📜

सत्तरसम परिच्छेद

धातुआगमनो

.

वुत्थवस्सो पवारेत्वा, कत्तिकपुण्णमासियं;

अवोचे’दं महाराजं, महाथेरो महामति.

.

चिरदिट्ठो हि सम्बुद्धो, सत्था नो मनुजाधिप;

अनाथवासं अवसिम्ह, नत्थि नो पूजियं इध.

.

‘‘भासित्थ ननु भन्तेमे, सम्बुद्धो निब्बुतो’’ इति;

आह धातूसु दिट्ठेसु, दिट्ठो होति जिनो’’ इति.

.

विदितो वो अधिप्पायो, थूपस्स कारणे मया;

कारेस्सामि अहं थूपं, तुम्हे जानाथ धातुयो.

.

मन्तेहि सुमनेनाति, थेरो राजानमब्रवि;

राजा’ह सामणेरं तं, कुतो लच्छाम धातुयो.

.

विभूसयित्वा नगरं, मग्गञ्च मनुजाधिप;

उपोसथी सपरिसो, हत्थिं आरुय्ह मङ्गलं.

.

सेतच्छत्तं धारयन्तो, तालावचरसंहितो;

महानागवनुय्यानं, सायन्हसमये वज.

.

धातुभेदञ्ञुनो राज, धातुयो तत्थ लच्छसि;

इच्छाह सामणेरो सो, सुमनो तं सुमानसं.

.

थेरो’थ राजकुलतो, गन्त्वा चेतियपब्बतं;

आमन्तिय सामणेरं, सुमनं सुमनो गतिं.

१०.

एहि त्वं भद्र सुमन, गन्त्वा पुप्फपुरं वरं;

अय्यकं ते महाराजं, एवं नो वचनं वद.

११.

सहायो ते महाराज, महाराजा मरुप्पियो;

पसन्नो बुद्धसमये, थूपं कारेतुमिच्छति.

१२.

मुनिनो धातुयो देहि, पत्तं भुत्तञ्च सत्थुना;

सरीरधातुयो सन्ति, बहवो हि तवन्तिके.

१३.

पत्तपूरा गहेत्वा ता, गन्त्वा देवपुरं वरं;

सक्कं देवानमिन्दं तं, एवं नो वचनं वद.

१४.

तिलोकदक्खिणेय्यस्स, दाठाधातु च दक्खिणा;

तवन्तिकम्हि देविन्द, दक्खिणक्खकधातु च.

१५.

दाठं त्वमेव पूजेहि, अक्खकं देहि सत्थुनो;

लंकादीपस्स किच्चेसु, मापमज्ज सुराधिप.

१६.

‘‘एवं भन्ते’’ति वत्वा सो, सामणेरो महिद्धिको;

तङ्खणंयेव अगमा, धम्मासोकस्स सन्तिकं.

१७.

सालमूलम्हि ठपितं, महाबोधिं तहिं सुतं;

कत्तिकच्छणपूजाहि, पूजियं तञ्च अद्दस.

१८.

थेरस्स वचनं वत्वा, राजतो लद्धधातुयो;

पत्तपूरं गहेत्वान, हिमवन्तमुपागमि.

१९.

हिमवन्ते ठपेत्वान, सधातुं पत्तमुत्तमं;

देविन्दसन्तिकं गन्त्वा, थेरस्स वचनं भणि.

२०.

चूळामणि चेतियम्हा, गहेत्वा दक्खिणक्खकं;

सामणेरस्स पादासि, सक्को देवानमिस्सरो.

२१.

तं धातुं धातुपत्तञ्च, आदाय सुमनो ततो;

आगम्म चेतियगिरिं, थेरस्स’दासि तं यति.

२२.

महानागवनुय्यानं, वुत्तेना विधिना’गमा;

सायन्हासमये राजा, राजसेना पुरक्खतो.

२३.

ठपेसि धातुयो सब्बा, थेरो तत्थेव पब्बते;

मिस्सकं पब्बतं तस्मा, आहु चेतिय पब्बतं.

२४.

ठपेत्वा धातुपत्तं तं, थेरो चेतियपब्बते;

गहेत्वा अक्खकं धातुं, सङ्केतं सगणो’गमा.

२५.

सचायं मुनिनो धातु, छत्तं नमतु मे सयं;

जण्णुकेहि करीधातु, धातुचङ्कोटको अयं.

२६.

सिरस्मिं मे पतिट्ठातु, आगम्म सह धातुको;

इति राजा विचिन्तेसि, चिन्तितं तं तथा अहु.

२७.

अमतेना’भिसित्तोव, अहु हट्ठो’ति भूपति;

सीसतो तं गहेत्वान, हत्थिक्खन्धे ठपेसितं.

२८.

हट्ठो हत्ती कुञ्चनादं, अका कम्पित्थ मेदिनी;

ततो नागो निवत्तित्वा, सथेर बलवाहनो.

२९.

पुरत्थिमेन द्वारेन, पविसित्वा पुरं सुभं;

दक्खिणेन च द्वारेन, निक्खमित्वा ततो पुन.

३०.

थूपारामे चेतियस्स, ठानतो पच्छतो कतं;

पमोजवत्थुं गन्त्वान, बोधिठाने निवत्तिय.

३१.

पुरत्थावदनो अठा, थूपठानं तदा हितं;

कदम्बपुप्फआदारि-वल्लीहि चितकं अहु.

३२.

मनुस्सदेवो देवेहि, तं ठानं रक्खितं सुचिं;

सोधापेत्वा भूसयित्वा, तङ्खणंयेव साधुकं.

३३.

