📜
द्वादसम परिच्छेद
नानादेसपसादो
थेरो मोग्गलिपुत्तो सो, जिनसासन जोतको;
निट्ठापेत्वान संगीतिं, पेक्खमानो अनागतं.
सासनस्स पतिट्ठानं, पच्चन्तेसु अवेक्खिय;
पेसेसि कत्तिके मासे, तेते थेरे तहिं तहिं.
थेरं कस्मीरगन्धारं, मज्झन्तिकमपेसयि;
अपेसयी महादेव-त्थेरं महिसमण्डलं.
वनवासिं अपेसयि, थेरं रक्खितनामकं;
तथा’परन्तकं योन-धम्मरक्खितनामकं.
महारट्ठं महाधम्म-रक्खितत्थेर नामकं;
महारक्खित थेरं तं, योन लोकमपेसयि.
पेसेसि मज्झिमं थेरं, हिमवन्तपदेसकं;
सुवण्णभूमिं थेरे द्वे, सोणमुत्तर मेव च.
महामहिन्दत्थेरं तं, थेर इट्टियमुत्तियं;
सम्बलं भद्दसालञ्च, सके सद्धिविहारिके.
लंकादीपे ¶ मनुञ्ञम्हि, मनुञ्ञं जिनसासनं;
पतिट्ठापेथ तुम्हे’ति, पञ्च थेरे अपेसयि.
तदा कस्मीरगन्धारे, पक्कं सस्सं महिद्धिको;
अरवालो नागराजा, वस्सं करकसञ्ञितं.
वस्सा पेत्वा समुद्दस्मिं, सब्बं खिपतिदारुणो;
तत्र मज्झन्तिकत्थेरो, खिप्पं गन्त्वा विहायसा.
अरवालदहेवारि-पिट्ठे चङ्कमनादिके;
अकासि दिस्वा तंनागा, रुट्ठारञ्ञो निवेदयुं.
नागराजा’थरुट्ठो सो, विविधा भिसिका’करि;
वाता महन्ता वायन्ति, मेघो गज्जति वस्सति.
फलन्त्य’सनियो विज्जु, निच्छरन्ति ततो ततो;
महिरुहा पब्बतानं, कूटानि पपतन्ति च.
विरूपरूपा नागा च, भिंसापेन्ति समन्ततो;
सयं धुपायति जलति, अक्कोसन्तो अनेकधा.
सब्बं तं इद्धिया थेरो, पटिबाहिय भिंसनं;
अवोच नागराजं तं, दस्सेन्तो बलमुत्तमं.
सदेव कोपि चे लोको, आगन्त्वा तासयेय्य मं;
न मे पटिबलो अस्स, जनेतुं भयभेरवं.
सचे’पि त्वं महिं सब्बं, ससमुद्दं सपब्बतं;
उक्खिपित्वा महानाग, खिपेय्यासि ममो’परि.
नेव मे सक्कुणेय्यासि, जनेतुं भयभेरवं;
अञ्ञदत्थु तवे‘व’स्स, विघातो उरगाधिप.
तंसुत्वा निम्मदस्स’स्स, थेरो धम्ममदेसयि;
ततो सरणसीलेसु, नागराजा पतिट्ठहि.
तथेव चतुरासीति-सहस्सानि भुजङ्गमा;
हिमवन्तेव गन्धब्बा, यक्खा कुम्भण्डका बहू.
पण्डको नाम यक्खो तु, सद्धिंहारित यक्खिया;
पञ्चसतेहि पुत्तेहि, फलं पापुणि आदिकं.
‘‘मा’’दानि ¶ कोधं जनियित्थ, इतो उद्धं यथापुरे;
ससघातञ्च मा’कत्थ, सुखकामाहि पाणिनो.
करोथ मेत्तं सत्तेसु, वसन्तु मनुजा सुखं;
इति तेना’नुसिट्ठा ते, तथेव पटिपज्जिसुं.
ततो रतनपल्लङ्के, थेरं सो उरगाधिपो;
निसीदापिय अट्ठासि, बीजमानो तदन्तिके.
तदा कस्मीरगन्धार-वासिनो मनुजा’गता;
नागराजस्स पूजत्थं, मन्त्वा थेरं महिद्धिकं.
थेरमेवा’भि वादेत्वा, एकमन्तं निसीदिसुं;
तेसं धम्ममदेसेसि, थेरो आसिविसोपमं.
असीतिया सहस्सानं, धम्माभिसमयो अहु;
सतसहस्स पुरिसा, पब्बजुं थेरसन्तिके.
ततोप्पभुपति कस्मिर-गन्धारं ते इदानिपि;
आसुं कासाव पज्जोता, वत्थुत्तयपरायना.
