📜
पञ्चदसम परिच्छेद
महाविहार पटिग्गहको
हत्थिसालापि सम्बाधा, इति तत्थ समागता;
ते नन्दनवने रम्मे, दक्खिणद्वारतो बहि.
राजुय्याने घनच्छाये, सीतले नीलसद्दले;
पञ्ञापेसुं आसनानि, थेरानं सादरा नरा.
निक्खम्म दक्खिणद्वारा, थेरो तत्थ निसीदि च;
महाकुलीना चा’गम्म, इत्थियो बहुका तहिं.
थेरं ¶ उपनिसीदिंसु, उय्यानं पूरयन्तियो;
बालपण्डितसुत्तन्तं, तासं थेरो अदेसयि.
सहस्सं इत्थियो तासु, पठमं फलमज्झगुं;
एवं तत्थेव उय्याने, सायण्हसमयो अहु.
ततो थेरा निक्खमिंसु, ‘‘याम तं पब्बतं’’ इति;
रञ्ञो पटिनिवेदेसुं, सीघं राजा उपागमि.
उपागम्मा’ब्रवी थेरं, ‘‘सायं दूरो च पब्बतो;
इधेव नन्दनुय्याने, निवासो फासुको इति.
पुरस्स अच्चासन्नत्ता, ‘‘असारुप्प’’न्ति भासिते;
‘‘महामेघवनुय्यानं, नातिदूराति सन्तिके.
रम्मं छायूदकूपेतं, निवासो तत्थ रोचतु;
निवत्तितब्बं भन्ते’’न्ति, थेरो तत्थ निवत्तयि.
तस्मिं निवत्तठानम्हि, कदम्बनदियन्तिके;
निवत्तचेतियं नाम, कतं वुच्चति चेतियं.
तं नन्दना दक्खिणेन, नयं थेरं रथेसभो;
महामेघवनुय्यानं, पाचिनद्वारकं नयि.
तत्थ राजघरे रम्मे, मञ्चपीठानि साधुकं;
साधूति सन्थरापेत्वा, ‘‘वसते’त्त सुखं’’ इति.
राजा थेरे’भिवादेत्वा, अमच्चपरिवारितो;
पुरं पाविसि थेरा तु, तं रत्तिं तत्थ ते वसुं.
पभातेयेव पुप्फानि, गाहेत्वा धरणीपति;
थेरे उपच्च वन्दित्वा, पूजेत्वा कुसुमेहि च.
पुच्छि कच्चि सुखं वुट्ठं, उय्यानं फासुकं इति;
सुखं वुत्थं महाराज, उय्यानं यति फासुकं.
आरामो कप्पते भन्ते, सङ्घस्सा’’ति अपुच्छि सो;
‘‘कप्पते’’इति वत्वान, कप्पाकप्पेसु कोविदो.
थेरो वेळुवनाराम, पटिग्गहणमब्रवि;
तं सुत्वा अभिहट्ठो सो, तुट्ठहट्ठो महाजनो.
थेरानं ¶ वन्दनत्थाय, देवी तु अनुलागता;
सद्धिं पञ्चसतित्थीहि, दुतियं फलमज्झगा.
सा पञ्चसता देवी, अनुला’ह महीपति;
‘‘पब्बजिस्साम देवा’’ति, राजा थेरमवोच सो.
पब्बाजेथ इमायो’’ति, थेरो आह महीपतिं;
‘‘न कप्पति महाराज, पब्बाजेतुं थियो हिनो.
अत्थि पाटलिपुत्तस्मिं, भिक्खुनी मे कनिट्ठिका;
सङ्घमित्ताति नामेन, विस्सुता सा बहुस्सुता.
नरिन्दसमणिन्दस्स, महाबोधिदुमिन्दतो;
दक्खिणं साखमादाय, तथा भिक्खुनियो वरा.
आगच्छतू’ति पेसेहि, रञ्ञो नो पितु सन्तिकं;
पब्बाजेस्सति सा थेरी, आगता इत्थियो इमा.
‘‘साधु’’ति वत्वा गण्हित्वा, राजा भिङ्कारमुत्तमं;
‘‘महामेघवनुय्यानं, दम्मि सङ्घस्सि’मं इति.
महिन्दथेरस्स करे, दक्खिणोदकमा’किरी;
महिया पतिते तोये, अकम्पित्थ महा मही.
‘‘तस्मा कम्पति भूमी’’ति, भूमिपालो अपुच्छि तं;
पतिट्ठितत्ता दीपम्हि, सासनस्सा’ति सो ब्रवि.
थेरस्स उपनामेसि, जातिपुप्फानि जातिमा;
थेरो राजघरं गन्त्वा, तस्स दक्खिणतो ठितो.
रुक्खम्हि पिचुले अट्ठ, पुप्फमुट्ठी समोकिरी;
तत्थापि पुथवी कम्पि, पुट्ठो तस्सा’ह कारणं.
