📜
तेरसम परिच्छेद
महिन्दागमनो
महामहिन्दत्थेरो सो, तदा द्वादसवस्सिको;
उपज्झायेन आणत्तो, सङ्घेन च महामती.
लंकादीपं पसादेतुं,
कालं पेक्खं विचिन्तयी;
‘‘वुड्ढो मुटसिवो राजा,
राजा होतु सुतो’’ इति.
तदन्तरे ¶ ञातिगणं, दट्ठुं कत्वान मानसं;
उपज्झायञ्च सङ्घञ्च, वन्दित्वा पुच्छ भूपतिं.
आदाय चतुरो थेरे, सङ्घमित्ताय अत्रजं;
सुमनं सामणेरञ्च, छळाभिञ्ञं महिद्धिकं.
ञातीनं सङ्गहं कातुं, अगमा दक्खिणागिरिं;
ततो तत्थ चरन्तस्स, छम्मासा समतिक्कमुं.
कमेन वेदिसगिरिं, नगरं मातुदेविया;
सम्पत्वा मतरं पस्सि, देवी दिस्वा पियं सुतं.
भोजयित्वा सपरिसं, अत्तनायेव कारितं;
विहारं चेतियगिरिं, थेरं आरोपयी सुभं.
अवन्तिरट्ठं भुञ्जन्तो, पितरा दिन्नमत्तनो;
सो असोक कुमारो हि, उज्जेनीगमना पुरा.
वेदिसे नगरे वासं, उपगन्त्वा तहिं सुभं;
देविन्नाम लभित्वान, कुमारिं सेट्ठिधीतरं.
संवासं ताय कप्पेसि, गब्भं गण्हिय तेन सा;
उज्जेनियं कुमारं तं, महिन्दं जनयी सुभं.
वस्सद्वयमतिक्कम्म, सङ्घमित्तञ्च धीतरं;
तस्मिं काले वसति सा, वेदिसे नगरे तहिं.
थेरो तत्थ निसीदित्वा, कालञ्ञू इति चिन्तयि;
पितरा मे समाणत्तं, अभिसेक महुस्सवं.
देवानंपियतिस्सो सो, महाराजा’नुभोतु च;
वत्थुत्तयगुणे चापि, सुत्वा जानातु दूहतो.
आरोहतु मिस्सनगं, जेट्ठमासस्सु’पोसथे;
तदहेव गमिस्साम, लंकादीपवरं मयं.
महिन्दो उपसङ्कम्म, महिन्दत्थेर मुत्तमं;
याहि लंकं पसादेतुं, सम्बुद्धेना’सि ब्याकतो.
मयम्पि तत्थुपत्थम्भा, भविस्सामा’ति अब्रवि;
देविया भगिनी धीतु-पुत्तो भण्डुक नामको.
थेरेन देविया धम्मं, सुत्वा देसितमेव तु;
अनागामिफलं पत्वा, वसि थेरस्स सन्तिके.
तत्थ ¶ मासं वसित्वान, जेट्ठमासस्सु’ पोसथे;
थेरो चतूहि थेरेहि, सुमनेना’थ भण्डुना.
सद्धिं तेन गहट्ठेन, न रतो ञातिहेतुना;
तस्मा विहारा आकासं, उग्गन्त्वा सो महिद्धिको.
खणेनेव इधागम्म, रम्मे मिस्सक पब्बते;
अट्ठासि विलुकूटम्हि, रुचिरम्बत्थले वरे.
लंकापसाद गुणेन वियाकतो सो;
लंकाहिताय मुनिना सयितेन अन्ते;
लंकाय सत्थुसदिसो हितहेतु तस्सा;
लंकामरूहि महितो’भिनिसीदि तत्ताति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
महिन्दागमनो नाम
तेरसमो परिच्छेदो.