📜

सोळसम परिच्छेद

चेतियपब्बतविहार पटिग्गहको

.

पुरे चरित्वा पिण्डाय, करित्वा जनसङ्गहं;

राजगेहम्हि भुञ्जन्तो, कारेन्तो राजसङ्गहं.

.

छब्बसदिवसे थेरो, महामेघवने वसी;

आसळ्हसुक्कपक्खस्स, तेरसे दिवसे पन.

.

राजगेहम्हि भुञ्जित्वा, महारञ्ञो महामति;

महा’प्पमादसुत्तन्तं, देसयित्वा ततो च सो.

.

विहारकरणं इच्छं, तत्थ चेतियपब्बते;

निक्खम्म पुरिमद्वारा, अगा चेतियपब्बतं.

.

थेरं तत्थ गतं सुत्वा, रथं आरुय्ह भूपति;

देवियो द्वे च आदाय, थेरस्सानुपदं अका.

.

थेरा नागचतुक्कम्हि, नहात्वा रहदे तहिं;

पब्बतारोहणत्थाय, अट्ठंसु पटिपाटिया.

.

राजा रथा तदो’रुय्ह, सब्बे थेरे’भिवादयि;

उण्हे किलन्ते किंराज, आगतोसी’ति अहुते.

.

तुम्हाकं गमनासङ्की, आगतोम्ही’ति भासिते;

इधेव वस्सं वसितुं, आगतम्हा’ति भासिय.

.

तस्सूपनायिकं थेरो, खन्धकं खन्धकोविदो;

कथेसि रञ्ञो तं सुत्वा, भागिनेय्यो च राजिनो.

१०.

महारिट्ठो महामच्चो, पञ्चपञ्ञासभातुहि;

सद्धिं जेट्ठकनिट्ठेहि, राजानमभितो ठितो.

११.

याचित्वा तदहु चेव, पब्बजुं थेरसन्तिके;

पत्तारहत्तं सब्बेपि, ते खुरग्गे महामती.

१२.

कन्तकचेतियठाने, परितो तदहेव सो;

कम्मानि आरभापेत्वा, लेणानि अट्ठसट्ठियो.

१३.

अगमासि पुरं राजा, थेरा तत्थेव ते वसुं;

काले पिण्डाय नगरं, पविसन्ता’नुकम्पका.

१४.

निट्ठिते लेणकम्मम्हि, आसळ्हिपुण्णमासियं;

गन्त्वा अदासि थेरानं, राजा विहारदक्खिणं.

१५.

द्वत्तिंसमाळकानञ्च, विहारस्स च तस्स खो;

सीमं सीमातिगो थेरो, बन्धित्वा तदहेव सो.

१६.

तेसं पब्बज्जापेक्खानं, अकासि उपसम्पदं;

सब्बेसं सब्बपठमं, बद्धे तुम्बरुमाळके.

१७.

एते द्वासट्ठि अरहन्तो, सब्बे चेतियपब्बते;

तत्थ वस्सं उपगन्त्वा, अकंसु राजसङ्गहं.

१८.

देवमनुस्सगणगणितं तं,

तञ्च गणं गुणवित्थतकित्तिं;

यानमुपच्च च मानयमाना,

पुञ्ञचयं विपुलं अकरिंसूति.

सुजनपसादसंवेगत्थाय कते महावंसे

चेतियपब्बतविहारपटिग्गहको नाम

सोळसमो परिच्छेदो.