📜

पञ्चदसम परिच्छेद

महाविहार पटिग्गहको

.

हत्थिसालापि सम्बाधा, इति तत्थ समागता;

ते नन्दनवने रम्मे, दक्खिणद्वारतो बहि.

.

राजुय्याने घनच्छाये, सीतले नीलसद्दले;

पञ्ञापेसुं आसनानि, थेरानं सादरा नरा.

.

निक्खम्म दक्खिणद्वारा, थेरो तत्थ निसीदि च;

महाकुलीना चा’गम्म, इत्थियो बहुका तहिं.

.

थेरं उपनिसीदिंसु, उय्यानं पूरयन्तियो;

बालपण्डितसुत्तन्तं, तासं थेरो अदेसयि.

.

सहस्सं इत्थियो तासु, पठमं फलमज्झगुं;

एवं तत्थेव उय्याने, सायण्हसमयो अहु.

.

ततो थेरा निक्खमिंसु, ‘‘याम तं पब्बतं’’ इति;

रञ्ञो पटिनिवेदेसुं, सीघं राजा उपागमि.

.

उपागम्मा’ब्रवी थेरं, ‘‘सायं दूरो च पब्बतो;

इधेव नन्दनुय्याने, निवासो फासुको इति.

.

पुरस्स अच्चासन्नत्ता, ‘‘असारुप्प’’न्ति भासिते;

‘‘महामेघवनुय्यानं, नातिदूराति सन्तिके.

.

रम्मं छायूदकूपेतं, निवासो तत्थ रोचतु;

निवत्तितब्बं भन्ते’’न्ति, थेरो तत्थ निवत्तयि.

१०.

तस्मिं निवत्तठानम्हि, कदम्बनदियन्तिके;

निवत्तचेतियं नाम, कतं वुच्चति चेतियं.

११.

तं नन्दना दक्खिणेन, नयं थेरं रथेसभो;

महामेघवनुय्यानं, पाचिनद्वारकं नयि.

१२.

तत्थ राजघरे रम्मे, मञ्चपीठानि साधुकं;

साधूति सन्थरापेत्वा, ‘‘वसते’त्त सुखं’’ इति.

१३.

राजा थेरे’भिवादेत्वा, अमच्चपरिवारितो;

पुरं पाविसि थेरा तु, तं रत्तिं तत्थ ते वसुं.

१४.

पभातेयेव पुप्फानि, गाहेत्वा धरणीपति;

थेरे उपच्च वन्दित्वा, पूजेत्वा कुसुमेहि च.

१५.

पुच्छि कच्चि सुखं वुट्ठं, उय्यानं फासुकं इति;

सुखं वुत्थं महाराज, उय्यानं यति फासुकं.

१६.

आरामो कप्पते भन्ते, सङ्घस्सा’’ति अपुच्छि सो;

‘‘कप्पते’’इति वत्वान, कप्पाकप्पेसु कोविदो.

१७.

थेरो वेळुवनाराम, पटिग्गहणमब्रवि;

तं सुत्वा अभिहट्ठो सो, तुट्ठहट्ठो महाजनो.

१८.

थेरानं वन्दनत्थाय, देवी तु अनुलागता;

सद्धिं पञ्चसतित्थीहि, दुतियं फलमज्झगा.

१९.

सा पञ्चसता देवी, अनुला’ह महीपति;

‘‘पब्बजिस्साम देवा’’ति, राजा थेरमवोच सो.

२०.

पब्बाजेथ इमायो’’ति, थेरो आह महीपतिं;

‘‘न कप्पति महाराज, पब्बाजेतुं थियो हिनो.

२१.

अत्थि पाटलिपुत्तस्मिं, भिक्खुनी मे कनिट्ठिका;

सङ्घमित्ताति नामेन, विस्सुता सा बहुस्सुता.

२२.

नरिन्दसमणिन्दस्स, महाबोधिदुमिन्दतो;

दक्खिणं साखमादाय, तथा भिक्खुनियो वरा.

२३.

आगच्छतू’ति पेसेहि, रञ्ञो नो पितु सन्तिकं;

पब्बाजेस्सति सा थेरी, आगता इत्थियो इमा.

२४.

‘‘साधु’’ति वत्वा गण्हित्वा, राजा भिङ्कारमुत्तमं;

‘‘महामेघवनुय्यानं, दम्मि सङ्घस्सि’मं इति.

२५.

महिन्दथेरस्स करे, दक्खिणोदकमा’किरी;

महिया पतिते तोये, अकम्पित्थ महा मही.

२६.

‘‘तस्मा कम्पति भूमी’’ति, भूमिपालो अपुच्छि तं;

पतिट्ठितत्ता दीपम्हि, सासनस्सा’ति सो ब्रवि.

२७.

थेरस्स उपनामेसि, जातिपुप्फानि जातिमा;

थेरो राजघरं गन्त्वा, तस्स दक्खिणतो ठितो.

२८.

रुक्खम्हि पिचुले अट्ठ, पुप्फमुट्ठी समोकिरी;

तत्थापि पुथवी कम्पि, पुट्ठो तस्सा’ह कारणं.

