📜
सत्तरसम परिच्छेद
धातुआगमनो
वुत्थवस्सो पवारेत्वा, कत्तिकपुण्णमासियं;
अवोचे’दं महाराजं, महाथेरो महामति.
चिरदिट्ठो हि सम्बुद्धो, सत्था नो मनुजाधिप;
अनाथवासं अवसिम्ह, नत्थि नो पूजियं इध.
‘‘भासित्थ ननु भन्तेमे, सम्बुद्धो निब्बुतो’’ इति;
आह धातूसु दिट्ठेसु, दिट्ठो होति जिनो’’ इति.
विदितो ¶ वो अधिप्पायो, थूपस्स कारणे मया;
कारेस्सामि अहं थूपं, तुम्हे जानाथ धातुयो.
मन्तेहि सुमनेनाति, थेरो राजानमब्रवि;
राजा’ह सामणेरं तं, कुतो लच्छाम धातुयो.
विभूसयित्वा नगरं, मग्गञ्च मनुजाधिप;
उपोसथी सपरिसो, हत्थिं आरुय्ह मङ्गलं.
सेतच्छत्तं धारयन्तो, तालावचरसंहितो;
महानागवनुय्यानं, सायन्हसमये वज.
धातुभेदञ्ञुनो राज, धातुयो तत्थ लच्छसि;
इच्छाह सामणेरो सो, सुमनो तं सुमानसं.
थेरो’थ राजकुलतो, गन्त्वा चेतियपब्बतं;
आमन्तिय सामणेरं, सुमनं सुमनो गतिं.
एहि त्वं भद्र सुमन, गन्त्वा पुप्फपुरं वरं;
अय्यकं ते महाराजं, एवं नो वचनं वद.
सहायो ते महाराज, महाराजा मरुप्पियो;
पसन्नो बुद्धसमये, थूपं कारेतुमिच्छति.
मुनिनो धातुयो देहि, पत्तं भुत्तञ्च सत्थुना;
सरीरधातुयो सन्ति, बहवो हि तवन्तिके.
पत्तपूरा गहेत्वा ता, गन्त्वा देवपुरं वरं;
सक्कं देवानमिन्दं तं, एवं नो वचनं वद.
तिलोकदक्खिणेय्यस्स, दाठाधातु च दक्खिणा;
तवन्तिकम्हि देविन्द, दक्खिणक्खकधातु च.
दाठं त्वमेव पूजेहि, अक्खकं देहि सत्थुनो;
लंकादीपस्स किच्चेसु, मापमज्ज सुराधिप.
‘‘एवं भन्ते’’ति वत्वा सो, सामणेरो महिद्धिको;
तङ्खणंयेव अगमा, धम्मासोकस्स सन्तिकं.
सालमूलम्हि ठपितं, महाबोधिं तहिं सुतं;
कत्तिकच्छणपूजाहि, पूजियं तञ्च अद्दस.
थेरस्स ¶ वचनं वत्वा, राजतो लद्धधातुयो;
पत्तपूरं गहेत्वान, हिमवन्तमुपागमि.
हिमवन्ते ठपेत्वान, सधातुं पत्तमुत्तमं;
देविन्दसन्तिकं गन्त्वा, थेरस्स वचनं भणि.
चूळामणि चेतियम्हा, गहेत्वा दक्खिणक्खकं;
सामणेरस्स पादासि, सक्को देवानमिस्सरो.
तं धातुं धातुपत्तञ्च, आदाय सुमनो ततो;
आगम्म चेतियगिरिं, थेरस्स’दासि तं यति.
महानागवनुय्यानं, वुत्तेना विधिना’गमा;
सायन्हासमये राजा, राजसेना पुरक्खतो.
ठपेसि धातुयो सब्बा, थेरो तत्थेव पब्बते;
मिस्सकं पब्बतं तस्मा, आहु चेतिय पब्बतं.
ठपेत्वा धातुपत्तं तं, थेरो चेतियपब्बते;
गहेत्वा अक्खकं धातुं, सङ्केतं सगणो’गमा.
सचायं मुनिनो धातु, छत्तं नमतु मे सयं;
जण्णुकेहि करीधातु, धातुचङ्कोटको अयं.
सिरस्मिं मे पतिट्ठातु, आगम्म सह धातुको;
इति राजा विचिन्तेसि, चिन्तितं तं तथा अहु.
अमतेना’भिसित्तोव, अहु हट्ठो’ति भूपति;
सीसतो तं गहेत्वान, हत्थिक्खन्धे ठपेसितं.
हट्ठो हत्ती कुञ्चनादं, अका कम्पित्थ मेदिनी;
ततो नागो निवत्तित्वा, सथेर बलवाहनो.
पुरत्थिमेन द्वारेन, पविसित्वा पुरं सुभं;
दक्खिणेन च द्वारेन, निक्खमित्वा ततो पुन.
थूपारामे चेतियस्स, ठानतो पच्छतो कतं;
पमोजवत्थुं गन्त्वान, बोधिठाने निवत्तिय.
पुरत्थावदनो अठा, थूपठानं तदा हितं;
कदम्बपुप्फआदारि-वल्लीहि चितकं अहु.
मनुस्सदेवो ¶ देवेहि, तं ठानं रक्खितं सुचिं;
सोधापेत्वा भूसयित्वा, तङ्खणंयेव साधुकं.
