📜
चुद्दसम परिच्छेद
नगरप्पवेसनो
देवानंपियतिस्सो सो, राजा सलिलकीळितं;
दत्वा नगरवासीनं, मिगवं कीळितुं अगा.
चत्तालीससहस्सेहि, नरेहि परिवारितो;
धावन्तो पदसायेव, अगमा मिस्सकं नगं.
थेरे दस्सेतुमिच्छन्तो, देवो तस्मिं महीधरे;
गुम्भंभक्खयमानो’व, अट्ठा गोकण्णरूपवा.
राजा दिस्वा ‘‘पमत्तं तं, न युत्तं विज्झितुं’’ इति;
जिया सद्दमकाधापि, गोकण्णो पब्बतन्तरं.
राजा’नुधावि ¶ सोधिं, थेरानं सन्तिकं गतो;
थेरे दिट्ठे नरिन्देन, सयमन्तरधायिसो.
थेरो ‘‘बहूसु दिट्ठेसु, अतिभायिस्सती’’ तिसो;
अत्तानमेव दस्सेसि, पस्सित्वा तं महीपतिं.
भीतो अट्ठासि तं थेरो, ‘‘एहि तिस्साति अब्रवि;
तिस्सा’ति वचनेनेव, राजा यक्खो’’ति चिन्तयी.
समणा मयं महाराज, धम्मराजस्स सावका;
तमेव अनुकम्पाय, जम्बुदीपा इधागता.
इच्चाह थेरो तं सुत्वा, राजा वीतभयो अहु;
सरित्वा सखीसन्देसं, ‘‘समाणा’’ इति निच्छितो.
धनुं सरञ्च निक्खिप्प, उपसङ्कम्म तं इसिं;
सम्मोदमानो थेरेन, सो निसीदि तदन्तिके.
तदा तस्स मनुस्सा ते, आगम्म परिवारयुं;
तदा सेसे छ दस्सेसि, महाथेरो सहागते.
ते दिस्वा अब्रवी राजा, ‘‘कदा’’ मे आगता इति;
‘‘मया सद्धिं’’ति थेरेन, वुत्ते पुच्छि इदं पुन.
‘‘सन्ति ईदिसका अञ्ञे, जम्बुदीपे यती’’ इति;
आह ‘‘कासावपज्जो तो, जम्बुदीपो तहिं पन.
तेविज्जा इद्धिप्पत्ता च, चेतोपरियकोविदा;
‘‘दिब्बसोता’रहन्तो च, बहू बुद्धस्स सावका’’.
पुच्छि ‘‘केनागतत्था’’ति, न थलेन न वारिना;
आगतम्हा’’ति वुत्ते सो, विजानि नभसागमं.
वीमंसंसो महापञ्ञो, कण्हं पञ्हमपुच्छितं;
पुट्ठो पुट्ठो वियाकासि, तंतं पञ्हं महीपति.
रुक्खोयं राजकिन्नामो, अञ्ञो नाम अयं तरु;
इमं मुञ्चिय अत्थ’म्बो, सन्ति अम्बतरू बहुं.
इमञ्च अम्बं तेच’म्बे, मुञ्चियत्थि महीरुहा;
सन्ति भन्ते बहु रुक्खा, अनम्बापन ते तरु.
अञ्ञे ¶ अम्बे अनम्बे च, मुञ्चिय’त्थि महीरुहा;
अयं भन्ते अम्बरुक्खो, पण्डितो’सि नरिस्सर.
सन्ति ते ञातका राज, सन्ति भन्ते बहुज्जना;
सन्ति अञ्ञातका राज, सन्ति ते ञातितो बहू.
ञातके ते च अञ्ञे च, मुञ्चिय’ञ्ञोपि अत्थि नु;
‘‘भन्ते’’ हमेव साधु त्वं, पण्डितो’सि नरिस्सर.
