📜

तेरसम परिच्छेद

महिन्दागमनो

.

महामहिन्दत्थेरो सो, तदा द्वादसवस्सिको;

उपज्झायेन आणत्तो, सङ्घेन च महामती.

.

लंकादीपं पसादेतुं,

कालं पेक्खं विचिन्तयी;

‘‘वुड्ढो मुटसिवो राजा,

राजा होतु सुतो’’ इति.

.

तदन्तरे ञातिगणं, दट्ठुं कत्वान मानसं;

उपज्झायञ्च सङ्घञ्च, वन्दित्वा पुच्छ भूपतिं.

.

आदाय चतुरो थेरे, सङ्घमित्ताय अत्रजं;

सुमनं सामणेरञ्च, छळाभिञ्ञं महिद्धिकं.

.

ञातीनं सङ्गहं कातुं, अगमा दक्खिणागिरिं;

ततो तत्थ चरन्तस्स, छम्मासा समतिक्कमुं.

.

कमेन वेदिसगिरिं, नगरं मातुदेविया;

सम्पत्वा मतरं पस्सि, देवी दिस्वा पियं सुतं.

.

भोजयित्वा सपरिसं, अत्तनायेव कारितं;

विहारं चेतियगिरिं, थेरं आरोपयी सुभं.

.

अवन्तिरट्ठं भुञ्जन्तो, पितरा दिन्नमत्तनो;

सो असोक कुमारो हि, उज्जेनीगमना पुरा.

.

वेदिसे नगरे वासं, उपगन्त्वा तहिं सुभं;

देविन्नाम लभित्वान, कुमारिं सेट्ठिधीतरं.

१०.

संवासं ताय कप्पेसि, गब्भं गण्हिय तेन सा;

उज्जेनियं कुमारं तं, महिन्दं जनयी सुभं.

११.

वस्सद्वयमतिक्कम्म, सङ्घमित्तञ्च धीतरं;

तस्मिं काले वसति सा, वेदिसे नगरे तहिं.

१२.

थेरो तत्थ निसीदित्वा, कालञ्ञू इति चिन्तयि;

पितरा मे समाणत्तं, अभिसेक महुस्सवं.

१३.

देवानंपियतिस्सो सो, महाराजा’नुभोतु च;

वत्थुत्तयगुणे चापि, सुत्वा जानातु दूहतो.

१४.

आरोहतु मिस्सनगं, जेट्ठमासस्सु’पोसथे;

तदहेव गमिस्साम, लंकादीपवरं मयं.

१५.

महिन्दो उपसङ्कम्म, महिन्दत्थेर मुत्तमं;

याहि लंकं पसादेतुं, सम्बुद्धेना’सि ब्याकतो.

१६.

मयम्पि तत्थुपत्थम्भा, भविस्सामा’ति अब्रवि;

देविया भगिनी धीतु-पुत्तो भण्डुक नामको.

१७.

थेरेन देविया धम्मं, सुत्वा देसितमेव तु;

अनागामिफलं पत्वा, वसि थेरस्स सन्तिके.

१८.

तत्थ मासं वसित्वान, जेट्ठमासस्सु’ पोसथे;

थेरो चतूहि थेरेहि, सुमनेना’थ भण्डुना.

१९.

सद्धिं तेन गहट्ठेन, न रतो ञातिहेतुना;

तस्मा विहारा आकासं, उग्गन्त्वा सो महिद्धिको.

२०.

खणेनेव इधागम्म, रम्मे मिस्सक पब्बते;

अट्ठासि विलुकूटम्हि, रुचिरम्बत्थले वरे.

२१.

लंकापसाद गुणेन वियाकतो सो;

लंकाहिताय मुनिना सयितेन अन्ते;

लंकाय सत्थुसदिसो हितहेतु तस्सा;

लंकामरूहि महितो’भिनिसीदि तत्ताति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

महिन्दागमनो नाम

तेरसमो परिच्छेदो.