📜
अट्ठारसम परिच्छेद
महाबोधिग्गहणो
महाबोधिञ्च थेरिञ्च, आणापेतुं महीपति;
थेरेन वुत्तवचनं, सरमानो सके घरे.
अन्तोवस्से’क दिवसं, निसिन्नो थेरसन्तिके;
सहा’मच्चेहि मन्तेत्वा, भागिनेय्यं सयं सकं.
अरिट्ठनामका’मच्चं ¶ , तस्मिं कम्मे नियोजितुं;
मन्त्वा आमन्तयित्वान, इदं वचनमब्रवि.
ता सक्खिस्ससि. . . . ., धम्मासोकस्स सन्तिका;
महाबोधिं सङ्घमित्तं, थेरिं आनयितुं इध.
सक्खिस्सामि अहं देव, आनेतुं तं दुवे ततो;
इधा’गतो पब्बजितुं, सचे लच्छामि मानद.
एवं होतूति वत्वान, राजा तं तत्थ पेसयि;
सो थेरस्स च रञ्ञो च, सासनं गय्ह वन्दिय.
अस्सयुजसुक्कपक्खे, निक्खन्तो दुतिये’हनि;
सानुयुत्तो जम्बुकोले, नावमारुय्ह पट्टने.
महोदमिं करित्वान, थेराधिट्ठानयोगतो;
निक्खन्तदिवसेयेव, रम्मं पुप्फपुरं अगा.
तदा तु अनुलादेवी, पञ्चकञ्ञासतेहि च;
अन्तेपुरिकइत्थीनं, सद्धिं पञ्चसतेहि च.
दससीलं समादाय, कासाय वसना सुचि;
पब्बज्जापेक्खि निसेखा, पेक्खन्ति थेरिया’गमं.
नगरस्से’कदेसम्हि, रम्मे भिक्खुनुपस्सये;
कारापिते नरिन्देन, वासं कप्पेसि सुब्बता.
उपासिकाहि ताहे’स, वुत्तो भिक्खुनुपस्सयो;
उपासिका विहारोति, तेन लंकाय विस्सुतो.
भागिनेय्यो महा’रिट्ठो, धम्मासोकस्स राजिनो;
अप्पेत्वा राजसन्देसं, थेरसन्देस’मब्रवि.
भातुजया सहायस्स, रञ्ञो ते राजकुञ्जर;
आकङ्खमाना पब्बज्जं, निच्चं वसति सञ्ञता.
सङ्घमित्तं भिक्खुनिं तं, पब्बाजेतुं विसज्जय;
ताय सद्धिं महाबोधि-दक्खिणसाखमेव च.
थेरिया च तमेवत्थं, अब्रवि थेरभासितं;
गन्त्वा पितुसमीपं सा, थेरी थेरमतं ब्रवी.
आह ¶ राजा तुवं अम्म, अपस्सन्तो कथं अहं;
सोकं विनोदयिस्सामि, पुत्तनत्तवियोगजं.
आह सा मे महाराज, भातुनो वचनं गरु;
पब्बाजनीया च बहू, गन्तब्बं तत्थ तेन मे.
‘‘सत्थघातमनारहा, महाबोधिमहीरुहा;
कथन्नु साखं गणिस्सं’’, इति राजा विचिन्तयी.
अमच्चस्स महादेव-नामकस्स मतेन सो;
भिक्खुसङ्घं निमन्तेत्वा, भोजेत्वा पुच्छि भूपतिं.
भन्ते लंकं महाबोधि, पेसेतब्बा नु खो इति;
थेरो मोग्गलिपुत्तो सो, पेसेतब्बाति भासिय.
कतं महाअधिट्ठान-पञ्चकं पञ्चचक्खुना;
आभासि रञ्ञो तं सुत्वा, तुस्सित्वा धरणीपति.
सत्तयोजनिकं मग्गं, सो महाबोधिगामिनं;
सोधापेत्वान सक्कच्चं, भूसापेति अनेकधा.
सुवण्णं नीहरापेसि, कटाहकरणाय च;
विस्सकम्मो च आगन्त्वा, सतुलाधाररूपवा.
‘‘कटाहं किं पमाणं नु, करोमी’ति अपुच्छितं;
‘‘ञत्वा पमाणं त्वंयेव, करोहि’’ इति भासिय.
सुवण्णा गहेत्वान, हत्थेन परिमज्जिय;
कटाहं तङ्खणंयेव, निम्मिनित्वान पक्कमि.
नवहत्थपरिक्खेपं, पञ्चहत्थं गभीरतो;
तिहत्थविक्खम्भयुतं, अट्ठङ्गुलघनं सुभं.
युवस्स हत्थिनो सोण्ड-पमाणमुखवट्टिकं;
गाहा पेत्वान तं राजा, बालसुरसमप्पकं.
सत्तयोजनदीघाय, वित्थतायति योजनं;
सेनाय चतुरङ्गिन्या, महाभिक्खुगणेन च.
उपगम्म महाबोधिं, नानालङ्कारभूसितं;
नानारतनचित्तं तं, विविधद्धजमालिनिं.
नानाकुसुमसंकिण्णं ¶ , नानातुरियघोसितं;
सेनाय परिवारेत्वा, परिक्खिपिय साणिया.
महाथेरसहस्सेन, पमुखेन महागणे;
रञ्ञं पत्ताभिसेकानं, सहस्सेना’धिकेन च.
अत्तानं परिवारेत्वा, महाबोधिञ्च साधुकं;
ओलोकेसि महाबोधिं, पग्गहेत्वान अञ्जलिं.
तस्सा दक्खिणसाखाय, चतुहत्थपमाणकं;
ठानं खन्धञ्च वज्जेत्वा, साखा अन्तरधायिसुं.
