📜
सोळसम परिच्छेद
चेतियपब्बतविहार पटिग्गहको
पुरे ¶ चरित्वा पिण्डाय, करित्वा जनसङ्गहं;
राजगेहम्हि भुञ्जन्तो, कारेन्तो राजसङ्गहं.
छब्बसदिवसे थेरो, महामेघवने वसी;
आसळ्हसुक्कपक्खस्स, तेरसे दिवसे पन.
राजगेहम्हि भुञ्जित्वा, महारञ्ञो महामति;
महा’प्पमादसुत्तन्तं, देसयित्वा ततो च सो.
विहारकरणं इच्छं, तत्थ चेतियपब्बते;
निक्खम्म पुरिमद्वारा, अगा चेतियपब्बतं.
थेरं तत्थ गतं सुत्वा, रथं आरुय्ह भूपति;
देवियो द्वे च आदाय, थेरस्सानुपदं अका.
थेरा नागचतुक्कम्हि, नहात्वा रहदे तहिं;
पब्बतारोहणत्थाय, अट्ठंसु पटिपाटिया.
राजा रथा तदो’रुय्ह, सब्बे थेरे’भिवादयि;
उण्हे किलन्ते किंराज, आगतोसी’ति अहुते.
तुम्हाकं गमनासङ्की, आगतोम्ही’ति भासिते;
इधेव वस्सं वसितुं, आगतम्हा’ति भासिय.
तस्सूपनायिकं थेरो, खन्धकं खन्धकोविदो;
कथेसि रञ्ञो तं सुत्वा, भागिनेय्यो च राजिनो.
महारिट्ठो महामच्चो, पञ्चपञ्ञासभातुहि;
सद्धिं जेट्ठकनिट्ठेहि, राजानमभितो ठितो.
याचित्वा तदहु चेव, पब्बजुं थेरसन्तिके;
पत्तारहत्तं सब्बेपि, ते खुरग्गे महामती.
कन्तकचेतियठाने, परितो तदहेव सो;
कम्मानि आरभापेत्वा, लेणानि अट्ठसट्ठियो.
अगमासि ¶ पुरं राजा, थेरा तत्थेव ते वसुं;
काले पिण्डाय नगरं, पविसन्ता’नुकम्पका.
निट्ठिते लेणकम्मम्हि, आसळ्हिपुण्णमासियं;
गन्त्वा अदासि थेरानं, राजा विहारदक्खिणं.
द्वत्तिंसमाळकानञ्च, विहारस्स च तस्स खो;
सीमं सीमातिगो थेरो, बन्धित्वा तदहेव सो.
तेसं पब्बज्जापेक्खानं, अकासि उपसम्पदं;
सब्बेसं सब्बपठमं, बद्धे तुम्बरुमाळके.
एते द्वासट्ठि अरहन्तो, सब्बे चेतियपब्बते;
तत्थ वस्सं उपगन्त्वा, अकंसु राजसङ्गहं.
देवमनुस्सगणगणितं तं,
तञ्च गणं गुणवित्थतकित्तिं;
यानमुपच्च च मानयमाना,
पुञ्ञचयं विपुलं अकरिंसूति.
सुजनपसादसंवेगत्थाय कते महावंसे
चेतियपब्बतविहारपटिग्गहको नाम
सोळसमो परिच्छेदो.