२९.

अहोसि तिण्णं बुद्धानं, काले’पि इध मालको;

नरिन्दसङ्घकम्मत्थं, भविस्सति इदानिपि.

३०.

राजगेहा उत्तरतो, चारुपोक्खरणिं अगा;

तत्तका नेव पुप्फानि, थेरो तत्थापि ओकिरि.

३१.

तत्था’पि पुथुवी कम्पि, पुट्ठो तस्सा’ह कारणं;

‘‘जन्तघर पोक्खरणी, अयं हेस्सति भूमिप’’.

३२.

तस्सेव राजगेहस्स, गन्त्वान द्वारकोट्ठकं;

तत्तकेहे’व पुप्फेहि, तं ठानं पूजयी इसि.

३३.

तत्थापि पुथुवीकम्पि, हट्ठलोमो अतीवसो;

राजा तं कारणं पुच्छि, थेरो तस्सा’ह कारणं.

३४.

इमम्हि कप्पे बुद्धानं, तिण्णन्नं बोधिरुक्खतो;

आनेत्वा दक्खिणासाखा, रोपिता इध भूमिप.

३५.

तथागतस्स अम्हाकं, बोधिसाखापि दक्खिणा;

इमस्मिंयेव ठानम्हि, पतिट्ठिस्सति भूमिप.

३६.

ततो’गमा महाथेरो, महामुचलमालकं;

तत्तकानेव पुप्फानि, तस्मिं ठाने समोकिरि.

३७.

तथापि पुथवी कम्पि, पुट्ठो तस्सा’ह कारणं;

सङ्घस्सु पोसथा गारं, इध हेस्सति भूमिप.

३८.

पञ्हम्बमालकट्ठानं, ततो’गमा महीपति;

सुपक्कं अम्बपक्कञ्च, वण्णगन्धरसुत्तमं.

३९.

महन्तं उपनामेसि, रञ्ञो उय्यानपालको;

तं थेरस्सुपनामेसि, राजा अतिमनोरमं.

४०.

थेरो निसीदनाकारं, दस्सेसि जनता हितो;

अत्थरापेसि तत्थेव, राजा अत्थरणं वरं.

४१.

अदा तत्थ निसिन्नस्स, थेरस्सम्बं महीपति;

थेरो तं परिभुञ्जित्वा, रोपनत्थाय राजिनो.

४२.

अम्बट्ठिकं अदा राजा, तं सयं तत्थ रोपयि;

हत्थे तस्सोपरिथेरो, धोवि तस्स विरुळ्हिया.

४३.

तं खणंयेव बीजम्हा, तम्हा निक्खम्म अङ्कुरो;

कमेना’ति महारुक्खो, पत्तपक्कधरो अहु.

४४.

तं पाटिहारियं दिस्वा, परिसा सा सराजिका;

नमस्समाना अट्ठासि, थेरे हत्थतनुरुहा.

४५.

थेरो तदा पुप्फमुट्ठि, अट्ठ तत्थ समोकिरि;

तथापि पुथवीकम्पि, पुट्ठो तस्सा’ह कारणं.

४६.

सङ्घस्सप्पन्नलाभानं, अनेकेसं नराधिप;

सङ्गम्मभाजनठानं, इदं ठानं भविस्सति.

४७.

ततो गन्त्वा चतुस्साल-ठानं तत्थ समोकिरि;

तत्तकानेव पुप्फानि, कम्पि तत्थापि मेदिनी.

४८.

तं कम्पकारणं पुच्छि, राजा थेरो वियाकरि;

तिण्णन्नं पुब्बबुद्धानं, राजुय्यान पटिग्गहे.

४९.

दान वत्थुना’हटानि, दीपवासीहि सब्बतो;

इध ठपेत्वा भोजेसुं, ससङ्घे सुगते तयो.

५०.

इदानि पन एत्थेव, चतुस्साला भविस्सति;

सङ्घस्स इध भत्तग्गं, भविस्सति नराधिप.

५१.

महथूपठितठानं, ठानाठानविदूततो;

अगमासि महाथेरो, महिन्दो दीपदीपनो.

५२.

तदा अन्तोपरिक्खेपे, राजुय्यानस्स खुद्दिका;

ककुधव्हा अहु वापी, तस्सो’परि जलन्तिके.

५३.

थूपारहं थलठानं, अहु थेरे तहिं गते;

रञ्ञो चम्पकपुप्फानं, पुटकान’ट्ठ आहरुं.

५४.

तानि चम्पकपुप्फानि, राजा थेरस्सु’पानयि;

थेरो चम्पकपुप्फेहि, तेहि पूजेसि तं फलं.

५५.

तत्थापि पुथवी कम्पि, राजा तं कम्पकारणं;

पुच्छि थेरो’नु पुब्बेन, आहतं कम्पकारणं.

५६.

इदं ठानं महाराज, चतुबुद्ध निसेवितं;

थूपारहं हितत्थाय, सुखत्थाय च पाणिनं.

५७.

इमम्हि कप्पे पठमं, ककुसन्धो जिनो अहु;

सब्ब धम्मविदू सत्था, सब्बलोकानुकम्पको.

