📜

द्वादसम परिच्छेद

नानादेसपसादो

.

थेरो मोग्गलिपुत्तो सो, जिनसासन जोतको;

निट्ठापेत्वान संगीतिं, पेक्खमानो अनागतं.

.

सासनस्स पतिट्ठानं, पच्चन्तेसु अवेक्खिय;

पेसेसि कत्तिके मासे, तेते थेरे तहिं तहिं.

.

थेरं कस्मीरगन्धारं, मज्झन्तिकमपेसयि;

अपेसयी महादेव-त्थेरं महिसमण्डलं.

.

वनवासिं अपेसयि, थेरं रक्खितनामकं;

तथा’परन्तकं योन-धम्मरक्खितनामकं.

.

महारट्ठं महाधम्म-रक्खितत्थेर नामकं;

महारक्खित थेरं तं, योन लोकमपेसयि.

.

पेसेसि मज्झिमं थेरं, हिमवन्तपदेसकं;

सुवण्णभूमिं थेरे द्वे, सोणमुत्तर मेव च.

.

महामहिन्दत्थेरं तं, थेर इट्टियमुत्तियं;

सम्बलं भद्दसालञ्च, सके सद्धिविहारिके.

.

लंकादीपे मनुञ्ञम्हि, मनुञ्ञं जिनसासनं;

पतिट्ठापेथ तुम्हे’ति, पञ्च थेरे अपेसयि.

.

तदा कस्मीरगन्धारे, पक्कं सस्सं महिद्धिको;

अरवालो नागराजा, वस्सं करकसञ्ञितं.

१०.

वस्सा पेत्वा समुद्दस्मिं, सब्बं खिपतिदारुणो;

तत्र मज्झन्तिकत्थेरो, खिप्पं गन्त्वा विहायसा.

११.

अरवालदहेवारि-पिट्ठे चङ्कमनादिके;

अकासि दिस्वा तंनागा, रुट्ठारञ्ञो निवेदयुं.

१२.

नागराजा’थरुट्ठो सो, विविधा भिसिका’करि;

वाता महन्ता वायन्ति, मेघो गज्जति वस्सति.

१३.

फलन्त्य’सनियो विज्जु, निच्छरन्ति ततो ततो;

महिरुहा पब्बतानं, कूटानि पपतन्ति च.

१४.

विरूपरूपा नागा च, भिंसापेन्ति समन्ततो;

सयं धुपायति जलति, अक्कोसन्तो अनेकधा.

१५.

सब्बं तं इद्धिया थेरो, पटिबाहिय भिंसनं;

अवोच नागराजं तं, दस्सेन्तो बलमुत्तमं.

१६.

सदेव कोपि चे लोको, आगन्त्वा तासयेय्य मं;

न मे पटिबलो अस्स, जनेतुं भयभेरवं.

१७.

सचे’पि त्वं महिं सब्बं, ससमुद्दं सपब्बतं;

उक्खिपित्वा महानाग, खिपेय्यासि ममो’परि.

१८.

नेव मे सक्कुणेय्यासि, जनेतुं भयभेरवं;

अञ्ञदत्थु तवे‘व’स्स, विघातो उरगाधिप.

१९.

तंसुत्वा निम्मदस्स’स्स, थेरो धम्ममदेसयि;

ततो सरणसीलेसु, नागराजा पतिट्ठहि.

२०.

तथेव चतुरासीति-सहस्सानि भुजङ्गमा;

हिमवन्तेव गन्धब्बा, यक्खा कुम्भण्डका बहू.

२१.

पण्डको नाम यक्खो तु, सद्धिंहारित यक्खिया;

पञ्चसतेहि पुत्तेहि, फलं पापुणि आदिकं.

२२.

‘‘मा’’दानि कोधं जनियित्थ, इतो उद्धं यथापुरे;

ससघातञ्च मा’कत्थ, सुखकामाहि पाणिनो.

२३.

करोथ मेत्तं सत्तेसु, वसन्तु मनुजा सुखं;

इति तेना’नुसिट्ठा ते, तथेव पटिपज्जिसुं.

२४.

ततो रतनपल्लङ्के, थेरं सो उरगाधिपो;

निसीदापिय अट्ठासि, बीजमानो तदन्तिके.

२५.

तदा कस्मीरगन्धार-वासिनो मनुजा’गता;

नागराजस्स पूजत्थं, मन्त्वा थेरं महिद्धिकं.

२६.

थेरमेवा’भि वादेत्वा, एकमन्तं निसीदिसुं;

तेसं धम्ममदेसेसि, थेरो आसिविसोपमं.

२७.

असीतिया सहस्सानं, धम्माभिसमयो अहु;

सतसहस्स पुरिसा, पब्बजुं थेरसन्तिके.

२८.

ततोप्पभुपति कस्मिर-गन्धारं ते इदानिपि;

आसुं कासाव पज्जोता, वत्थुत्तयपरायना.

