि, दिस्सन्ते’ति फुटानि च.
एकासकुणयट्ठितु ¶ , तहिं पक्खिमिगा बहू;
नाना च नानावण्णा च, सजीवा विय दिस्सरे.
भयगजरथामलका, वलयङ्गुलिवेठका;
ककुधफलापाकतिका, इच्चेता अट्ठजातियो.
मुत्तासमुदा उग्गन्त्वा, तीरे वट्टि विय ठिता;
देवानं पियतिस्सस्स, सब्बं पुञ्ञविजम्भितं.
इन्दनीलं वेळुरियं, लोहितङ्कमणिधि’मे;
रजतानि पने’तानि, मुत्ता ता तावयट्ठियो.
सत्तहब्भन्तरेयेव, रञ्ञो सन्तिकमाहरुं;
तानि दिस्वा पतीतो सो, राजा इति विचिन्तयि.
रतनानि अनग्घानि, धम्मासोको इमानिमे;
सहायो’रहतेना’ञ्ञो, तस्स दस्सं इमान’तो.
देवानं पियतिस्सो च, धम्मासोको च ते इमे;
द्वे अदिट्ठसहायाहि, चिरप्पभुति भूपति.
भागिनेय्यं महारिट्ठं, अमच्चं पमुखं ततो;
दिजं अमच्चं गणतं, राजा ते चतुरो जने.
दूतो कत्वान पाहेसि, बलोघपरिवारिते;
गाहा पेत्वा अनग्घानि, रतनानि इमानि सो.
मणिजाती च तिस्सो ता, तिस्सो च रथयट्ठियो;
सङ्खञ्च दक्खिणावत्तं, मुत्ता जाती च अट्ठ ता.
आरुय्ह जम्बुकोलम्हि, नावं सत्तदिनेन ते;
सुखेन तित्थं लद्धान, सत्ताहेन ततो पुन.
पाटलिपुत्तं गन्त्वान, धम्मासोकस्स राजिनो;
अदंसु पण्णाकारेते, दिस्वा तानि पसीदि सो.
रतनानि’दिसानेत्थ, नत्थि मे इति चिन्तिय;
अदा सेनापतिट्ठानं, तुट्ठो’रिट्ठस्स भूपति.
पोरोहिच्चब्राह्मणस्स, दण्डनायतं पन;
अदासि तस्सा’मच्चस्स, सेट्ठित्तं गणकस्स तु.
तेसं अनप्पके भोगे, दत्वा वासघरानि च;
महामच्चेहि मन्तेन्तो, पस्सित्वा पटिपाभतं.
वालबीजनी ¶ मुण्हिसं, खग्गं छत्तञ्च पादुकं;
मोळिं वतं सपामङ्गं, भिङ्कारं हरिचन्दनं.
अधोविमं वत्थकोटिं, महग्घं हत्थपुञ्छनिं;
नागा’हटं अञ्जनञ्च, अरुणाभञ्च मत्तिकं.
अनोतत्तोदकञ्चेव, गङ्गासलिलमेव च;
सङ्खञ्च नन्दियावट्टं, वड्ढमानं कुमारिकं.
हेमभोजनकण्डञ्च, सिविकञ्च महारहं;
हरीटकं आमलकं, महग्घं अमतोसधं.
सुकाहटानं सालीनं, सट्ठिवाहसतानि च;
अभिसेको पकरणं, परिवारविसेसितं.
दत्वा काले भहायस्स, पण्णाकारे नरिस्सरो;
दूते पाहेसिसद्धम्म-पण्णाकारमिमम्पिच.
अहं बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;
उपासकत्तं देसेसिं, सक्यपुत्तस्स सासने.
त्वम्पिमानि रतनानि, उत्तमानि नरुत्तम;
चित्तं पसादयित्वान, सद्धाय सरणं वज.
‘‘करोथ मे सहायस्स, अभिसेकं पुनो’’ इति;
वत्वा सहया’मच्चेते, सक्करित्वा च पेसयि.
पञ्चमासे वसित्वान, ते मच्चा’तिवसक्कता;
वेसाखसुक्खपक्खादि-दिने दूता विनिग्गता.
तामलित्तियमारुय्ह, नावं तेजम्बुकोलके;
ओरुय्ह कूपं पस्सिंसु, पत्वा द्वादसियं इध.
अदंसु पण्णाकारे ते, दूता लंकादीपस्सते;
तेसं महन्तं सक्कारं, लंकापति अकारयि.
ते मग्गसिरमासस्स, आदिचन्दोदयेजिने;
अभिसित्तञ्च लंकिन्दं, अमच्चा सामिभत्तिनो.
धम्मासोकस्स वचनं, वत्वा सामि हितेरता;
पुनोपि अभिसिञ्चिंसु, लंकाहितसुखेरतं.
वेसाखे ¶ नरपति पुण्णमायमेवं;
देवानं पियवचनो पगूळनामो;
लंकायं पवीततपीति उस्सवायं;
अत्तानं जनसुखदो’भिसेचयी सोति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
देवानंपियतिस्साभिसेकोनाम
एकादसमो परिच्छेदो.