📜

चुद्दसम परिच्छेद

नगरप्पवेसनो

.

देवानंपियतिस्सो सो, राजा सलिलकीळितं;

दत्वा नगरवासीनं, मिगवं कीळितुं अगा.

.

चत्तालीससहस्सेहि, नरेहि परिवारितो;

धावन्तो पदसायेव, अगमा मिस्सकं नगं.

.

थेरे दस्सेतुमिच्छन्तो, देवो तस्मिं महीधरे;

गुम्भंभक्खयमानो’व, अट्ठा गोकण्णरूपवा.

.

राजा दिस्वा ‘‘पमत्तं तं, न युत्तं विज्झितुं’’ इति;

जिया सद्दमकाधापि, गोकण्णो पब्बतन्तरं.

.

राजा’नुधावि सोधिं, थेरानं सन्तिकं गतो;

थेरे दिट्ठे नरिन्देन, सयमन्तरधायिसो.

.

थेरो ‘‘बहूसु दिट्ठेसु, अतिभायिस्सती’’ तिसो;

अत्तानमेव दस्सेसि, पस्सित्वा तं महीपतिं.

.

भीतो अट्ठासि तं थेरो, ‘‘एहि तिस्साति अब्रवि;

तिस्सा’ति वचनेनेव, राजा यक्खो’’ति चिन्तयी.

.

समणा मयं महाराज, धम्मराजस्स सावका;

तमेव अनुकम्पाय, जम्बुदीपा इधागता.

.

इच्चाह थेरो तं सुत्वा, राजा वीतभयो अहु;

सरित्वा सखीसन्देसं, ‘‘समाणा’’ इति निच्छितो.

१०.

धनुं सरञ्च निक्खिप्प, उपसङ्कम्म तं इसिं;

सम्मोदमानो थेरेन, सो निसीदि तदन्तिके.

११.

तदा तस्स मनुस्सा ते, आगम्म परिवारयुं;

तदा सेसे छ दस्सेसि, महाथेरो सहागते.

१२.

ते दिस्वा अब्रवी राजा, ‘‘कदा’’ मे आगता इति;

‘‘मया सद्धिं’’ति थेरेन, वुत्ते पुच्छि इदं पुन.

१३.

‘‘सन्ति ईदिसका अञ्ञे, जम्बुदीपे यती’’ इति;

आह ‘‘कासावपज्जो तो, जम्बुदीपो तहिं पन.

१४.

तेविज्जा इद्धिप्पत्ता च, चेतोपरियकोविदा;

‘‘दिब्बसोता’रहन्तो च, बहू बुद्धस्स सावका’’.

१५.

पुच्छि ‘‘केनागतत्था’’ति, न थलेन न वारिना;

आगतम्हा’’ति वुत्ते सो, विजानि नभसागमं.

१६.

वीमंसंसो महापञ्ञो, कण्हं पञ्हमपुच्छितं;

पुट्ठो पुट्ठो वियाकासि, तंतं पञ्हं महीपति.

१७.

रुक्खोयं राजकिन्नामो, अञ्ञो नाम अयं तरु;

इमं मुञ्चिय अत्थ’म्बो, सन्ति अम्बतरू बहुं.

१८.

इमञ्च अम्बं तेच’म्बे, मुञ्चियत्थि महीरुहा;

सन्ति भन्ते बहु रुक्खा, अनम्बापन ते तरु.

१९.

अञ्ञे अम्बे अनम्बे च, मुञ्चिय’त्थि महीरुहा;

अयं भन्ते अम्बरुक्खो, पण्डितो’सि नरिस्सर.

२०.

सन्ति ते ञातका राज, सन्ति भन्ते बहुज्जना;

सन्ति अञ्ञातका राज, सन्ति ते ञातितो बहू.

२१.

ञातके ते च अञ्ञे च, मुञ्चिय’ञ्ञोपि अत्थि नु;

‘‘भन्ते’’ हमेव साधु त्वं, पण्डितो’सि नरिस्सर.

२२.