५८.

महातित्थव्हयं आसि, महामेघवनं इदं;

नगरं अभयं नाम, पुरत्थिमदिसाय’हु.

५९.

कदम्ब नदिया पारे, तत्थ राजा’भयो अहु;

ओजदीपोति नामेन, अयं दीपो तदाअहु.

६०.

रक्खसेहि जनस्से’त्थ, रोगो पज्जरको अहु;

ककुसन्धो दसबलो, दिस्वान तदुपद्दवं.

६१.

तं गन्त्वा सत्तविनयं, पवत्तिं सासनस्स च;

कातुं इमस्मिं दीपस्मिं, करुणा बलचोदितो.

६२.

चत्तालीससहस्सेहि, तादीहि परिवारितो;

नभसा’गम्म अट्ठासि, देवकूटम्हि पब्बते.

६३.

सम्बुद्धस्सा’नुभावेन, रोगो पज्जरको इध;

उपसन्तो महाराज, दीपम्हि सकले तदा.

६४.

कत्थ ठितो अधिट्ठासि, नरिस्सर मुनिस्सरो;

सब्बे मं अज्ज पस्सन्तु, ओजदीपम्हि मानुसा.

६५.

आगन्तुकामा सब्बेव, मनुस्सा मम सन्तिकं;

आगच्छन्तु अकिच्छेन, खिप्पञ्चापि महामुनि.

६६.

ओभासयन्तं मुनिन्दं तं, ओभासन्तञ्च पब्बतं;

राजा च नागरा चेव, दिस्वा खिप्पं उपागमुं.

६७.

देवता बलिदानत्थं, मनुस्सा च तहिं गता;

देवता इति मञ्ञिंसु, ससङ्घं लोकनायकं.

६८.

राजा सो मुनिराजं तं, अतिहट्ठो’भि वादिय;

निमन्तयित्वा भत्तेन, आनेत्वा पुरसन्ति कं.

६९.

ससङ्घस्स मुनिन्दस्स, निसज्जारहमुत्तमं;

रमणीयमिदं ठान-मसम्बाधन्ति चिन्तिय.

७०.

कारिते मण्डपे रम्मे, पल्लङ्केसु वरे सुतं;

निसीदापेसि सम्बुद्धं, ससङ्घं इध भूपति.

७१.

निसिन्नम्पि च पस्सन्ता, ससङ्घं लोकनायकं;

दीपे मनुस्सा आनेसुं, पण्णाकारे समन्ततो.

७२.

अत्तनो खज्जभोज्जेहि, तेहि तेहा’भतेहि च;

सन्तप्पेसि ससङ्घं तं, राजा सो लोकनायकं.

७३.

इधेव पच्छाभत्तं तं, निसिन्नस्स जिनस्स सो;

महा तित्थकमुय्यानं, राजा’दा दक्खिणं वरं.

७४.

अकालपुप्फा लङ्कारे, महातित्थवने तदा;

पटिग्गहिते बुद्धेन, अकम्पित्थ महामही.

७५.

एत्थेव सो निसीदित्वा, धम्मं देसेसि नायको;

चत्तालीस सहस्सानि, पत्ता मग्गफलं नरा.

७६.

दिवाविहारं कत्वान, महातित्थवने जिनो;

सायण्हसमये गन्त्वा, बोधिठानारहं महि.

७७.

निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो;

इति चिन्तयि सम्बुद्धो, हितत्थं दीपवासिनं.

७८.

आदाय दक्खिणं साखं, बोधितो मे सिरीसतो;

आगच्छतु रूपनन्दा, भिक्खुनी सहभिक्खुनी.

७९.

तस्स तं चित्तमञ्ञाय, सा थेरी तदनन्तरं;

गहेत्वा तत्थ राजानं, उपसङ्कम्म तं तरुं.

८०.

लेखं दक्खिणसाखाय, दापेत्वान महिद्धिका;

मनोसिलाय छिन्नं तं, ठितं हेमकटाहके.

८१.

इद्धिया बोधिमादाय, सपञ्चसत भिक्खुनी;

इधा’नेत्वा महाराज, देवता परिवारिता.

८२.

ससुवण्ण कटाहं तं, सम्बुद्धेन पसारिते;

ठपेसि दक्खिणे हत्थे, तं गहेत्वा तथागतो.

८३.

पतिट्ठापेतुं पादासि, बोधिं रञ्ञो’भयस्स तं;

महातित्थम्हि उय्याने, पतिट्ठापेसि भूपति.

८४.

ततो गन्त्वान सम्बुद्धो,

इतो उत्तरतो पन;

सिरीसमालके रम्मे,

निसीदित्वा तथागतो.

८५.

जनस्स धम्मं देसेसि, धम्माभिसमयो तहिं;

वीसतिया सहस्सानं, पाणानं आसि भूमिप.

८६.

ततोपि उत्तरं गन्त्वा, थूपराममहिं जिनो;

निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो.

८७.

धम्मं देसेसि सम्बुद्धो, परिसाय तहिंपन;

दसपाण सहस्सानि, पत्तमग्गफलान’हुं.

८८.