अहोसि तिण्णं बुद्धानं, काले’पि इध मालको;
नरिन्दसङ्घकम्मत्थं, भविस्सति इदानिपि.
राजगेहा उत्तरतो, चारुपोक्खरणिं अगा;
तत्तका नेव पुप्फानि, थेरो तत्थापि ओकिरि.
तत्था’पि पुथुवी कम्पि, पुट्ठो तस्सा’ह कारणं;
‘‘जन्तघर पोक्खरणी, अयं हेस्सति भूमिप’’.
तस्सेव ¶ राजगेहस्स, गन्त्वान द्वारकोट्ठकं;
तत्तकेहे’व पुप्फेहि, तं ठानं पूजयी इसि.
तत्थापि पुथुवीकम्पि, हट्ठलोमो अतीवसो;
राजा तं कारणं पुच्छि, थेरो तस्सा’ह कारणं.
इमम्हि कप्पे बुद्धानं, तिण्णन्नं बोधिरुक्खतो;
आनेत्वा दक्खिणासाखा, रोपिता इध भूमिप.
तथागतस्स अम्हाकं, बोधिसाखापि दक्खिणा;
इमस्मिंयेव ठानम्हि, पतिट्ठिस्सति भूमिप.
ततो’गमा महाथेरो, महामुचलमालकं;
तत्तकानेव पुप्फानि, तस्मिं ठाने समोकिरि.
तथापि पुथवी कम्पि, पुट्ठो तस्सा’ह कारणं;
सङ्घस्सु पोसथा गारं, इध हेस्सति भूमिप.
पञ्हम्बमालकट्ठानं, ततो’गमा महीपति;
सुपक्कं अम्बपक्कञ्च, वण्णगन्धरसुत्तमं.
महन्तं उपनामेसि, रञ्ञो उय्यानपालको;
तं थेरस्सुपनामेसि, राजा अतिमनोरमं.
थेरो निसीदनाकारं, दस्सेसि जनता हितो;
अत्थरापेसि तत्थेव, राजा अत्थरणं वरं.
अदा तत्थ निसिन्नस्स, थेरस्सम्बं महीपति;
थेरो तं परिभुञ्जित्वा, रोपनत्थाय राजिनो.
अम्बट्ठिकं अदा राजा, तं सयं तत्थ रोपयि;
हत्थे तस्सोपरिथेरो, धोवि तस्स विरुळ्हिया.
तं खणंयेव बीजम्हा, तम्हा निक्खम्म अङ्कुरो;
कमेना’ति महारुक्खो, पत्तपक्कधरो अहु.
तं पाटिहारियं दिस्वा, परिसा सा सराजिका;
नमस्समाना अट्ठासि, थेरे हत्थतनुरुहा.
थेरो ¶ तदा पुप्फमुट्ठि, अट्ठ तत्थ समोकिरि;
तथापि पुथवीकम्पि, पुट्ठो तस्सा’ह कारणं.
सङ्घस्सप्पन्नलाभानं, अनेकेसं नराधिप;
सङ्गम्मभाजनठानं, इदं ठानं भविस्सति.
ततो गन्त्वा चतुस्साल-ठानं तत्थ समोकिरि;
तत्तकानेव पुप्फानि, कम्पि तत्थापि मेदिनी.
तं कम्पकारणं पुच्छि, राजा थेरो वियाकरि;
तिण्णन्नं पुब्बबुद्धानं, राजुय्यान पटिग्गहे.
दान वत्थुना’हटानि, दीपवासीहि सब्बतो;
इध ठपेत्वा भोजेसुं, ससङ्घे सुगते तयो.
इदानि पन एत्थेव, चतुस्साला भविस्सति;
सङ्घस्स इध भत्तग्गं, भविस्सति नराधिप.
महथूपठितठानं, ठानाठानविदूततो;
अगमासि महाथेरो, महिन्दो दीपदीपनो.
तदा अन्तोपरिक्खेपे, राजुय्यानस्स खुद्दिका;
ककुधव्हा अहु वापी, तस्सो’परि जलन्तिके.
थूपारहं थलठानं, अहु थेरे तहिं गते;
रञ्ञो चम्पकपुप्फानं, पुटकान’ट्ठ आहरुं.
तानि चम्पकपुप्फानि, राजा थेरस्सु’पानयि;
थेरो चम्पकपुप्फेहि, तेहि पूजेसि तं फलं.
तत्थापि पुथवी कम्पि, राजा तं कम्पकारणं;
पुच्छि थेरो’नु पुब्बेन, आहतं कम्पकारणं.
इदं ठानं महाराज, चतुबुद्ध निसेवितं;
थूपारहं हितत्थाय, सुखत्थाय च पाणिनं.