धातुं ओरोपनत्थाय, आरभी हत्थिक्खन्धतो;

नागो न इच्छितं राजा, थेरं पुच्छित्थ तं मनं.

३४.

अत्तनो खन्धसमके, ठाने ठपनमिच्छति;

धातुओरोपनं तेन, न इट्ठमी’ति सो ब्रवि.

३५.

आणापेत्वा खणंयेव,

सुक्खातो’भयवापितो;

सुक्खकद्दम खण्डेहि,

चिता पेत्वान तं समं.

३६.

अलङ्करित्वान बहुधा, राजा तं ठानमुत्तमं;

ओरोपेत्वा हत्थिक्खन्धा, धातुं तत्थ ठपेसितं.

३७.

धातारक्खं संविधाय, ठपेत्वा तत्थ हत्थिनं;

धातुथूपस्स करणे, राजा तुरितमानसो.

३८.

बहू मनुस्से योजेत्वा, इत्थिकाकरणे लहुं;

धातुकिच्चं विचिन्तेन्तो, सामच्चो पाविसी पुरं.

३९.

महामहिन्दत्थेरो तु, महा मेघवनं सुभं;

सगणो अभिगन्त्वान, तत्थ वासमकप्पयि.

४०.

रत्तिं नागो’नुपरियाति, तं ठानं सो सधातु कं;

बोधिठानम्हि सालाय, दिवाठाति सधातुको.

४१.

वत्थुस्स तस्सो’परितो, थूपं थेरमतानु गो;

जङ्घामत्तं चितापेत्वा, कतिपाहेन भूपति.

४२.

तत्थ धातुपतिट्ठानं, घोसापेत्वा उपागमि;

ततो ततो समन्तो च, समागमि महाजनो.

४३.

तस्मिं समागमे धातु, हत्थिक्खन्धा नगाग्गता;

सत्ततालप्पमाणम्हि, दिस्सन्ति नभसिट्ठिता.

४४.

विम्हापयन्ति जनतं, यमकं पाटिहारियं;

कण्णम्बमूले बुद्धो’व, अकरि लोमहंसनं.

४५.

ततो निक्खन्तजालाहि, जलधाराहि चा’सकिं;

अयं ओभासिता’सित्ता, सब्बालंकामही महु.

४६.

परिनिब्बानमञ्चम्हि, निपन्नेन जिनेन हि;

कतं महाअधिट्ठान-पञ्चकं पञ्चचक्खुना.

४७.

गय्हमाना महाबोधि साखासोकेन दक्खिणा;

छिज्जित्वान सयंयेव, पतिट्ठातु कटाहके.

४८.

पतिट्ठहित्वा सा साखा, छब्बण्णरस्मियो सुभा;

रञ्जयन्ती दिसा सब्बा, फलपत्तेहि मुच्चतु.

४९.

ससुवण्णकटाहा सा, उग्गन्त्वान मनोरमा;

अदिस्समाना सत्ताहं, हिमगब्भम्हि तिट्ठतु.

५०.

थूपारामे पतिट्ठन्तं, मम दक्खिणअक्खकं;

करोतु नभमुग्गन्त्वा, यमयं पाटिहारियं.

५१.

लङ्का लङ्कारभूतम्हि, हेममालिकचेतिये;

पतिट्ठहन्तियो धातु, दोणमत्ता पमाणतो.

५२.

बुद्धवेसधरा हुत्वा, उग्गन्त्वा नभसिट्ठिता;

पतिट्ठं तु करित्वान, यमकं पाटिहारियं.

५३.

अधिट्ठानानि पञ्चे’व, अधिट्ठासि तथागतो;

अकासि तस्मा सा धातु, तदा तं पाटिहारियं.

५४.

आकासा ओतरित्वा सा, अट्ठाभूपस्स मुद्धनि;

अतीवहट्ठो तं राजा, पतिट्ठापेसि चेतिये.

५५.

पतिट्ठिताय तस्सा च, धातुया चेतिये तदा;

अहु महाभूमिचालो, अब्भुतो लोमहंसनो.

५६.

एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया;

अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो.

५७.

तं पाटिहारियं दिस्वा, पसीदिंसु जने जना;

मत्ताभयो राजपुत्तो, कनिट्ठो राजिनो पन.

५८.

मुनिस्सरे पसीदित्वा, याचित्वान नरिस्सरं;

पुरिसानं सहस्सेन, सह पब्बजिसासने.

५९.

चेतारिगामतो चापि, द्वारमण्डलतोपि च;

विहीरबीजतो चापि, तथा गल्लकपिट्ठितो.

६०.

तथो’पतिस्सगामा च, पञ्च पञ्च सतानि च;

पब्बजुं दारका हट्ठा, जातसद्धा तथागते.

६१.

एवं पुरा बाहिरा च, सब्बे पब्बजिता तदा;

तिंस भिक्खुसहस्सानि, अहेसुं जिनसासने.

६२.

थूपारामे थूपवरं, निट्ठापेत्वा महीपति;

रतनादीहि’नेकेहि, सदा पूजमकारयि.

६३.

राजोरोधा खत्तिया च, अमच्चा नागरा तथा;

सब्बे जनपदा चेव, पुजा’कंसु विसुं विसुं.

६४.

थूपपुब्बङ्गमं राजा, विहारं तत्थ कारयि;

थूपारामोति तेने’स, विहारो विस्सुतो अहु.

६५.

सकधातुसरीरकेन चे’वं,

परिनिब्बानगतोपि लोकनाथो;

जनकायहितं सुखञ्च सम्मा,

बहुधा’कासि ठिते जिने कथावकाति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

धातुअगमनो नाम

सत्तरसमो परिच्छेदो.