अत्तनो धम्मकरणं, मनुस्सानं नमस्सितुं;

दत्वा सपरिवारं तं, ठपेत्वा इध भिक्खुनिं.

८९.

सह भिक्खुसहस्सेन, महादेवञ्च सावकं;

ठपेत्वा इध सम्बुद्धो, ततो पाचिनतो पन.

९०.

ठितो रतनमालम्हि, जनं समनुसासिय;

ससङ्घो नभमुग्गन्त्वा, जम्बुदीपं जिनो अगा.

९१.

इमम्हि कप्पे दुतियं, कोणागमन नायको;

अहु सब्बविदू सत्था, सब्बलोकानुकम्पको.

९२.

महानामव्हयं आसि, महामेघवनं इदं;

वड्ढमानपुरं नाम, दक्खिणाय दिसाय’हु.

९३.

समिद्धो नाम नामेन, तत्थ राजा तदा अहु;

नामेन वरदीपो’ति, अयं दीपो तदा अहु.

९४.

दुब्बुट्ठुपद्दवो एत्थ, वरदीपे तदा अहु;

जिनो सकोणागमनो, दिस्वान तदुपद्दवं.

९५.

तं हुत्वा सत्तविनयं, पवत्तिं सासनस्स च;

कातुं इमस्मिं दीपस्मीं, करुणा बलचोदितो.

९६.

तिंस भिक्खुसहस्सेहि, तादीहि परिवारितो;

नभसा’गम्म अट्ठासि, नभे सुमनकूटके.

९७.

सम्बुद्धस्सा’नुभावेन, दुब्बुट्ठि सा खयं गता;

सासनान्तरधानत्ता, सुवुट्ठि च तदाअहु.

९८.

तत्त ठितो अधिट्ठासि, नरिस्सरमुनिस्सरो;

सब्बेव अज्ज पस्सन्तु, वरदीपम्हि मानुसा.

९९.

आगन्तुकामा सब्बेव, मनुस्सा मम सन्तिकं;

आगच्छन्तु अकिच्छेन, खिप्पञ्चा’ति महामुनि.

१००.

महासत्तं मुनिन्दं तं, ओभासन्तञ्च पब्बतं;

राजा च नागरा चेव, दिस्वा खिप्पमुपागमुं.

१०१.

देवताबलिदानत्थं , मनुस्सा च तहिं गता;

देवता इति मञ्ञिंसु, ससङ्घं लोकनायकं.

१०२.

राजा सो मुनिराजं तं, अतिहट्ठो’भिवादिय;

निमन्तयित्वा भत्तेन, आनेत्वा पुरसन्तिकं.

१०३.

ससङ्घस्स मुनिन्दस्स, निसज्जारह मुत्तमं;

रमणीयमिदं ठानं, असम्बाधन्ति चिन्तिय.

१०४.

कारिते मण्डपे रम्मे, पल्लङ्केसु वरेसु तं;

निसीदापयि सम्बुद्धं, ससङ्घं इध भूपति.

१०५.

निसिन्नम्पि’ध पस्सन्ता, ससङ्घं लोकनायकं;

दीपे मनुस्सा आनेसुं, पण्णाकारे समन्ततो.

१०६.

अत्तनो खज्जभोज्जेहि,

तेहि तेहा’भ तेहि च;

सन्तप्पेसि ससङ्घं तं,

राजा सो लोक नायकं.

१०७.

इधेव पच्छाभत्तं तं, निसिन्नस्स जिनस्स सो;

महानामकमुय्यानं, राजा’दा दक्खिणं वरं.

१०८.

अकालपुप्फालङ्कारे, महानामवने तदा;

पटिग्गहिते बुद्धेन, अकम्पित्थ महामही.

१०९.

एत्थेव सो निसीदित्वा, धम्मं देसेसि नायको;

तदा तिंस सहस्सानि, पत्ता मग्गफलं नरा.

११०.

दिवाविहारं कत्वान, महानामवने जिनो;

सायण्हसमये गन्त्वा, पुब्बधोधिठितं महिं.

१११.

निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो;

इति चिन्तेसि सम्बुद्धो, हितत्थं दीपवासिनं.

११२.

आदाय दक्खिणं साखं, ममोदुम्बरबोधितो;

आयातु कनकदत्ता, भिक्खुनी सहभिक्खुनी.

११३.

तस्स तं चित्तमञ्ञाय, सा थेरी तदनन्तरं;

गहेत्वा तत्थ राजानं, उपसङ्कम्म तं तरुं.

११४.

लेखं दक्खिणसाखाय, दापेत्वान महिद्धिका;

मनोसिलाय छिन्नं तं, ठितं हेमकटाहके.

११५.

इद्धिया बोधिमादाय, सपञ्चसहभिक्खुनी;

इधागन्त्वा महाराज, देवतापरिवारिता.

११६.

ससुवण्णकटाहं तं, सम्बुद्धेन पसारिते;

ठपेसि दक्खिणे हत्थे, तं गहेत्वा तथागतो.

११७.

पतिट्ठापेतुं रञ्ञो’दा, समिद्धस्स सतं तहिं;

महानामम्हि उय्याने, पतिट्ठापेसि भूपति.