इमम्हि कप्पे पठमं, ककुसन्धो जिनो अहु;
सब्ब धम्मविदू सत्था, सब्बलोकानुकम्पको.
महातित्थव्हयं आसि, महामेघवनं इदं;
नगरं अभयं नाम, पुरत्थिमदिसाय’हु.
कदम्ब नदिया पारे, तत्थ राजा’भयो अहु;
ओजदीपोति नामेन, अयं दीपो तदाअहु.
रक्खसेहि ¶ जनस्से’त्थ, रोगो पज्जरको अहु;
ककुसन्धो दसबलो, दिस्वान तदुपद्दवं.
तं गन्त्वा सत्तविनयं, पवत्तिं सासनस्स च;
कातुं इमस्मिं दीपस्मिं, करुणा बलचोदितो.
चत्तालीससहस्सेहि, तादीहि परिवारितो;
नभसा’गम्म अट्ठासि, देवकूटम्हि पब्बते.
सम्बुद्धस्सा’नुभावेन, रोगो पज्जरको इध;
उपसन्तो महाराज, दीपम्हि सकले तदा.
कत्थ ठितो अधिट्ठासि, नरिस्सर मुनिस्सरो;
सब्बे मं अज्ज पस्सन्तु, ओजदीपम्हि मानुसा.
आगन्तुकामा सब्बेव, मनुस्सा मम सन्तिकं;
आगच्छन्तु अकिच्छेन, खिप्पञ्चापि महामुनि.
ओभासयन्तं मुनिन्दं तं, ओभासन्तञ्च पब्बतं;
राजा च नागरा चेव, दिस्वा खिप्पं उपागमुं.
देवता बलिदानत्थं, मनुस्सा च तहिं गता;
देवता इति मञ्ञिंसु, ससङ्घं लोकनायकं.
राजा सो मुनिराजं तं, अतिहट्ठो’भि वादिय;
निमन्तयित्वा भत्तेन, आनेत्वा पुरसन्ति कं.
ससङ्घस्स मुनिन्दस्स, निसज्जारहमुत्तमं;
रमणीयमिदं ठान-मसम्बाधन्ति चिन्तिय.
कारिते मण्डपे रम्मे, पल्लङ्केसु वरे सुतं;
निसीदापेसि सम्बुद्धं, ससङ्घं इध भूपति.
निसिन्नम्पि च पस्सन्ता, ससङ्घं लोकनायकं;
दीपे मनुस्सा आनेसुं, पण्णाकारे समन्ततो.
अत्तनो खज्जभोज्जेहि, तेहि तेहा’भतेहि च;
सन्तप्पेसि ससङ्घं तं, राजा सो लोकनायकं.
इधेव पच्छाभत्तं तं, निसिन्नस्स जिनस्स सो;
महा तित्थकमुय्यानं, राजा’दा दक्खिणं वरं.
अकालपुप्फा ¶ लङ्कारे, महातित्थवने तदा;
पटिग्गहिते बुद्धेन, अकम्पित्थ महामही.
एत्थेव सो निसीदित्वा, धम्मं देसेसि नायको;
चत्तालीस सहस्सानि, पत्ता मग्गफलं नरा.
दिवाविहारं कत्वान, महातित्थवने जिनो;
सायण्हसमये गन्त्वा, बोधिठानारहं महि.
निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो;
इति चिन्तयि सम्बुद्धो, हितत्थं दीपवासिनं.
आदाय दक्खिणं साखं, बोधितो मे सिरीसतो;
आगच्छतु रूपनन्दा, भिक्खुनी सहभिक्खुनी.
तस्स तं चित्तमञ्ञाय, सा थेरी तदनन्तरं;
गहेत्वा तत्थ राजानं, उपसङ्कम्म तं तरुं.
लेखं दक्खिणसाखाय, दापेत्वान महिद्धिका;
मनोसिलाय छिन्नं तं, ठितं हेमकटाहके.
इद्धिया बोधिमादाय, सपञ्चसत भिक्खुनी;
इधा’नेत्वा महाराज, देवता परिवारिता.
ससुवण्ण कटाहं तं, सम्बुद्धेन पसारिते;
ठपेसि दक्खिणे हत्थे, तं गहेत्वा तथागतो.
पतिट्ठापेतुं पादासि, बोधिं रञ्ञो’भयस्स तं;
महातित्थम्हि उय्याने, पतिट्ठापेसि भूपति.
ततो गन्त्वान सम्बुद्धो,
इतो उत्तरतो पन;
सिरीसमालके रम्मे,
निसीदित्वा तथागतो.
जनस्स धम्मं देसेसि, धम्माभिसमयो तहिं;
वीसतिया सहस्सानं, पाणानं आसि भूमिप.
ततोपि उत्तरं गन्त्वा, थूपराममहिं जिनो;
निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो.