पण्डितो’ति विदित्वान, चूळहत्थिपदोपमं;
सुत्तन्तं देसयी थेरो, महीपस्स महामती.
देसनापरियोसाने, सद्धिं तेहि नरेहि सो;
चत्तालीससहस्सेहि, सरणेसु पतिट्ठहि.
भत्ता’भीहारं सायन्हे, रञ्ञो अभिहरुं तदा;
‘‘न भुञ्जिस्स’’न्ति दानि मे, इति जनम्मि भूपति.
पुच्छितुंयेव युत्तन्ति, भत्तेना’पुच्छिते इसि;
न भुञ्जाम इदानी’ति, वुत्ते कालञ्च पुच्छिसो.
कालं वुत्ते’ब्रवि एवं, ‘‘गच्छाम नगरं’’इति;
तुवं गच्छ महाराज, वसिस्साम मयं इध.
एवं सति कुमारो’यं, अम्हेहि सह गच्छतु;
अयञ्हि आगतफलो, राज विञ्ञातसासनो.
अपेक्खमानो पब्बज्जं, वसत’म्हाकमन्तिके;
इदानि पब्बजेस्साम, इमं त्वं गच्छ भूमिप.
पातो रथं पेसयिस्सं, तुम्हे तत्थ ठिता पुरं;
याथा’ति थेरे वन्दित्वा, भण्डुंनेत्व’क मन्तकं.
पुच्छि थेराधिकारंसो, रञ्ञो सब्बमभासि सो;
थेरं ञत्वा’ति तुट्ठोसो, ‘‘लाभा मे’’इति चिन्तयि.
भण्डुस्स गीहिभावेन, गतासङ्को नरिस्सरो;
अञ्ञासि नरभावं सो, ‘‘पब्बाजेम इमं’’ इति.
थेरो तं गामसीमायं, तस्मिंयेव खणे अका;
भण्डुकस्स कुमारस्स, पब्बज्जमुपसम्पदं.
तस्मिंयेव ¶ खणे सो च, अरहत्तमपापुणि;
सुमनं सामणेरं तं, थेरो आमन्तयी ततो.
धम्मसवनकालं त्वं, घोसेही’’ति अपुच्छिसो;
सावेन्तो कित्तकं ठानं, भन्ते घोसेम’हं इति.
‘‘सकलं तम्बपण्णी’’ति, वुत्ते थेरेन इद्धिया;
सावेन्तो सकलं लंकं, धम्मकालमघोसयी.
राजा नागचतुत्तेसो, सोण्णिपस्से निसीदिय;
भुञ्जन्तो तं रवं सुत्वा, थेरन्तिक मपेसयि.
‘‘उपद्दवो नु अत्थी’’ति, आह नत्थि उद्दवो;
सोतुं सम्बुद्धवचनं, कालो घोसापितो इति.
सामणेर रवं सुत्वा, भुम्मादेवा अघोसयुं;
अनुक्कमेन सो सद्दो, ब्रह्मलोकं समारुहि.
तेन घोसेन देवानं, सन्निपातो महा अहु;
समचित्तसुत्तं देसेसि, थेरो तस्मिं समागमे.
असंखियानं देवानं, धम्माभिसमयो अहु;
बहू नागा सुपण्णा च, सरणेसु पतिट्ठयुं.
यथेदं सारिपुत्तस्स, सुत्तं थेरस्स भासतो;
तथा महिन्दत्थेरस्स, अहु देवसमागमो.
राजा पभा ते पाहेसि, रथं सारथि सो गतो;
‘‘आरोहथ रथं याम, नगरं’’ इति ते’ब्रवि.
ना’रोहाम रथं गच्छ, गच्छाम तव पच्छतो;
इति वत्वान पेसेत्वा, सारथिं सुमनोरथं.
वेहासमब्भुगन्त्वा, ते नगरस्स पुरत्थतो;
पठमत्थूपट्ठानम्हि, ओतरिंसु महिद्धिका.