पण्डितो’ति विदित्वान, चूळहत्थिपदोपमं;

सुत्तन्तं देसयी थेरो, महीपस्स महामती.

२३.

देसनापरियोसाने, सद्धिं तेहि नरेहि सो;

चत्तालीससहस्सेहि, सरणेसु पतिट्ठहि.

२४.

भत्ता’भीहारं सायन्हे, रञ्ञो अभिहरुं तदा;

‘‘न भुञ्जिस्स’’न्ति दानि मे, इति जनम्मि भूपति.

२५.

पुच्छितुंयेव युत्तन्ति, भत्तेना’पुच्छिते इसि;

न भुञ्जाम इदानी’ति, वुत्ते कालञ्च पुच्छिसो.

२६.

कालं वुत्ते’ब्रवि एवं, ‘‘गच्छाम नगरं’’इति;

तुवं गच्छ महाराज, वसिस्साम मयं इध.

२७.

एवं सति कुमारो’यं, अम्हेहि सह गच्छतु;

अयञ्हि आगतफलो, राज विञ्ञातसासनो.

२८.

अपेक्खमानो पब्बज्जं, वसत’म्हाकमन्तिके;

इदानि पब्बजेस्साम, इमं त्वं गच्छ भूमिप.

२९.

पातो रथं पेसयिस्सं, तुम्हे तत्थ ठिता पुरं;

याथा’ति थेरे वन्दित्वा, भण्डुंनेत्व’क मन्तकं.

३०.

पुच्छि थेराधिकारंसो, रञ्ञो सब्बमभासि सो;

थेरं ञत्वा’ति तुट्ठोसो, ‘‘लाभा मे’’इति चिन्तयि.

३१.

भण्डुस्स गीहिभावेन, गतासङ्को नरिस्सरो;

अञ्ञासि नरभावं सो, ‘‘पब्बाजेम इमं’’ इति.

३२.

थेरो तं गामसीमायं, तस्मिंयेव खणे अका;

भण्डुकस्स कुमारस्स, पब्बज्जमुपसम्पदं.

३३.

तस्मिंयेव खणे सो च, अरहत्तमपापुणि;

सुमनं सामणेरं तं, थेरो आमन्तयी ततो.

३४.

धम्मसवनकालं त्वं, घोसेही’’ति अपुच्छिसो;

सावेन्तो कित्तकं ठानं, भन्ते घोसेम’हं इति.

३५.

‘‘सकलं तम्बपण्णी’’ति, वुत्ते थेरेन इद्धिया;

सावेन्तो सकलं लंकं, धम्मकालमघोसयी.

३६.

राजा नागचतुत्तेसो, सोण्णिपस्से निसीदिय;

भुञ्जन्तो तं रवं सुत्वा, थेरन्तिक मपेसयि.

३७.

‘‘उपद्दवो नु अत्थी’’ति, आह नत्थि उद्दवो;

सोतुं सम्बुद्धवचनं, कालो घोसापितो इति.

३८.

सामणेर रवं सुत्वा, भुम्मादेवा अघोसयुं;

अनुक्कमेन सो सद्दो, ब्रह्मलोकं समारुहि.

३९.

तेन घोसेन देवानं, सन्निपातो महा अहु;

समचित्तसुत्तं देसेसि, थेरो तस्मिं समागमे.

४०.

असंखियानं देवानं, धम्माभिसमयो अहु;

बहू नागा सुपण्णा च, सरणेसु पतिट्ठयुं.

४१.

यथेदं सारिपुत्तस्स, सुत्तं थेरस्स भासतो;

तथा महिन्दत्थेरस्स, अहु देवसमागमो.

४२.

राजा पभा ते पाहेसि, रथं सारथि सो गतो;

‘‘आरोहथ रथं याम, नगरं’’ इति ते’ब्रवि.

४३.

ना’रोहाम रथं गच्छ, गच्छाम तव पच्छतो;

इति वत्वान पेसेत्वा, सारथिं सुमनोरथं.

४४.

वेहासमब्भुगन्त्वा, ते नगरस्स पुरत्थतो;

पठमत्थूपट्ठानम्हि, ओतरिंसु महिद्धिका.