गन्त्वा महादेवत्थेरो, देसं महिसमण्डलं;
सुत्तन्तं देवदूतं सो, कथेसि जनमज्झगो.
चत्तालीस सहस्सानि, धम्मचक्खुं विसोधयुं;
चत्तालीस सहस्सानि, पब्बजिंसु तदन्तिके.
गन्त्वा’थ रक्खितत्थेरो, वनवासिं नभे ठितो;
संयुत्तमनमतग्गं, कथेसि जनमज्झगो.
सट्ठि नरसहस्सानं, धम्माभिसमयो अहु;
सत्ततिंस सहस्सानि, पब्बजिंसु तदन्तिके.
विहारानं पञ्चसतं, तस्मिंदेसे पतिट्ठहि;
पतिट्ठापेसि तत्थेवं, थेरो सो जिनसासनं.
गन्त्वा’परन्तकं थेरो, योनको धम्मरक्खितो;
अग्गिक्खन्धोपमं सुत्तं, कथेत्वा जनमज्झगो.
सत्ततिंस सहस्सानि, पाणे तत्थ समागते;
धम्मामतमपायेसि, धम्मा धम्मेसु कोविदो.
पुरिसानञ्च सहस्सञ्च, इत्थियो च ततो’धिका;
खत्तियानं कुलायेव, निक्खमित्वान पब्बजुं.
महारट्ठमिसी ¶ गन्त्वा, सो महाधम्मरक्खितो;
महानारदकस्सपव्हं, जातकं कथयी तहिं.
मग्गफलं पापुणिंसु, चतुरासीति सहस्सका;
तेरसन्तु सहस्सानि, पब्बजिंसु तदन्तिके.
गन्त्वान योनविसयं, सो महाधम्मरक्खितो इसि;
काळकाराम सुत्तन्तं, कथेसि जनमज्झगो.
पाणसत सहस्सानि, सहस्सानि च सत्तति;
मग्गफलं पापुणिंसु, दस सहस्सानि पब्बजुं.
गन्त्वा चतूहि थेरेहि, देसेसि मज्झिमो इसि;
हिमवन्तपदेसस्मिं, धम्मचक्कपवत्तनं.
मग्गफलपापुणिंसु, असीतिपाण कोटियो;
विसुं ते पञ्चरट्ठानि, पञ्चथेरा पसादयुं.
पुरिससतसहस्सानि, एकेकस्सेव सन्तिके;
पब्बजिंसु पसादेन, सम्मासम्बुद्ध सासने.
सद्धिं उत्तरथेरेन, सोणत्थेरो महिद्धिको;
सुवण्णभूमिं अगमा, तस्मिं तु समये पन.
जाते जाते राजगेहे, दारके रुद्दरक्खसी;
समुद्दतो निक्खमित्वा, भक्खित्वा पन गच्छति.
तस्मिं खणे राजगेहे,
जातो होति कुमारको;
थेरे मनुस्सा पस्सित्वा,
रक्खसानं सहायका.
इति चिन्तिय मारेतुं, सा युवा उपसङ्कमुं;
‘‘किमेतन्ति’’च पुच्छित्वा, थेरं ते एव माहुते.
समणा मयं हिमवन्ता, न रक्खसि सहायका;
रक्खसी सा सपरिसा, निक्खन्ता होति सागरा.
तं दिस्वान महारावं, विरविंसु महाजना;
दिगुणे रक्खसे थेरो, मापयित्वा भयानके.
तं ¶ रक्खसिं सपरिसं, परिक्खिपि समन्ततो;
इदं इमेहि उद्धन्ति, मन्त्वा भीता पलायिसा.
तस्स देसस्स आरक्खं, ठपेत्वान समन्ततो;
तस्मिं समागमे थेरो, ब्रह्मजालमदेसयि.
सरणेसु च सीलेसु, अट्ठंसु बहवो जना;
सट्ठिया तु सहस्सानं, धम्माभिसमयो अहु.
अड्ढुड्ढानि सहस्सानि, पब्बजुं कुलदारका;
पब्बजिंसु दियड्ढन्तु, सहस्सं कुलधीतरो.
ततोप्पभुति सञ्जाते, राजगेहे कुमारके;
नामं करिंसु राजानो, सोणुत्तर सनामके.
महाजनस्सापि जिनस्स कड्ढनं;
विहाय पत्तं अमतं सुखम्पिते;
करिंसु लोकस्स हितं तहिं तहिं;
भवेय्य यो लोकहिते पमादवाति.
सुजनप्पसाद संवेगत्थाय कते महावंसे
नानादेसपसादो नाम द्वादसमो परिच्छेदो.