धम्मं ¶ देसेसि सम्बुद्धो, परिसाय तहिंपन;
दसपाण सहस्सानि, पत्तमग्गफलान’हुं.
अत्तनो धम्मकरणं, मनुस्सानं नमस्सितुं;
दत्वा सपरिवारं तं, ठपेत्वा इध भिक्खुनिं.
सह भिक्खुसहस्सेन, महादेवञ्च सावकं;
ठपेत्वा इध सम्बुद्धो, ततो पाचिनतो पन.
ठितो रतनमालम्हि, जनं समनुसासिय;
ससङ्घो नभमुग्गन्त्वा, जम्बुदीपं जिनो अगा.
इमम्हि कप्पे दुतियं, कोणागमन नायको;
अहु सब्बविदू सत्था, सब्बलोकानुकम्पको.
महानामव्हयं आसि, महामेघवनं इदं;
वड्ढमानपुरं नाम, दक्खिणाय दिसाय’हु.
समिद्धो नाम नामेन, तत्थ राजा तदा अहु;
नामेन वरदीपो’ति, अयं दीपो तदा अहु.
दुब्बुट्ठुपद्दवो एत्थ, वरदीपे तदा अहु;
जिनो सकोणागमनो, दिस्वान तदुपद्दवं.
तं हुत्वा सत्तविनयं, पवत्तिं सासनस्स च;
कातुं इमस्मिं दीपस्मीं, करुणा बलचोदितो.
तिंस भिक्खुसहस्सेहि, तादीहि परिवारितो;
नभसा’गम्म अट्ठासि, नभे सुमनकूटके.
सम्बुद्धस्सा’नुभावेन, दुब्बुट्ठि सा खयं गता;
सासनान्तरधानत्ता, सुवुट्ठि च तदाअहु.
तत्त ठितो अधिट्ठासि, नरिस्सरमुनिस्सरो;
सब्बेव अज्ज पस्सन्तु, वरदीपम्हि मानुसा.
आगन्तुकामा सब्बेव, मनुस्सा मम सन्तिकं;
आगच्छन्तु अकिच्छेन, खिप्पञ्चा’ति महामुनि.
महासत्तं मुनिन्दं तं, ओभासन्तञ्च पब्बतं;
राजा च नागरा चेव, दिस्वा खिप्पमुपागमुं.
देवताबलिदानत्थं ¶ , मनुस्सा च तहिं गता;
देवता इति मञ्ञिंसु, ससङ्घं लोकनायकं.
राजा सो मुनिराजं तं, अतिहट्ठो’भिवादिय;
निमन्तयित्वा भत्तेन, आनेत्वा पुरसन्तिकं.
ससङ्घस्स मुनिन्दस्स, निसज्जारह मुत्तमं;
रमणीयमिदं ठानं, असम्बाधन्ति चिन्तिय.
कारिते मण्डपे रम्मे, पल्लङ्केसु वरेसु तं;
निसीदापयि सम्बुद्धं, ससङ्घं इध भूपति.
निसिन्नम्पि’ध पस्सन्ता, ससङ्घं लोकनायकं;
दीपे मनुस्सा आनेसुं, पण्णाकारे समन्ततो.
अत्तनो खज्जभोज्जेहि,
तेहि तेहा’भ तेहि च;
सन्तप्पेसि ससङ्घं तं,
राजा सो लोक नायकं.
इधेव पच्छाभत्तं तं, निसिन्नस्स जिनस्स सो;
महानामकमुय्यानं, राजा’दा दक्खिणं वरं.
अकालपुप्फालङ्कारे, महानामवने तदा;
पटिग्गहिते बुद्धेन, अकम्पित्थ महामही.
एत्थेव सो निसीदित्वा, धम्मं देसेसि नायको;
तदा तिंस सहस्सानि, पत्ता मग्गफलं नरा.
दिवाविहारं कत्वान, महानामवने जिनो;
सायण्हसमये गन्त्वा, पुब्बधोधिठितं महिं.
निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो;
इति चिन्तेसि सम्बुद्धो, हितत्थं दीपवासिनं.
आदाय दक्खिणं साखं, ममोदुम्बरबोधितो;
आयातु कनकदत्ता, भिक्खुनी सहभिक्खुनी.
तस्स तं चित्तमञ्ञाय, सा थेरी तदनन्तरं;
गहेत्वा तत्थ राजानं, उपसङ्कम्म तं तरुं.
लेखं ¶ दक्खिणसाखाय, दापेत्वान महिद्धिका;
मनोसिलाय छिन्नं तं, ठितं हेमकटाहके.
इद्धिया बोधिमादाय, सपञ्चसहभिक्खुनी;
इधागन्त्वा महाराज, देवतापरिवारिता.