तं पाटिहारियं दिस्वा, पतीतो पुथवीपति;
‘‘पूजेम’हं महाबोधिं, रज्जेना’हि उदीरिय.
अभिसिञ्चि महाबोधीं, महारज्जे महीपति;
पुप्फादीहि महाबोधिं, पूजेत्वान पदक्खिणं.
कत्वा अट्ठसु ठानेसु, वन्दित्वान कतञ्जली;
सुवण्णखचिते पीठे, नानारतनमण्डिते.
स्वारोहे याव साउच्चे, तं सुवण्णकटाहकं;
ठपापेत्वान आरुय्ह, गहेतुं साखमुत्तमं.
आदियित्वान सोवण्ण तुलिकाय मनोसिलं;
लेखं दत्वान साखाय, सच्चक्रियमका इति.
‘‘लंकादीपं यदि इतो, गन्तब्बं उरुबोधिया;
निब्बेमतिको बुद्धस्स, सासनम्हि सचे अहं.
सयंयेव महाबोधि-साखायं दक्खिणा सुभा;
छिज्जित्वान पतिट्ठातु, इध हेमकटाहके.
लेखठाने महाबोधि, छिज्जित्वा सयमेव सा;
गन्धकद्दमपूरस्स, कटाहस्सो’परिट्ठिता.
मूललेखाय उपरि, तियङ्गुलतियङ्गुले;
ददं मनोसिला लेखा, परिक्खिपि नरिस्सरो.
आदिया थूलमूलानि, खुद्दकानि’तराहि तु;
निक्खमित्वा दस दस, जालीभूता निओतरुं.
तं ¶ पाटिहारियं दिस्वा, राजा’तीव पमोदितो;
तत्थेवा’कासि उक्कुट्ठिं, समन्ता परिसापि च.
भिक्खुसङ्घो साधुकारं, तुट्ठचित्तो पमोदयि;
चेलुक्खेपसहस्सानि, पवत्तिंसु समन्ततो.
एवं सतेन मूलानं, तत्थ सा गन्धकद्दमे;
पतिट्ठासि महाबोधि, पसादेन्ती महाजनं.
तस्सा खन्धो दसहत्थो, पञ्चसाखा मनोरमा;
चतुहत्था चतुहत्था, दसड्ढफलमण्डिता.
सहस्सन्तु पसाखानं, साखानं तासमासि च;
एवं आसि महाबोधि, मनोहरसिरिधरा.
कटाहम्हि महाबोधि-पतिट्ठितक्खणे मही;
अकम्पि पाटिहीरानि, अहेसुं विविधानि च.
सयं नादेहि तूरियानं, देवेसु मानुसेसु च;
साधुकारनिनादेति, देवब्रह्मगणस्स च.
मेघानं मिगपक्खिनं, यक्खादीनं रवेहि च;
रवेहिचमहीकम्पे, एककोलाहलं अहु.
बोधिया फलपत्तेहि, छब्बण्णरस्मियो सुभा;
निक्खमित्वा चक्कवाळं, सकला सोभयिंसु च.
सकटाहा महाबोधि, उग्गन्त्वान ततो नभं;
अट्ठासि हिमगब्भम्हि, सत्ताहानि अदस्सना.
राजा ओरुय्ह पीठम्हा, तं सत्ताहं तहिं वसं;
निच्चं महाबोधिपूजं, अकासि च अनेकधा.
अतीते तम्हि सत्ताहे, सब्बे हिमवलावका;
पविसिंसु महाबोधिं, सब्बाका रंसियोपि च.
सुद्धेनकदिसिस्सित्थ, साकटाहे पत्तिट्ठिता;
महाजनस्स सब्बस्स, महाबोधि मनोरमा.
पवत्तम्हि महाबोधि, विविधे पाटिहारिये;
विम्हापयन्ति जनतं, पथवीतलमोरुहि.
पाटिहिरेहि’नेकेहि ¶ , तेहि सो पीणितो पुन;
महाराजा महाबोधिं, महारज्जेन पूजयि.
महाबोधिं महारज्जे-नाभिसिञ्चिय पूजयं;
नानापूजाहि सत्ताहं, पुन तत्थेव सो वसि.
अस्सयुजसुक्कपक्खे, पन्नरसउपोसथे;
अग्गहेसि महाबोधिं, द्विसत्ताहमच्चये ततो.
अस्सयुजकाळपक्खे, चतुद्दसउपोसथे;
रथे सुभे ठपेत्वान, महाबोधिं रथेसभो.
पूजेन्तो तं दिनंयेव, उपनेत्वा सकं पुरं;
अलङ्करित्वा बहुधा, कारेत्वा मण्डपं सुभं.
कत्तिकसुक्कपक्खस्स, दिने पाटिपदे तहिं;
महाबोधिं महासाल-मूले पाचिनते सुभे.
ठपापेत्वान कारेसि, पूजा’नेका दिने दिने;
गाहतो सत्तरसमे, विवसे तु नवङ्किरा.
सकिं येवअजायिंसु, तस्सा’नेकनराधिपो;
तुट्ठचित्तो महाबोधिं, पुन रज्जेन पूजयि.
महारज्जे’भि सिञ्चित्वा, महाबोधिं महिस्सरो;
कारेसि च महाबोधि-पूजा नानप्पकारकं.
इति कुसुमपुरे सरेसरंसा,
बहुविधचारुधजाकुलाविसाला;
सुरुचिरपवरोरु बोधिपूजा,
मरुनरचित्तविकासिनी अहोसीति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
महाबोधिग्गहणो नाम
अट्ठारसमो परिच्छेदो.