📜

अट्ठारसम परिच्छेद

महाबोधिग्गहणो

.

महाबोधिञ्च थेरिञ्च, आणापेतुं महीपति;

थेरेन वुत्तवचनं, सरमानो सके घरे.

.

अन्तोवस्से’क दिवसं, निसिन्नो थेरसन्तिके;

सहा’मच्चेहि मन्तेत्वा, भागिनेय्यं सयं सकं.

.

अरिट्ठनामका’मच्चं , तस्मिं कम्मे नियोजितुं;

मन्त्वा आमन्तयित्वान, इदं वचनमब्रवि.

.

ता सक्खिस्ससि. . . . ., धम्मासोकस्स सन्तिका;

महाबोधिं सङ्घमित्तं, थेरिं आनयितुं इध.

.

सक्खिस्सामि अहं देव, आनेतुं तं दुवे ततो;

इधा’गतो पब्बजितुं, सचे लच्छामि मानद.

.

एवं होतूति वत्वान, राजा तं तत्थ पेसयि;

सो थेरस्स च रञ्ञो च, सासनं गय्ह वन्दिय.

.

अस्सयुजसुक्कपक्खे, निक्खन्तो दुतिये’हनि;

सानुयुत्तो जम्बुकोले, नावमारुय्ह पट्टने.

.

महोदमिं करित्वान, थेराधिट्ठानयोगतो;

निक्खन्तदिवसेयेव, रम्मं पुप्फपुरं अगा.

.

तदा तु अनुलादेवी, पञ्चकञ्ञासतेहि च;

अन्तेपुरिकइत्थीनं, सद्धिं पञ्चसतेहि च.

१०.

दससीलं समादाय, कासाय वसना सुचि;

पब्बज्जापेक्खि निसेखा, पेक्खन्ति थेरिया’गमं.

११.

नगरस्से’कदेसम्हि, रम्मे भिक्खुनुपस्सये;

कारापिते नरिन्देन, वासं कप्पेसि सुब्बता.

१२.

उपासिकाहि ताहे’स, वुत्तो भिक्खुनुपस्सयो;

उपासिका विहारोति, तेन लंकाय विस्सुतो.

१३.

भागिनेय्यो महा’रिट्ठो, धम्मासोकस्स राजिनो;

अप्पेत्वा राजसन्देसं, थेरसन्देस’मब्रवि.

१४.

भातुजया सहायस्स, रञ्ञो ते राजकुञ्जर;

आकङ्खमाना पब्बज्जं, निच्चं वसति सञ्ञता.

१५.

सङ्घमित्तं भिक्खुनिं तं, पब्बाजेतुं विसज्जय;

ताय सद्धिं महाबोधि-दक्खिणसाखमेव च.

१६.

थेरिया च तमेवत्थं, अब्रवि थेरभासितं;

गन्त्वा पितुसमीपं सा, थेरी थेरमतं ब्रवी.

१७.

आह राजा तुवं अम्म, अपस्सन्तो कथं अहं;

सोकं विनोदयिस्सामि, पुत्तनत्तवियोगजं.

१८.

आह सा मे महाराज, भातुनो वचनं गरु;

पब्बाजनीया च बहू, गन्तब्बं तत्थ तेन मे.

१९.

‘‘सत्थघातमनारहा, महाबोधिमहीरुहा;

कथन्नु साखं गणिस्सं’’, इति राजा विचिन्तयी.

२०.

अमच्चस्स महादेव-नामकस्स मतेन सो;

भिक्खुसङ्घं निमन्तेत्वा, भोजेत्वा पुच्छि भूपतिं.

२१.

भन्ते लंकं महाबोधि, पेसेतब्बा नु खो इति;

थेरो मोग्गलिपुत्तो सो, पेसेतब्बाति भासिय.

२२.

कतं महाअधिट्ठान-पञ्चकं पञ्चचक्खुना;

आभासि रञ्ञो तं सुत्वा, तुस्सित्वा धरणीपति.

२३.