ससुवण्णकटाहं तं, सम्बुद्धेन पसारिते;
ठपेसि दक्खिणे हत्थे, तं गहेत्वा तथागतो.
पतिट्ठापेतुं रञ्ञो’दा, समिद्धस्स सतं तहिं;
महानामम्हि उय्याने, पतिट्ठापेसि भूपति.
ततो गन्त्वान सम्बुद्धो, सिरीसमालकुत्तरे;
जनस्स धम्मं देसेसि, निसिन्नो नागमालके.
तं धम्मदेसनं सुत्वा, धम्माभिसमयो तहिं;
वीसतिया सहस्सानं, पाणानं आसि भूमिप.
पुब्बबुद्धनिसिन्नं तं, ठानं गन्त्वा पुरुत्तरं;
निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो.
धम्मं देसेसि सम्बुद्धो, परिसाय तहिं पन;
दसपाणसहस्सानि, पत्ता मग्गफलं अहुं.
कायबन्धनधातुं सो, मनुस्सेहि नमस्सितुं;
दत्वा सपरिवारं तं, ठपेत्वा इध भिक्खुनिं.
सह भिक्खुसहस्सेन, महासुम्मञ्च सावकं;
ठपेत्वा इध सम्बुद्धो, ओरं रतनमालतो.
ठपेत्वा सुदस्सने माले, जनं समनुसासिय;
ससङ्घो नभमुग्गम्म, जम्बुदीपं जिनो अगा.
इमम्हि कप्पे ततियं, कस्सपो गोत्ततो जिनो;
अहु सब्बविदू सत्था, सब्बलोकानुकम्पको.
महामेघवनं आसि, महासागरनामकं;
विसालं नाम नगरं, पच्छिमाय दिसाय’हु.
जयन्तो नाम नामेन, तत्थ राजा तदा अहु;
नामेन मण्डदीपोति, अयं दीपो तदा अहु.
तदा ¶ जयन्तरञ्ञो च, रञ्ञो कनिट्ठभातु च;
युद्धं उपट्ठितं आसि, भिंसनं सत्तहिंसनं.
कस्सपो सो दसबलो, तेन युद्धेन पाणिनं;
महन्तं ब्यसनं दिस्वा, महाकारुणिको मुनि.
तं हन्त्वा सत्तविनयं, पवत्तिं सासनस्स च;
कातुं इमस्मिं दीपस्मिं, करुणाबलचोदितो.
वीसतिया सहस्सेहि, तादीहि परिवारितो;
नभसा’गम्म अट्ठासि, सुभकूटम्हि पब्बते.
तत्रठितो अधिट्ठासि, नरिस्सर मुनिस्सरो;
‘‘सब्बे मं अज्ज पस्सन्तु, मण्डदीपम्हि मानुसा.
आगन्तुकामा सब्बेव, मानुसा मम सन्तिकं;
आगच्छन्तु अकिच्छेन, खिप्पञ्चा’ति महामुनि.
ओभासन्तं मुनिन्दं तं, ओभासन्तञ्च पब्बकं;
राजा च नागरा चेव, दिस्वा खिप्पं उपागमुं.
अत्तनो अत्तनो पत्त-विजयाय जना बहू;
देवता बलिदानत्थं, तं पब्बतमुपागता.
देवता इति मञ्ञिंसु, ससङ्घं लोकनायकं;
राजा च सो कुमारो च, युद्धमुज्झिंसु विम्हिता.
राजा सो मुनिराजं तं, अतिहट्ठो’भिवादिय;
निमन्तयित्वा भत्तेन, आनेत्वा पुरसन्तिकं.
ससङ्घस्स मुनिन्दस्स, निसज्जारहमुत्तमं;
रमणीयमिदं ठान-मसम्बाधन्ति चिन्तिय.
कारिते मण्डपे रम्मे, पल्लङ्केसु वरेसु तं;
निसीदापेसि सम्बुद्धं, ससङ्घं इध भूपति.
निसिन्नम्पिध पस्सन्ता, ससङ्घं लोकनायकं;
दीपे मनुस्सा आनेसुं, पण्णाकारे समन्ततो.
अत्तनो खज्जभोज्जेहि, तेहि तेहा’भतेहि च;
ससन्तप्पेसि ससङ्घं तं, राजा सो लोकनायकं.
इधे’व पच्छाभत्तं तं, निसिन्नस्स जिनस्स सो;
महासागरमुय्यानं, राजा’दा दक्खिणं वरं.
अकालपुप्फलङ्कारे ¶ , महासागरकानने;
पटिग्गहिते बुद्धेन, अकम्पित्थ महामही.
एत्थेव सो निसीदित्वा, धम्मं देसेसि नायको;
तदा वीसं सहस्सानि, सोतापत्तिफलं नरा.
दिवा विहारं कत्वान, महासागरकानने;
सायन्हे सुगतो गन्त्वा, पुब्बबोधिट्ठितं महिं.
निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो;
इति चिन्तेसि सम्बुद्धो, हितत्थं दीपवासिनं.
आदाय दक्खिणं साखं, मम निग्रोधबोधितो;
सुधम्मा भिक्खुनी एतु, इदानि सहभिक्खुनी.
तस्स तं चित्तमञ्ञाय, सा थेरी तदनन्तरं;
गहेत्वा तत्थ राजानं, उपसङ्कम्म तं तरुं.
लेखं दक्खिणसाखाय, दापेत्वान महिद्धिका;
मनोसिलाय छिन्नं तं, ठितं हेमकटायके.
इद्धिया बोधिमादाय, सपञ्चसतभिक्खुनी;
इधानेत्वा महाराज, देवतापरिवारिता.
ससुवण्णकटाहं तं, सम्बुद्धेन पसारिते;
ठपेसि दक्खिणे हत्थे, तं गहेत्वा तथागतो.
पतिट्ठापेतुं रञ्ञो’दा, जयन्तस्स सतं तहिं;
महासागरमुय्याने, पतिट्ठापेसि भूपति.
ततो गन्त्वान सम्बुद्धो, नागमाळकउत्तरे;
धनस्स धम्मं देसेसि, निसिन्नो’सोकमाळके.
तं धम्मदेसनं सुत्वा, धम्माभिसमयो तहिं;
अहु पाणसहस्सानं, चतुन्नं मनुजाधिप.
पुब्बबुद्धनिसितं तं, ठानं गन्त्वा पुनुत्तरं;
निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो.
धम्मं देसेसि सम्बुद्धो, परिसाय तहिं पन;
दसपाणसहस्सानि, पत्तमग्गफलान’हुं.
जलसाटिकधातुं ¶ सो, मनस्सेहि नमस्सितुं;
दत्वा सपरिवारं तं; ठपेत्वा इध भिक्खुनी.
सह भिक्खुसहस्सेन, सब्बनन्दिञ्च सावकं;
ठपेत्वा नदीतो ओरं, सो सुदस्सनमाळतो.
सोमनस्से माळकस्मिं, जनं समनुसासिय;
सङ्घेन नभमुग्गन्त्वा, जम्बुदीपं जिनो अगा.
अहु इमस्मिं कप्पस्मिं, चतुत्थं गोतमो जिनो;
सब्बधम्मविदू सत्था, सब्बलोकानुकम्पको.
पठमं सो इधागन्त्वा, यक्खनिद्धमनं अका;
दुतियं पुनरागम्म, नागानं दमनं अका.
कल्याणियं मणिअक्खि नागेना’भिनिमन्तितो;
ततियं पुनरागम्म, ससङ्घो तत्थ भुञ्जिय.
पुब्बबोधिठितठानं, थूपठानमिदम्पि च;
परिभोगधातुठानञ्च, निसज्जायो’पभुञ्जिय.
पुब्बबुद्धठितट्ठाना, ओरं गन्त्वा महामुनि;
लंकादीपे लोकदीपो, मनुस्साभावतो तदा.
दीपट्ठं देवसङ्घञ्च, नागे समनुसासिय;
ससङ्घो नभमुग्गन्त्वा, जम्बुदीपं जिनो अगा.
एवं ठानमिदं राज, चतुबुद्धनिसेवितं;
तस्मिं ठाने महाराज, थूपो हेस्सति’नागते.
बुद्धसारीरधातूनं, दोणधातुनिधानवा;
वीसंहत्थसतं उच्चो, हेममाली’ति विस्सुतो.
अहमेव कारेस्सामि, इच्छाह पुथविस्सरो;
इध अञ्ञानि किच्चानि, बहूनि तव भूमिप.
तानि कारेहि नत्ताते, कारेस्सति इमं पन;
महानागस्स ते भातु, उपराजस्स अत्रजो.
सो यट्ठालयतिस्सोति, राजा हेस्सत’नागते;
राजा गोट्ठाभयो नाम, तस्स पुत्तो भविस्सति.
तस्स ¶ पुत्तो काकवण्ण-तिस्सो नाम भविस्सति;
तस्स रञ्ञो सुतो राज, महाराजा भविस्सति.
दुट्ठगामणिसद्देन, पाकटो’भयनामको;
कारेस्सती’ध थूपं सो, महा तेजिद्धिविक्कमो.
इच्चाह थेरो थेरस्स, वचने ने’त्थ भूपति;
उस्सापेसि सिलाथम्भं, तं पवत्तिं लिखापिय.
रम्मं महामेघवनं, तिस्सारामं महामही;
महामहिन्दथेरो सो, पटिग्गय्ह महिद्धिको.
अकम्पो कम्पयित्वान, महिं ठानेसु अट्ठसु;
पिण्डाय पविसित्वान, नगरं सागरूपमं.