थेरेहि पठमोतिण्ण-ठानम्हि कतचेतियं;
अज्जापि वुच्चते तेन, एवं पठमचेतियं.
रञ्ञा थेरगुणं सुत्वा, सब्बा अन्तेपुरित्थियो;
थेरदस्सनमिच्छिंसु, यस्मा तस्मामहीपति.
अन्तो’व ¶ राजवत्थुस्स, रम्मं कारेसि मण्डपं;
सेतेहि वत्थपुप्फेहि, छादितं समलङ्कतं.
उच्चसेय्याविरमणं, सुतत्ता थेरसन्तिके;
कङ्खी ‘‘उच्चासने थेरो, निसीदिदेय्यनुनोति च.
तदन्तरे सारथि सो, थेरे दिस्वा तहिं ठिते;
चीवरं पारुपन्ते ते, अतिविम्हित मानसो.
गन्त्वा रञ्ञो निवेदेसि, सुत्वा सब्बं महीमति;
‘‘निसज्जं न करिस्सन्ति, पीठकेसू’’ति निच्छितो.
‘‘सुसाधु भुम्मत्थरणं, पञ्ञापेथा’’ति भासिय;
गन्त्वा पटिपथं थेरे, सक्कच्चं अभिवादिय.
महामहिन्दत्थेरस्स, हत्थतो पत्तमादिय;
सक्कारपूजाविधिना, पुरं थेरं पवेसयि.
दिस्वा आसनपञ्ञत्तिं, नेमित्ता ब्याकरुं इति;
‘‘गहिता पथवी’मेहि, दीपे हेस्सन्ति इस्सरा.
नरिन्दो पूजयन्तो ते, थेरे अन्तेपुरं नयि;
तत्थ ते दुस्सपीठेसुं, निसीदिंसु यथारहं.
ते यागुखज्जभोज्जेहि, सयं राजा अतप्पयि;
निट्ठिते भत्तकिच्चम्हि, सयं उपनिसीदिय.
कनिट्ठस्सोपराजस्स, महानागस्स जायिकं;
वसन्तिं राजगेहे’व, पक्कोसा पेसिचा’नुलं.
आगम्म अनुलादेवी, पञ्च इत्थिसतेहि सा;
थेरेवन्दिय पूजेत्वा, एकमन्तमुपाविसि.
पेतवत्थुं विमानञ्च, सच्चसंयुत्तमेव च;
देसेसि थेरो ता इत्थी, पठमं फलमज्झगुं.
हिय्यो दिट्ठमनुस्सेहि, सुत्वा थेरगुणे बहू;
थेरदस्सनमिच्छन्ता, समागन्त्वान नागरा.
राजद्वारे महासद्दं, अकरुं तं महीपति;
सुत्वा पुच्छिय जानित्वा, आह तेसं हितत्थिको.
सब्बेसं ¶ इध सम्बाधो, सालामङ्गलहत्थिनो;
सोधेथ तत्थ दक्खन्ति, थेरे’मे नागरा’इति.
सोधेत्वा हत्थिसालं तं, वितानादीहि सज्जुकं;
अलङ्करित्वा सयने, पञ्ञपेसुं यथारहं.
सथेरो तत्थ गन्त्वान, महाथेरो निसीदिय;
सो देवदूतसुत्तन्तं, कथेसी कथिको महा.
तं सुत्वान पसीदिंसु, नगरा ते समागता;
तेसु पाणसहस्संतु, पठमं फलमज्झगा.
लंकादीपे सो सत्थुकप्पो अकप्पो;
लंकाधिट्ठाने द्वीसु ठानेसु थेरो;
धम्मं भासित्वा दीपभासाय एवं;
सद्धम्मो तारं कारयी दीपदीपोति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
नगरप्पवेसनो नाम
चुद्दसमो परिच्छेदो.