११८.

ततो गन्त्वान सम्बुद्धो, सिरीसमालकुत्तरे;

जनस्स धम्मं देसेसि, निसिन्नो नागमालके.

११९.

तं धम्मदेसनं सुत्वा, धम्माभिसमयो तहिं;

वीसतिया सहस्सानं, पाणानं आसि भूमिप.

१२०.

पुब्बबुद्धनिसिन्नं तं, ठानं गन्त्वा पुरुत्तरं;

निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो.

१२१.

धम्मं देसेसि सम्बुद्धो, परिसाय तहिं पन;

दसपाणसहस्सानि, पत्ता मग्गफलं अहुं.

१२२.

कायबन्धनधातुं सो, मनुस्सेहि नमस्सितुं;

दत्वा सपरिवारं तं, ठपेत्वा इध भिक्खुनिं.

१२३.

सह भिक्खुसहस्सेन, महासुम्मञ्च सावकं;

ठपेत्वा इध सम्बुद्धो, ओरं रतनमालतो.

१२४.

ठपेत्वा सुदस्सने माले, जनं समनुसासिय;

ससङ्घो नभमुग्गम्म, जम्बुदीपं जिनो अगा.

१२५.

इमम्हि कप्पे ततियं, कस्सपो गोत्ततो जिनो;

अहु सब्बविदू सत्था, सब्बलोकानुकम्पको.

१२६.

महामेघवनं आसि, महासागरनामकं;

विसालं नाम नगरं, पच्छिमाय दिसाय’हु.

१२७.

जयन्तो नाम नामेन, तत्थ राजा तदा अहु;

नामेन मण्डदीपोति, अयं दीपो तदा अहु.

१२८.

तदा जयन्तरञ्ञो च, रञ्ञो कनिट्ठभातु च;

युद्धं उपट्ठितं आसि, भिंसनं सत्तहिंसनं.

१२९.

कस्सपो सो दसबलो, तेन युद्धेन पाणिनं;

महन्तं ब्यसनं दिस्वा, महाकारुणिको मुनि.

१३०.

तं हन्त्वा सत्तविनयं, पवत्तिं सासनस्स च;

कातुं इमस्मिं दीपस्मिं, करुणाबलचोदितो.

१३१.

वीसतिया सहस्सेहि, तादीहि परिवारितो;

नभसा’गम्म अट्ठासि, सुभकूटम्हि पब्बते.

१३२.

तत्रठितो अधिट्ठासि, नरिस्सर मुनिस्सरो;

‘‘सब्बे मं अज्ज पस्सन्तु, मण्डदीपम्हि मानुसा.

१३३.

आगन्तुकामा सब्बेव, मानुसा मम सन्तिकं;

आगच्छन्तु अकिच्छेन, खिप्पञ्चा’ति महामुनि.

१३४.

ओभासन्तं मुनिन्दं तं, ओभासन्तञ्च पब्बकं;

राजा च नागरा चेव, दिस्वा खिप्पं उपागमुं.

१३५.

अत्तनो अत्तनो पत्त-विजयाय जना बहू;

देवता बलिदानत्थं, तं पब्बतमुपागता.

१३६.

देवता इति मञ्ञिंसु, ससङ्घं लोकनायकं;

राजा च सो कुमारो च, युद्धमुज्झिंसु विम्हिता.

१३७.

राजा सो मुनिराजं तं, अतिहट्ठो’भिवादिय;

निमन्तयित्वा भत्तेन, आनेत्वा पुरसन्तिकं.

१३८.

ससङ्घस्स मुनिन्दस्स, निसज्जारहमुत्तमं;

रमणीयमिदं ठान-मसम्बाधन्ति चिन्तिय.

१३९.

कारिते मण्डपे रम्मे, पल्लङ्केसु वरेसु तं;

निसीदापेसि सम्बुद्धं, ससङ्घं इध भूपति.

१४०.

निसिन्नम्पिध पस्सन्ता, ससङ्घं लोकनायकं;

दीपे मनुस्सा आनेसुं, पण्णाकारे समन्ततो.

१४१.

अत्तनो खज्जभोज्जेहि, तेहि तेहा’भतेहि च;

ससन्तप्पेसि ससङ्घं तं, राजा सो लोकनायकं.

१४२.

इधे’व पच्छाभत्तं तं, निसिन्नस्स जिनस्स सो;

महासागरमुय्यानं, राजा’दा दक्खिणं वरं.

१४३.

अकालपुप्फलङ्कारे , महासागरकानने;

पटिग्गहिते बुद्धेन, अकम्पित्थ महामही.

१४४.

एत्थेव सो निसीदित्वा, धम्मं देसेसि नायको;

तदा वीसं सहस्सानि, सोतापत्तिफलं नरा.

१४५.

दिवा विहारं कत्वान, महासागरकानने;

सायन्हे सुगतो गन्त्वा, पुब्बबोधिट्ठितं महिं.

१४६.

निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो;

इति चिन्तेसि सम्बुद्धो, हितत्थं दीपवासिनं.

१४७.