रञ्ञो घरे भत्तकिच्चं, कत्वा निक्खम्म मन्दिरं;
निसज्ज नन्दनवने, अग्गिक्खन्धोपमं तहिं.
सुत्तं जनस्स देसेत्वा, सहस्सं मानुसे तहिं;
पापयित्वा मग्गफलं, महामेघवने वसि.
ततिये दिवसे थेरो, राजगेहम्हि भुञ्जिय;
निसज्ज नन्दनवने, देसिया’सिविसोपमं.
पापयित्वा’भिसमयं, सहस्सपुरिसे ततो;
तिस्सारामं अगा थेरो, राजा च सुतदेसनो.
थेरं उपनिसीदित्वा, सो पुच्छि जिनसासनं;
पतिट्ठितन्नु भन्ते’ति, न ताव मनुजा’धिप.
उपोसथादिकम्मत्थं, जिना’णाय जनाधिप;
सीमाय इध बद्धाय, पतिट्ठिस्सति सासनं.
इच्च’ब्रवि महाथेरो, तं राजा इदमब्रवि;
सम्बुद्धा’णाय अन्तोहं, वस्सिस्सामि जुतिन्धर.
तस्मा कत्वा पुरं अन्तो-सीमं बन्धथ सज्जुकं;
इच्चा’ब्रवि महाराजा, थेरो तं इधमब्रवि.
एवं सति तुवंयेव, पजान पुथविस्सर;
सीमाय गमनट्ठानं, बन्धिस्साम मयं हितं.
‘‘साधू’’ति ¶ वत्वा भूमिन्दो, देविन्दो विय नन्दना;
महामेघवनारम्मा, पाविसि मन्दिरं सकं.
चतुत्थे दिवसे थेरो, रञ्ञो गेहम्हि भुञ्जिय;
निसज्ज नन्दनवने, देसेस’नमनग्गियं.
पायेत्वा’मतपानं सो, सहस्सपुरिसे तहिं;
महामेघवनारामं, महाथेरो उपागमि.
पातो भेरिं चरापेत्वा, मण्डयित्वा पुरं वरं;
विहारगामिमग्गञ्च, विहारञ्च समन्ततो.
रथेसभो रथट्ठो सो, सब्बालङ्कारभूसितो;
सहामच्चो सहोरोधो, सयोग्गबलवाहनो.
महता परिवारेन, सकाराममुपागमि;
तत्थ थेरे उपगन्त्वा, वन्दित्वा वन्दनारहे.
सह थेरेहि गन्त्वान, नदियो’परितित्थकं;
ततो कसन्तो अगमि, हेमनङ्गलमादिय.
महापदुमो कुञ्जरो च, उभो नागा सुमङ्गला;
सुवण्णनङ्गले युत्ता, पठमे कुन्तमाळके.
चतुरङ्गमहा सेनो, सह थेरेहि खत्तियो;
गहेत्वा नङ्गलं सीतं, दस्सयित्वा अरिन्दमो.
समलङ्कतं पुण्णघटं, नानारागं धजं सुभं;
पातिं चन्दनचुण्णञ्च, सोण्णरजत दण्डकं.
आदासं पुप्फभरितं, समुग्गं कुसुमग्घियं;
तोरणकदलीछत्तादिं, गहितित्थि परिवारितो.
नानातुरिय सङ्घुट्ठो, बलोघ परिवारितो;
थुतिमङ्गलगीतेहि, पूरयन्तो चतुद्दिसं.
साधुकार निनादेति, चेलुक्खेपसतेहि च;
महता छणपुजाय, कसन्तो भूमिपो अगा.
विहारञ्च पुरञ्चेव, कुरुमानो पदक्खिणं;
सीमाय गमनठानं, नदिं पत्वा समापयि.
केनकेन निमित्तेन, सीमा एत्थ गताति चे;
एवं सीमागतठानं, इच्छमाना निबोधथ.
नज्जापासाणतित्थम्हि ¶ , पासाणे कुड्डवाटकं;
ततो कुम्बलवाटं तं, महानिपं ततो अगा.
ततो कुकुधपाळिङ्गो, महाअङ्गणगो ततो;
ततो खुज्जमधुलञ्च, मरुत्तपोक्खरणिंततो.
विजयाराम उय्याने, उत्तरद्वारकोट्ठ गो;
गजकुम्भक पासाणं, थुसवट्ठिक मज्झगो.
अभये बलाकपासाणं, महासुसान मज्झगो;
दीघपासाणकं गन्त्वा, कम्मारदेव गामतो.
निग्रोध मङ्गणं गन्त्वा, हियगल्लसमीपके;
दियावसब्राह्मणस्स, देवोकं पुब्बदक्खिणं.