सत्तयोजनिकं मग्गं, सो महाबोधिगामिनं;

सोधापेत्वान सक्कच्चं, भूसापेति अनेकधा.

२४.

सुवण्णं नीहरापेसि, कटाहकरणाय च;

विस्सकम्मो च आगन्त्वा, सतुलाधाररूपवा.

२५.

‘‘कटाहं किं पमाणं नु, करोमी’ति अपुच्छितं;

‘‘ञत्वा पमाणं त्वंयेव, करोहि’’ इति भासिय.

२६.

सुवण्णा गहेत्वान, हत्थेन परिमज्जिय;

कटाहं तङ्खणंयेव, निम्मिनित्वान पक्कमि.

२७.

नवहत्थपरिक्खेपं, पञ्चहत्थं गभीरतो;

तिहत्थविक्खम्भयुतं, अट्ठङ्गुलघनं सुभं.

२८.

युवस्स हत्थिनो सोण्ड-पमाणमुखवट्टिकं;

गाहा पेत्वान तं राजा, बालसुरसमप्पकं.

२९.

सत्तयोजनदीघाय, वित्थतायति योजनं;

सेनाय चतुरङ्गिन्या, महाभिक्खुगणेन च.

३०.

उपगम्म महाबोधिं, नानालङ्कारभूसितं;

नानारतनचित्तं तं, विविधद्धजमालिनिं.

३१.

नानाकुसुमसंकिण्णं , नानातुरियघोसितं;

सेनाय परिवारेत्वा, परिक्खिपिय साणिया.

३२.

महाथेरसहस्सेन, पमुखेन महागणे;

रञ्ञं पत्ताभिसेकानं, सहस्सेना’धिकेन च.

३३.

अत्तानं परिवारेत्वा, महाबोधिञ्च साधुकं;

ओलोकेसि महाबोधिं, पग्गहेत्वान अञ्जलिं.

३४.

तस्सा दक्खिणसाखाय, चतुहत्थपमाणकं;

ठानं खन्धञ्च वज्जेत्वा, साखा अन्तरधायिसुं.

३५.

तं पाटिहारियं दिस्वा, पतीतो पुथवीपति;

‘‘पूजेम’हं महाबोधिं, रज्जेना’हि उदीरिय.

३६.

अभिसिञ्चि महाबोधीं, महारज्जे महीपति;

पुप्फादीहि महाबोधिं, पूजेत्वान पदक्खिणं.

३७.

कत्वा अट्ठसु ठानेसु, वन्दित्वान कतञ्जली;

सुवण्णखचिते पीठे, नानारतनमण्डिते.

३८.

स्वारोहे याव साउच्चे, तं सुवण्णकटाहकं;

ठपापेत्वान आरुय्ह, गहेतुं साखमुत्तमं.

३९.

आदियित्वान सोवण्ण तुलिकाय मनोसिलं;

लेखं दत्वान साखाय, सच्चक्रियमका इति.

४०.

‘‘लंकादीपं यदि इतो, गन्तब्बं उरुबोधिया;

निब्बेमतिको बुद्धस्स, सासनम्हि सचे अहं.

४१.

सयंयेव महाबोधि-साखायं दक्खिणा सुभा;

छिज्जित्वान पतिट्ठातु, इध हेमकटाहके.

४२.

लेखठाने महाबोधि, छिज्जित्वा सयमेव सा;

गन्धकद्दमपूरस्स, कटाहस्सो’परिट्ठिता.

४३.

मूललेखाय उपरि, तियङ्गुलतियङ्गुले;

ददं मनोसिला लेखा, परिक्खिपि नरिस्सरो.

४४.

आदिया थूलमूलानि, खुद्दकानि’तराहि तु;

निक्खमित्वा दस दस, जालीभूता निओतरुं.

४५.

तं पाटिहारियं दिस्वा, राजा’तीव पमोदितो;

तत्थेवा’कासि उक्कुट्ठिं, समन्ता परिसापि च.

४६.