आदाय दक्खिणं साखं, मम निग्रोधबोधितो;

सुधम्मा भिक्खुनी एतु, इदानि सहभिक्खुनी.

१४८.

तस्स तं चित्तमञ्ञाय, सा थेरी तदनन्तरं;

गहेत्वा तत्थ राजानं, उपसङ्कम्म तं तरुं.

१४९.

लेखं दक्खिणसाखाय, दापेत्वान महिद्धिका;

मनोसिलाय छिन्नं तं, ठितं हेमकटायके.

१५०.

इद्धिया बोधिमादाय, सपञ्चसतभिक्खुनी;

इधानेत्वा महाराज, देवतापरिवारिता.

१५१.

ससुवण्णकटाहं तं, सम्बुद्धेन पसारिते;

ठपेसि दक्खिणे हत्थे, तं गहेत्वा तथागतो.

१५२.

पतिट्ठापेतुं रञ्ञो’दा, जयन्तस्स सतं तहिं;

महासागरमुय्याने, पतिट्ठापेसि भूपति.

१५३.

ततो गन्त्वान सम्बुद्धो, नागमाळकउत्तरे;

धनस्स धम्मं देसेसि, निसिन्नो’सोकमाळके.

१५४.

तं धम्मदेसनं सुत्वा, धम्माभिसमयो तहिं;

अहु पाणसहस्सानं, चतुन्नं मनुजाधिप.

१५५.

पुब्बबुद्धनिसितं तं, ठानं गन्त्वा पुनुत्तरं;

निसिन्नो तत्थ अप्पेत्वा, समाधिं वुट्ठितो ततो.

१५६.

धम्मं देसेसि सम्बुद्धो, परिसाय तहिं पन;

दसपाणसहस्सानि, पत्तमग्गफलान’हुं.

१५७.

जलसाटिकधातुं सो, मनस्सेहि नमस्सितुं;

दत्वा सपरिवारं तं; ठपेत्वा इध भिक्खुनी.

१५८.

सह भिक्खुसहस्सेन, सब्बनन्दिञ्च सावकं;

ठपेत्वा नदीतो ओरं, सो सुदस्सनमाळतो.

१५९.

सोमनस्से माळकस्मिं, जनं समनुसासिय;

सङ्घेन नभमुग्गन्त्वा, जम्बुदीपं जिनो अगा.

१६०.

अहु इमस्मिं कप्पस्मिं, चतुत्थं गोतमो जिनो;

सब्बधम्मविदू सत्था, सब्बलोकानुकम्पको.

१६१.

पठमं सो इधागन्त्वा, यक्खनिद्धमनं अका;

दुतियं पुनरागम्म, नागानं दमनं अका.

१६२.

कल्याणियं मणिअक्खि नागेना’भिनिमन्तितो;

ततियं पुनरागम्म, ससङ्घो तत्थ भुञ्जिय.

१६३.

पुब्बबोधिठितठानं, थूपठानमिदम्पि च;

परिभोगधातुठानञ्च, निसज्जायो’पभुञ्जिय.

१६४.

पुब्बबुद्धठितट्ठाना, ओरं गन्त्वा महामुनि;

लंकादीपे लोकदीपो, मनुस्साभावतो तदा.

१६५.

दीपट्ठं देवसङ्घञ्च, नागे समनुसासिय;

ससङ्घो नभमुग्गन्त्वा, जम्बुदीपं जिनो अगा.

१६६.

एवं ठानमिदं राज, चतुबुद्धनिसेवितं;

तस्मिं ठाने महाराज, थूपो हेस्सति’नागते.

१६७.

बुद्धसारीरधातूनं, दोणधातुनिधानवा;

वीसंहत्थसतं उच्चो, हेममाली’ति विस्सुतो.

१६८.

अहमेव कारेस्सामि, इच्छाह पुथविस्सरो;

इध अञ्ञानि किच्चानि, बहूनि तव भूमिप.

१६९.

तानि कारेहि नत्ताते, कारेस्सति इमं पन;

महानागस्स ते भातु, उपराजस्स अत्रजो.

१७०.

सो यट्ठालयतिस्सोति, राजा हेस्सत’नागते;

राजा गोट्ठाभयो नाम, तस्स पुत्तो भविस्सति.

१७१.

तस्स पुत्तो काकवण्ण-तिस्सो नाम भविस्सति;

तस्स रञ्ञो सुतो राज, महाराजा भविस्सति.

१७२.

दुट्ठगामणिसद्देन, पाकटो’भयनामको;

कारेस्सती’ध थूपं सो, महा तेजिद्धिविक्कमो.

१७३.

इच्चाह थेरो थेरस्स, वचने ने’त्थ भूपति;

उस्सापेसि सिलाथम्भं, तं पवत्तिं लिखापिय.

१७४.

रम्मं महामेघवनं, तिस्सारामं महामही;

महामहिन्दथेरो सो, पटिग्गय्ह महिद्धिको.

१७५.

अकम्पो कम्पयित्वान, महिं ठानेसु अट्ठसु;

पिण्डाय पविसित्वान, नगरं सागरूपमं.

१७६.