धातुं ओरोपनत्थाय, आरभी हत्थिक्खन्धतो;
नागो न इच्छितं राजा, थेरं पुच्छित्थ तं मनं.
अत्तनो खन्धसमके, ठाने ठपनमिच्छति;
धातुओरोपनं तेन, न इट्ठमी’ति सो ब्रवि.
आणापेत्वा खणंयेव,
सुक्खातो’भयवापितो;
सुक्खकद्दम खण्डेहि,
चिता पेत्वान तं समं.
अलङ्करित्वान बहुधा, राजा तं ठानमुत्तमं;
ओरोपेत्वा हत्थिक्खन्धा, धातुं तत्थ ठपेसितं.
धातारक्खं संविधाय, ठपेत्वा तत्थ हत्थिनं;
धातुथूपस्स करणे, राजा तुरितमानसो.
बहू मनुस्से योजेत्वा, इत्थिकाकरणे लहुं;
धातुकिच्चं विचिन्तेन्तो, सामच्चो पाविसी पुरं.
महामहिन्दत्थेरो तु, महा मेघवनं सुभं;
सगणो अभिगन्त्वान, तत्थ वासमकप्पयि.
रत्तिं नागो’नुपरियाति, तं ठानं सो सधातु कं;
बोधिठानम्हि सालाय, दिवाठाति सधातुको.
वत्थुस्स तस्सो’परितो, थूपं थेरमतानु गो;
जङ्घामत्तं चितापेत्वा, कतिपाहेन भूपति.
तत्थ धातुपतिट्ठानं, घोसापेत्वा उपागमि;
ततो ततो समन्तो च, समागमि महाजनो.
तस्मिं समागमे धातु, हत्थिक्खन्धा नगाग्गता;
सत्ततालप्पमाणम्हि, दिस्सन्ति नभसिट्ठिता.
विम्हापयन्ति जनतं, यमकं पाटिहारियं;
कण्णम्बमूले बुद्धो’व, अकरि लोमहंसनं.
ततो ¶ निक्खन्तजालाहि, जलधाराहि चा’सकिं;
अयं ओभासिता’सित्ता, सब्बालंकामही महु.
परिनिब्बानमञ्चम्हि, निपन्नेन जिनेन हि;
कतं महाअधिट्ठान-पञ्चकं पञ्चचक्खुना.
गय्हमाना महाबोधि साखासोकेन दक्खिणा;
छिज्जित्वान सयंयेव, पतिट्ठातु कटाहके.
पतिट्ठहित्वा सा साखा, छब्बण्णरस्मियो सुभा;
रञ्जयन्ती दिसा सब्बा, फलपत्तेहि मुच्चतु.
ससुवण्णकटाहा सा, उग्गन्त्वान मनोरमा;
अदिस्समाना सत्ताहं, हिमगब्भम्हि तिट्ठतु.
थूपारामे पतिट्ठन्तं, मम दक्खिणअक्खकं;
करोतु नभमुग्गन्त्वा, यमयं पाटिहारियं.
लङ्का लङ्कारभूतम्हि, हेममालिकचेतिये;
पतिट्ठहन्तियो धातु, दोणमत्ता पमाणतो.
बुद्धवेसधरा हुत्वा, उग्गन्त्वा नभसिट्ठिता;
पतिट्ठं तु करित्वान, यमकं पाटिहारियं.
अधिट्ठानानि पञ्चे’व, अधिट्ठासि तथागतो;
अकासि तस्मा सा धातु, तदा तं पाटिहारियं.
आकासा ओतरित्वा सा, अट्ठाभूपस्स मुद्धनि;
अतीवहट्ठो तं राजा, पतिट्ठापेसि चेतिये.
पतिट्ठिताय तस्सा च, धातुया चेतिये तदा;
अहु महाभूमिचालो, अब्भुतो लोमहंसनो.
एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया;
अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो.
तं पाटिहारियं दिस्वा, पसीदिंसु जने जना;
मत्ताभयो राजपुत्तो, कनिट्ठो राजिनो पन.
मुनिस्सरे पसीदित्वा, याचित्वान नरिस्सरं;
पुरिसानं सहस्सेन, सह पब्बजिसासने.
चेतारिगामतो ¶ चापि, द्वारमण्डलतोपि च;
विहीरबीजतो चापि, तथा गल्लकपिट्ठितो.
तथो’पतिस्सगामा च, पञ्च पञ्च सतानि च;
पब्बजुं दारका हट्ठा, जातसद्धा तथागते.
एवं पुरा बाहिरा च, सब्बे पब्बजिता तदा;
तिंस भिक्खुसहस्सानि, अहेसुं जिनसासने.
थूपारामे थूपवरं, निट्ठापेत्वा महीपति;
रतनादीहि’नेकेहि, सदा पूजमकारयि.
राजोरोधा खत्तिया च, अमच्चा नागरा तथा;
सब्बे जनपदा चेव, पुजा’कंसु विसुं विसुं.
थूपपुब्बङ्गमं राजा, विहारं तत्थ कारयि;
थूपारामोति तेने’स, विहारो विस्सुतो अहु.
सकधातुसरीरकेन चे’वं,
परिनिब्बानगतोपि लोकनाथो;
जनकायहितं सुखञ्च सम्मा,
बहुधा’कासि ठिते जिने कथावकाति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
धातुअगमनो नाम
सत्तरसमो परिच्छेदो.