भिक्खुसङ्घो साधुकारं, तुट्ठचित्तो पमोदयि;

चेलुक्खेपसहस्सानि, पवत्तिंसु समन्ततो.

४७.

एवं सतेन मूलानं, तत्थ सा गन्धकद्दमे;

पतिट्ठासि महाबोधि, पसादेन्ती महाजनं.

४८.

तस्सा खन्धो दसहत्थो, पञ्चसाखा मनोरमा;

चतुहत्था चतुहत्था, दसड्ढफलमण्डिता.

४९.

सहस्सन्तु पसाखानं, साखानं तासमासि च;

एवं आसि महाबोधि, मनोहरसिरिधरा.

५०.

कटाहम्हि महाबोधि-पतिट्ठितक्खणे मही;

अकम्पि पाटिहीरानि, अहेसुं विविधानि च.

५१.

सयं नादेहि तूरियानं, देवेसु मानुसेसु च;

साधुकारनिनादेति, देवब्रह्मगणस्स च.

५२.

मेघानं मिगपक्खिनं, यक्खादीनं रवेहि च;

रवेहिचमहीकम्पे, एककोलाहलं अहु.

५३.

बोधिया फलपत्तेहि, छब्बण्णरस्मियो सुभा;

निक्खमित्वा चक्कवाळं, सकला सोभयिंसु च.

५४.

सकटाहा महाबोधि, उग्गन्त्वान ततो नभं;

अट्ठासि हिमगब्भम्हि, सत्ताहानि अदस्सना.

५५.

राजा ओरुय्ह पीठम्हा, तं सत्ताहं तहिं वसं;

निच्चं महाबोधिपूजं, अकासि च अनेकधा.

५६.

अतीते तम्हि सत्ताहे, सब्बे हिमवलावका;

पविसिंसु महाबोधिं, सब्बाका रंसियोपि च.

५७.

सुद्धेनकदिसिस्सित्थ, साकटाहे पत्तिट्ठिता;

महाजनस्स सब्बस्स, महाबोधि मनोरमा.

५८.

पवत्तम्हि महाबोधि, विविधे पाटिहारिये;

विम्हापयन्ति जनतं, पथवीतलमोरुहि.

५९.

पाटिहिरेहि’नेकेहि , तेहि सो पीणितो पुन;

महाराजा महाबोधिं, महारज्जेन पूजयि.

६०.

महाबोधिं महारज्जे-नाभिसिञ्चिय पूजयं;

नानापूजाहि सत्ताहं, पुन तत्थेव सो वसि.

६१.

अस्सयुजसुक्कपक्खे, पन्नरसउपोसथे;

अग्गहेसि महाबोधिं, द्विसत्ताहमच्चये ततो.

६२.

अस्सयुजकाळपक्खे, चतुद्दसउपोसथे;

रथे सुभे ठपेत्वान, महाबोधिं रथेसभो.

६३.

पूजेन्तो तं दिनंयेव, उपनेत्वा सकं पुरं;

अलङ्करित्वा बहुधा, कारेत्वा मण्डपं सुभं.

६४.

कत्तिकसुक्कपक्खस्स, दिने पाटिपदे तहिं;

महाबोधिं महासाल-मूले पाचिनते सुभे.

६५.

ठपापेत्वान कारेसि, पूजा’नेका दिने दिने;

गाहतो सत्तरसमे, विवसे तु नवङ्किरा.

६६.

सकिं येवअजायिंसु, तस्सा’नेकनराधिपो;

तुट्ठचित्तो महाबोधिं, पुन रज्जेन पूजयि.

६७.

महारज्जे’भि सिञ्चित्वा, महाबोधिं महिस्सरो;

कारेसि च महाबोधि-पूजा नानप्पकारकं.

६८.

इति कुसुमपुरे सरेसरंसा,

बहुविधचारुधजाकुलाविसाला;

सुरुचिरपवरोरु बोधिपूजा,

मरुनरचित्तविकासिनी अहोसीति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

महाबोधिग्गहणो नाम

अट्ठारसमो परिच्छेदो.