रञ्ञो घरे भत्तकिच्चं, कत्वा निक्खम्म मन्दिरं;

निसज्ज नन्दनवने, अग्गिक्खन्धोपमं तहिं.

१७७.

सुत्तं जनस्स देसेत्वा, सहस्सं मानुसे तहिं;

पापयित्वा मग्गफलं, महामेघवने वसि.

१७८.

ततिये दिवसे थेरो, राजगेहम्हि भुञ्जिय;

निसज्ज नन्दनवने, देसिया’सिविसोपमं.

१७९.

पापयित्वा’भिसमयं, सहस्सपुरिसे ततो;

तिस्सारामं अगा थेरो, राजा च सुतदेसनो.

१८०.

थेरं उपनिसीदित्वा, सो पुच्छि जिनसासनं;

पतिट्ठितन्नु भन्ते’ति, न ताव मनुजा’धिप.

१८१.

उपोसथादिकम्मत्थं, जिना’णाय जनाधिप;

सीमाय इध बद्धाय, पतिट्ठिस्सति सासनं.

१८२.

इच्च’ब्रवि महाथेरो, तं राजा इदमब्रवि;

सम्बुद्धा’णाय अन्तोहं, वस्सिस्सामि जुतिन्धर.

१८३.

तस्मा कत्वा पुरं अन्तो-सीमं बन्धथ सज्जुकं;

इच्चा’ब्रवि महाराजा, थेरो तं इधमब्रवि.

१८४.

एवं सति तुवंयेव, पजान पुथविस्सर;

सीमाय गमनट्ठानं, बन्धिस्साम मयं हितं.

१८५.

‘‘साधू’’ति वत्वा भूमिन्दो, देविन्दो विय नन्दना;

महामेघवनारम्मा, पाविसि मन्दिरं सकं.

१८६.

चतुत्थे दिवसे थेरो, रञ्ञो गेहम्हि भुञ्जिय;

निसज्ज नन्दनवने, देसेस’नमनग्गियं.

१८७.

पायेत्वा’मतपानं सो, सहस्सपुरिसे तहिं;

महामेघवनारामं, महाथेरो उपागमि.

१८८.

पातो भेरिं चरापेत्वा, मण्डयित्वा पुरं वरं;

विहारगामिमग्गञ्च, विहारञ्च समन्ततो.

१८९.

रथेसभो रथट्ठो सो, सब्बालङ्कारभूसितो;

सहामच्चो सहोरोधो, सयोग्गबलवाहनो.

१९०.

महता परिवारेन, सकाराममुपागमि;

तत्थ थेरे उपगन्त्वा, वन्दित्वा वन्दनारहे.

१९१.

सह थेरेहि गन्त्वान, नदियो’परितित्थकं;

ततो कसन्तो अगमि, हेमनङ्गलमादिय.

१९२.

महापदुमो कुञ्जरो च, उभो नागा सुमङ्गला;

सुवण्णनङ्गले युत्ता, पठमे कुन्तमाळके.

१९३.

चतुरङ्गमहा सेनो, सह थेरेहि खत्तियो;

गहेत्वा नङ्गलं सीतं, दस्सयित्वा अरिन्दमो.

१९४.

समलङ्कतं पुण्णघटं, नानारागं धजं सुभं;

पातिं चन्दनचुण्णञ्च, सोण्णरजत दण्डकं.

१९५.

आदासं पुप्फभरितं, समुग्गं कुसुमग्घियं;

तोरणकदलीछत्तादिं, गहितित्थि परिवारितो.

१९६.

नानातुरिय सङ्घुट्ठो, बलोघ परिवारितो;

थुतिमङ्गलगीतेहि, पूरयन्तो चतुद्दिसं.

१९७.

साधुकार निनादेति, चेलुक्खेपसतेहि च;

महता छणपुजाय, कसन्तो भूमिपो अगा.

१९८.

विहारञ्च पुरञ्चेव, कुरुमानो पदक्खिणं;

सीमाय गमनठानं, नदिं पत्वा समापयि.

१९९.

केनकेन निमित्तेन, सीमा एत्थ गताति चे;

एवं सीमागतठानं, इच्छमाना निबोधथ.

२००.

नज्जापासाणतित्थम्हि , पासाणे कुड्डवाटकं;

ततो कुम्बलवाटं तं, महानिपं ततो अगा.

२०१.

ततो कुकुधपाळिङ्गो, महाअङ्गणगो ततो;

ततो खुज्जमधुलञ्च, मरुत्तपोक्खरणिंततो.

२०२.

विजयाराम उय्याने, उत्तरद्वारकोट्ठ गो;

गजकुम्भक पासाणं, थुसवट्ठिक मज्झगो.

२०३.

अभये बलाकपासाणं, महासुसान मज्झगो;

दीघपासाणकं गन्त्वा, कम्मारदेव गामतो.

२०४.

निग्रोध मङ्गणं गन्त्वा, हियगल्लसमीपके;

दियावसब्राह्मणस्स, देवोकं पुब्बदक्खिणं.

२०५.

ततो तेलुमपालिङ्गो,

ततो तालचतुक्कगो;

अस्समण्डलवामेन,

द्वे कदम्बा अजायिसुं.