४५.

थेरेहि पठमोतिण्ण-ठानम्हि कतचेतियं;

अज्जापि वुच्चते तेन, एवं पठमचेतियं.

४६.

रञ्ञा थेरगुणं सुत्वा, सब्बा अन्तेपुरित्थियो;

थेरदस्सनमिच्छिंसु, यस्मा तस्मामहीपति.

४७.

अन्तो’व राजवत्थुस्स, रम्मं कारेसि मण्डपं;

सेतेहि वत्थपुप्फेहि, छादितं समलङ्कतं.

४८.

उच्चसेय्याविरमणं, सुतत्ता थेरसन्तिके;

कङ्खी ‘‘उच्चासने थेरो, निसीदिदेय्यनुनोति च.

४९.

तदन्तरे सारथि सो, थेरे दिस्वा तहिं ठिते;

चीवरं पारुपन्ते ते, अतिविम्हित मानसो.

५०.

गन्त्वा रञ्ञो निवेदेसि, सुत्वा सब्बं महीमति;

‘‘निसज्जं न करिस्सन्ति, पीठकेसू’’ति निच्छितो.

५१.

‘‘सुसाधु भुम्मत्थरणं, पञ्ञापेथा’’ति भासिय;

गन्त्वा पटिपथं थेरे, सक्कच्चं अभिवादिय.

५२.

महामहिन्दत्थेरस्स, हत्थतो पत्तमादिय;

सक्कारपूजाविधिना, पुरं थेरं पवेसयि.

५३.

दिस्वा आसनपञ्ञत्तिं, नेमित्ता ब्याकरुं इति;

‘‘गहिता पथवी’मेहि, दीपे हेस्सन्ति इस्सरा.

५४.

नरिन्दो पूजयन्तो ते, थेरे अन्तेपुरं नयि;

तत्थ ते दुस्सपीठेसुं, निसीदिंसु यथारहं.

५५.

ते यागुखज्जभोज्जेहि, सयं राजा अतप्पयि;

निट्ठिते भत्तकिच्चम्हि, सयं उपनिसीदिय.

५६.

कनिट्ठस्सोपराजस्स, महानागस्स जायिकं;

वसन्तिं राजगेहे’व, पक्कोसा पेसिचा’नुलं.

५७.

आगम्म अनुलादेवी, पञ्च इत्थिसतेहि सा;

थेरेवन्दिय पूजेत्वा, एकमन्तमुपाविसि.

५८.

पेतवत्थुं विमानञ्च, सच्चसंयुत्तमेव च;

देसेसि थेरो ता इत्थी, पठमं फलमज्झगुं.

५९.

हिय्यो दिट्ठमनुस्सेहि, सुत्वा थेरगुणे बहू;

थेरदस्सनमिच्छन्ता, समागन्त्वान नागरा.

६०.

राजद्वारे महासद्दं, अकरुं तं महीपति;

सुत्वा पुच्छिय जानित्वा, आह तेसं हितत्थिको.

६१.

सब्बेसं इध सम्बाधो, सालामङ्गलहत्थिनो;

सोधेथ तत्थ दक्खन्ति, थेरे’मे नागरा’इति.

६२.

सोधेत्वा हत्थिसालं तं, वितानादीहि सज्जुकं;

अलङ्करित्वा सयने, पञ्ञपेसुं यथारहं.

६३.

सथेरो तत्थ गन्त्वान, महाथेरो निसीदिय;

सो देवदूतसुत्तन्तं, कथेसी कथिको महा.

६४.

तं सुत्वान पसीदिंसु, नगरा ते समागता;

तेसु पाणसहस्संतु, पठमं फलमज्झगा.

६५.

लंकादीपे सो सत्थुकप्पो अकप्पो;

लंकाधिट्ठाने द्वीसु ठानेसु थेरो;

धम्मं भासित्वा दीपभासाय एवं;

सद्धम्मो तारं कारयी दीपदीपोति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

नगरप्पवेसनो नाम

चुद्दसमो परिच्छेदो.