ततो तेलुमपालिङ्गो,
ततो तालचतुक्कगो;
अस्समण्डलवामेन,
द्वे कदम्बा अजायिसुं.
ततो मरुम्बतित्तङ्गो, ततो उद्धं निदिं अगा;
पठम चेतिय पाचिने, द्वे कदम्बा अजायिसुं.
सेनिन्दगुत्तरज्जम्हि, दमिळा दकसुद्धिका;
नदिं दूरन्ति बन्धित्वा, नगरासन्नमकंसु तं.
जीव मानकदम्बञ्च, अन्तोसीमगतं अहु;
मतक दम्बतीरेन, सीमाउद्दकदम्बगा.
सीहसिना नतित्थेन, उग्गन्त्वा तीरतो वजं;
पासाणतित्थं गन्त्वान, निमित्तं घट्टयि इसि.
निमित्तेतु पने’तस्मिं, घट्टिते देवमानुसा;
साधुकारं पवत्तेसुं, सासनं सुप्पतिट्ठितं.
रञ्ञो दिन्नाय सीताय, निमित्ते परिकित्तयि;
द्वत्तिंसमाळकत्थञ्च, थूपारामत्थमेव च.
निमित्ते कित्तयित्वान, महाथेरो महामति;
सीमन्तरनिमित्ते च, कित्तयित्वा यथाविधिं.
अबन्धी ¶ सब्बा सीमायो, तस्मिंयेव दिनेवसी;
महामही अकम्पित्थ, सीमाबन्धे समापिते.
पञ्चमे दिवसे थेरो, रञ्ञो गेहम्हि भुञ्जिय;
निसज्ज नन्दनवने, सुत्तन्तं खज्जनीयकं.
महाजनस्स देसेत्वा, सहस्सं मानुसे तहिं;
पायेत्वा अमतं पानं, महामेघवने वसी.
छट्ठेपि दिवसे थेरो, रञ्ञोगेहम्हि भुञ्जिय;
निसज्ज नन्दनवने, सुत्त गोमय पिण्डिकं.
देसयित्वा देसनञ्ञू, महस्संयेव मानुसे;
पापयित्वा’भिसमयं, महा मेघवने वसी.
सत्तमेपि दिने थेरो, राजगेहम्हि भुञ्जिय;
निसज्ज नन्दनवने, धम्मचक्कप्पवत्तनं.
सुत्तन्तं देसयित्वान, सहस्संयेव मानुसे;
पापयित्वा’भिसमयं, महा मेघवने वसि.
एवञ्हि अट्ठ नवम-सहस्सानि जुतिन्धरो;
कारयित्वा’भिसमयं, दिवसेहेव सत्तति.
तं महानन्दनवनं, वुच्चते तेन तादिना;
सासनजोतितट्ठान-मीति जोतिवनं इति.
तिस्सरामम्हि कारेसि,
राजा थेरस्स आदितो;
पासादं सीघमुक्काय,
सुक्खा पेत्वान मत्तिका.
पासादो काळकाभासो,
आसि सो तेन तं तहिं;
काळपासाद परिवेण-मीति सङ्खमुपागतं.
ततो महाबोधिघरं, लोहपासाद मेव च;
सलाकग्गञ्च कारेसि, भत्तसालञ्च साधुकं.
बहूनि ¶ परिवेणानि, साधु पोक्खरणीपि च;
रत्तिठान दिवाठान-पभुतीनि च कारयि.
तस्स नहानपापस्स, न्हानपोक्खरणीतटे;
सुनहातपरिवेणन्ति, परिवेणं पवुच्चति.
तस्स चङ्कमितठाने, दीप दीपस्स साधुनो;
वुच्चते परिवेणं तं, दीघचङ्कमनं इति.
अग्गफलसमापत्तिं, समापज्ज यहिं तुसो;
फलग्ग परिवेणन्ति, एतं तेन पवुच्चति.
अपस्सिय अपस्सेनं, थेरो तत्थ निसीदिसो;
थेरा पस्सय परिवेणं, एतं तेन पवुच्चति.
बहू मरुगणा यत्थ, उपासिंसु उपच्चतं;
तेनेव तं मरुगण-परिवेणन्ति वुच्चति.
सेनापतितस्स रञ्ञो, थेरस्स दीघसन्दको;
कारेसि चूळपासादं, महाथम्भेहि अट्ठहि.
दीघसन्द सेनापति-परिवेणन्ति तं तहिं;
वुच्चते परिवेणं तं, पमुखं पमुखाकरं.
देवानंपियवचनो’पगुळनामो,
लंकायं पठममिमं महाविहारं;
राजा सो सुमतिमहामहिन्दथेरं,
आगम्मा मलमतिमेत्थकारयित्थाति.
सुजनप्पसाद संवेगत्थाय कते महावंसे
महाविहारपटिग्गहको नाम
पन्नरसमो परिच्छेदो.