२०६.

ततो मरुम्बतित्तङ्गो, ततो उद्धं निदिं अगा;

पठम चेतिय पाचिने, द्वे कदम्बा अजायिसुं.

२०७.

सेनिन्दगुत्तरज्जम्हि, दमिळा दकसुद्धिका;

नदिं दूरन्ति बन्धित्वा, नगरासन्नमकंसु तं.

२०८.

जीव मानकदम्बञ्च, अन्तोसीमगतं अहु;

मतक दम्बतीरेन, सीमाउद्दकदम्बगा.

२०९.

सीहसिना नतित्थेन, उग्गन्त्वा तीरतो वजं;

पासाणतित्थं गन्त्वान, निमित्तं घट्टयि इसि.

२१०.

निमित्तेतु पने’तस्मिं, घट्टिते देवमानुसा;

साधुकारं पवत्तेसुं, सासनं सुप्पतिट्ठितं.

२११.

रञ्ञो दिन्नाय सीताय, निमित्ते परिकित्तयि;

द्वत्तिंसमाळकत्थञ्च, थूपारामत्थमेव च.

२१२.

निमित्ते कित्तयित्वान, महाथेरो महामति;

सीमन्तरनिमित्ते च, कित्तयित्वा यथाविधिं.

२१३.

अबन्धी सब्बा सीमायो, तस्मिंयेव दिनेवसी;

महामही अकम्पित्थ, सीमाबन्धे समापिते.

२१४.

पञ्चमे दिवसे थेरो, रञ्ञो गेहम्हि भुञ्जिय;

निसज्ज नन्दनवने, सुत्तन्तं खज्जनीयकं.

२१५.

महाजनस्स देसेत्वा, सहस्सं मानुसे तहिं;

पायेत्वा अमतं पानं, महामेघवने वसी.

२१६.

छट्ठेपि दिवसे थेरो, रञ्ञोगेहम्हि भुञ्जिय;

निसज्ज नन्दनवने, सुत्त गोमय पिण्डिकं.

२१७.

देसयित्वा देसनञ्ञू, महस्संयेव मानुसे;

पापयित्वा’भिसमयं, महा मेघवने वसी.

२१८.

सत्तमेपि दिने थेरो, राजगेहम्हि भुञ्जिय;

निसज्ज नन्दनवने, धम्मचक्कप्पवत्तनं.

२१९.

सुत्तन्तं देसयित्वान, सहस्संयेव मानुसे;

पापयित्वा’भिसमयं, महा मेघवने वसि.

२२०.

एवञ्हि अट्ठ नवम-सहस्सानि जुतिन्धरो;

कारयित्वा’भिसमयं, दिवसेहेव सत्तति.

२२१.

तं महानन्दनवनं, वुच्चते तेन तादिना;

सासनजोतितट्ठान-मीति जोतिवनं इति.

२२२.

तिस्सरामम्हि कारेसि,

राजा थेरस्स आदितो;

पासादं सीघमुक्काय,

सुक्खा पेत्वान मत्तिका.

२२३.

पासादो काळकाभासो,

आसि सो तेन तं तहिं;

काळपासाद परिवेण-मीति सङ्खमुपागतं.

२२४.

ततो महाबोधिघरं, लोहपासाद मेव च;

सलाकग्गञ्च कारेसि, भत्तसालञ्च साधुकं.

२२५.

बहूनि परिवेणानि, साधु पोक्खरणीपि च;

रत्तिठान दिवाठान-पभुतीनि च कारयि.

२२६.

तस्स नहानपापस्स, न्हानपोक्खरणीतटे;

सुनहातपरिवेणन्ति, परिवेणं पवुच्चति.

२२७.

तस्स चङ्कमितठाने, दीप दीपस्स साधुनो;

वुच्चते परिवेणं तं, दीघचङ्कमनं इति.

२२८.

अग्गफलसमापत्तिं, समापज्ज यहिं तुसो;

फलग्ग परिवेणन्ति, एतं तेन पवुच्चति.

२२९.

अपस्सिय अपस्सेनं, थेरो तत्थ निसीदिसो;

थेरा पस्सय परिवेणं, एतं तेन पवुच्चति.

२३०.

बहू मरुगणा यत्थ, उपासिंसु उपच्चतं;

तेनेव तं मरुगण-परिवेणन्ति वुच्चति.

२३१.

सेनापतितस्स रञ्ञो, थेरस्स दीघसन्दको;

कारेसि चूळपासादं, महाथम्भेहि अट्ठहि.

२३२.

दीघसन्द सेनापति-परिवेणन्ति तं तहिं;

वुच्चते परिवेणं तं, पमुखं पमुखाकरं.

२३३.

देवानंपियवचनो’पगुळनामो,

लंकायं पठममिमं महाविहारं;

राजा सो सुमतिमहामहिन्दथेरं,

आगम्मा मलमतिमेत्थकारयित्थाति.

सुजनप्पसाद संवेगत्थाय कते महावंसे

महाविहारपटिग्गहको नाम

पन्नरसमो परिच्छेदो.