२९.

गन्त्वा महादेवत्थेरो, देसं महिसमण्डलं;

सुत्तन्तं देवदूतं सो, कथेसि जनमज्झगो.

३०.

चत्तालीस सहस्सानि, धम्मचक्खुं विसोधयुं;

चत्तालीस सहस्सानि, पब्बजिंसु तदन्तिके.

३१.

गन्त्वा’थ रक्खितत्थेरो, वनवासिं नभे ठितो;

संयुत्तमनमतग्गं, कथेसि जनमज्झगो.

३२.

सट्ठि नरसहस्सानं, धम्माभिसमयो अहु;

सत्ततिंस सहस्सानि, पब्बजिंसु तदन्तिके.

३३.

विहारानं पञ्चसतं, तस्मिंदेसे पतिट्ठहि;

पतिट्ठापेसि तत्थेवं, थेरो सो जिनसासनं.

३४.

गन्त्वा’परन्तकं थेरो, योनको धम्मरक्खितो;

अग्गिक्खन्धोपमं सुत्तं, कथेत्वा जनमज्झगो.

३५.

सत्ततिंस सहस्सानि, पाणे तत्थ समागते;

धम्मामतमपायेसि, धम्मा धम्मेसु कोविदो.

३६.

पुरिसानञ्च सहस्सञ्च, इत्थियो च ततो’धिका;

खत्तियानं कुलायेव, निक्खमित्वान पब्बजुं.

३७.

महारट्ठमिसी गन्त्वा, सो महाधम्मरक्खितो;

महानारदकस्सपव्हं, जातकं कथयी तहिं.

३८.

मग्गफलं पापुणिंसु, चतुरासीति सहस्सका;

तेरसन्तु सहस्सानि, पब्बजिंसु तदन्तिके.

३९.

गन्त्वान योनविसयं, सो महाधम्मरक्खितो इसि;

काळकाराम सुत्तन्तं, कथेसि जनमज्झगो.

४०.

पाणसत सहस्सानि, सहस्सानि च सत्तति;

मग्गफलं पापुणिंसु, दस सहस्सानि पब्बजुं.

४१.

गन्त्वा चतूहि थेरेहि, देसेसि मज्झिमो इसि;

हिमवन्तपदेसस्मिं, धम्मचक्कपवत्तनं.

४२.

मग्गफलपापुणिंसु, असीतिपाण कोटियो;

विसुं ते पञ्चरट्ठानि, पञ्चथेरा पसादयुं.

४३.

पुरिससतसहस्सानि, एकेकस्सेव सन्तिके;

पब्बजिंसु पसादेन, सम्मासम्बुद्ध सासने.

४४.

सद्धिं उत्तरथेरेन, सोणत्थेरो महिद्धिको;

सुवण्णभूमिं अगमा, तस्मिं तु समये पन.

४५.

जाते जाते राजगेहे, दारके रुद्दरक्खसी;

समुद्दतो निक्खमित्वा, भक्खित्वा पन गच्छति.

४६.

तस्मिं खणे राजगेहे,

जातो होति कुमारको;

थेरे मनुस्सा पस्सित्वा,

रक्खसानं सहायका.

४७.

इति चिन्तिय मारेतुं, सा युवा उपसङ्कमुं;

‘‘किमेतन्ति’’च पुच्छित्वा, थेरं ते एव माहुते.

४८.

समणा मयं हिमवन्ता, न रक्खसि सहायका;

रक्खसी सा सपरिसा, निक्खन्ता होति सागरा.

४९.

तं दिस्वान महारावं, विरविंसु महाजना;

दिगुणे रक्खसे थेरो, मापयित्वा भयानके.

५०.

तं रक्खसिं सपरिसं, परिक्खिपि समन्ततो;

इदं इमेहि उद्धन्ति, मन्त्वा भीता पलायिसा.

५१.

तस्स देसस्स आरक्खं, ठपेत्वान समन्ततो;

तस्मिं समागमे थेरो, ब्रह्मजालमदेसयि.

५२.

सरणेसु च सीलेसु, अट्ठंसु बहवो जना;

सट्ठिया तु सहस्सानं, धम्माभिसमयो अहु.

५३.

अड्ढुड्ढानि सहस्सानि, पब्बजुं कुलदारका;

पब्बजिंसु दियड्ढन्तु, सहस्सं कुलधीतरो.

५४.

ततोप्पभुति सञ्जाते, राजगेहे कुमारके;

नामं करिंसु राजानो, सोणुत्तर सनामके.

५५.

महाजनस्सापि जिनस्स कड्ढनं;

विहाय पत्तं अमतं सुखम्पिते;

करिंसु लोकस्स हितं तहिं तहिं;

भवेय्य यो लोकहिते पमादवाति.

सुजनप्पसाद संवेगत्थाय कते महावंसे

नानादेसपसादो नाम द्वादसमो परिच्छेदो.