📜

एकूनवीसतिम परिच्छेद

बोधि आगमनो

.

महाबोधिरक्खणत्थं , अट्ठारस रथे सभो;

देवकुलानि दत्वान, अट्ठामच्चा कुलानि च.

.

अट्ठ ब्राह्मणकुलानि, अट्ठ वस्सकुलानि च;

गोपकानं तरच्छानं, कुलिङ्गानं कुलानि च.

.

तथेव पेसकारानं, कुम्भकारानमेव च;

सब्बे सञ्चापि सेनीनं, नागयक्खानमेव च.

.

हेमसज्जुघटेचेव, दत्वा अट्ठट्ठ मानदो;

आरोपेत्वा महाबोधिं, नावं गङ्गाय भूसितं.

.

सङ्घमित्त महाथेरी, सहे कदस भिक्खुनिं;

तथेवा’रोपयित्वान, अरिट्ठपमुखेपि च.

.

नगरा निक्खमित्वान, विञ्जाटविमतिच्चसो;

तामलित्थिं अनुप्पत्तो, सत्ताहेने’व भूपति.

.

अच्चुळा राहि पूजायि, देवानागानरापि च;

महाबोधिं पूजयन्ता, सत्ताहेन’वुपागमुं.

.

महासमुद्दतीरम्हि, महाबोधिं महीपति;

ठपापेत्वान पूजेसि, महारज्जेन सो पुन.

.

महाबोधिं महारज्जे, अभिसिञ्चीयकामदो;

अग्गसिर सुक्कपक्खे, दिने पाटिपदे ततो.

१०.

उच्चारेतुं महाबोधिं, तेहियेव’ट्ठ अट्ठहि;

सालमूलम्हि दिन्नेहि, धातुग्गतकुलेहि सो.

११.

उक्खिपित्वा महाबोधिं, गलमत्तं जलं तहिं;

ओगाहेत्वा सनावाय, पतिट्ठापयि साधुकं.

१२.

नावं आरोपयित्वा तं, महाथेरिं सथेरिकं;

महारिट्ठं महामच्चं, इदं वचनमब्रवि.

१३.

‘‘अहं रज्जेन तिक्खत्तुं, महाबोधिमपूजयिं;

एव मेवा’भि पूजेतु, राजा रज्जेन मे सखा’’.

१४.

इदं वत्वा महाराजा, तीरे पञ्जलिको ठितो;

गच्छमानं महाबोधिं, पस्सं अस्सूनिवत्तयि.

१५.

महाबोधि वियोगेन,

धम्मा सोको ससोकवा;

कन्नित्वा परिदेवित्वा,

अगमासि सकं पुरं.

१६.

महाबोधि समारुळ्हा, नावापक्खन्धी तोयधिं;

समन्ता योजने विची, सन्निसीदि महण्णवे.

१७.

पुप्फिंसु पञ्चवण्णानि, पदुमानि समन्ततो;

अन्तलिक्खे पवज्जिंसु, अनेक तूरियानि च.

१८.

देवताहि अनेकाहि, पूजा’नेका पवत्तिता;

गहेतुञ्च महाबोधि, नागा’कासुं विकुब्बनं.

१९.

सङ्घमित्ता महाथेरि, अभिञ्ञाबलपारगा;

सुपण्णरूपा हुत्वान, ते तासेसि महोरगे.

२०.

ते तासिता महाथेरिं, याचित्वान महोरगा;

नयित्वान महाबेमधिं, भुजङ्गभवनं ततो.

२१.

सत्ताहं नागरज्जेन, पूजाहि विविधाहि च;

पूजयित्वान आनेत्वा, नावायं ठपयिंसु ते.

२२.

तदहेव महाबोधि, जम्बुकोलमिधगमा;

देवानंपियतिस्सो तु, राजा लोकहिते रतो.

२३.

सुमना सामणेरम्हा, पुब्बे सुततदागमो;

मग्गसिरादिदिनघो, पभुति वचसादरो.

२४.

उत्तरद्वारतो याव, जम्बुकोलं महापथं;

विभूसयित्वा सकलं, महाबोधिगतासयो.

२५.

समुद्दासनसालाय, ठाने ठत्वा महण्णवे;

आगच्छन्तं महाबोधिं, महाथेरिद्धिया’द्दस.

२६.

तस्मिंठाने कता साला, पका सेतुं तमब्भुतं;

समुद्दासनसालाति, नामेना‘सि’ध पाकटा.

२७.

महाथेरानुभावेन, सद्धिं थेरेहि तेहि च;

तदहेव’गमा राजा, जम्बुकोलं स सेनको.

२८.

महाबोधा गमेपीति-वेगेनु’न्नो उदानयं;

गलप्पमाणं सलिलं, विगाहेत्वा सुविग्गहो.

२९.

महाबोधिं सोळसहि, कुलेहि सह मुद्धना;

आदायो’रोपयित्वान, वेलायं मण्डपे सुभे.

३०.

ठपयित्वान लंकिन्दो, लंकारज्जेन पूजयि;

सोळसन्नं समप्पेत्वा, कुलानं रज्जमत्तनो.

३१.

सयं दोवारिकठाने, ठत्वान दिवसे तयो;

तत्थेव पूजं कारेसि, विविधं मनुजाधिपो.

३२.

महाबोधिं दसमियं, आरोपेत्वा रथेसुभे;

आनयन्तो मनुस्सिन्दो, दुमिन्दं तं ठपापयि.

३३.

पाचिनस्स विहारस्स, ठाने ठानविचक्खणो;

पातरासं पवत्तेसि, ससङ्घस्स जनस्स सो.

३४.

महामहिन्दथेरे’त्थ, कतं दसबलेन तं;

कथेसि नागदमनं, रञ्ञो तस्स असेसतो.

३५.

थेरस्स सुत्वा कारेत्वा, सञ्ञाणानि तहिं तहिं;

परिभुत्तेसु ठानेसु, निसज्जादीहि सत्थुना.

३६.

तिवक्कस्स ब्राह्मणस्स, गामद्वारे च भूपति;

ठपापेत्वा महाबोधिं, ठानेसु तेसु तेसु च.

३७.

सुद्धवालुक सन्थारे, नानापुप्फसमाकुले;

पग्गहितधजे मग्गे, पुप्फग्घिकविभूसिते.

३८.

महाबोधिं पूजयन्तो, रत्तिन्दिव मतन्दितो;

आनयित्वा चुद्दसियं, अनुराध पुरन्तिकं.

३९.

वड्ढमानकच्छायाय, पुरं साधु विभूसितं;

उत्तरेन च द्वारेन, पूजयन्तो पवेसिय.

४०.

दक्खिणेन च द्वारेन, निक्खमित्वा पवेसिय;

महा मेघवनारामं, चतुबुद्धनिसेवितं.

४१.

सुमनस्सेव वचसा, पदेसं साधुसङ्खतं;

पुब्बबोधिठितट्ठानं, उपनेत्वा मनोरमं.

४२.

कुलेहि सो सोळसहि, राजा लङ्कारधारिहि;

ओरोपेत्वा महाबोधिं, पतिट्ठा पेतु मोस्सज्जि.

४३.

हत्थतो मुत्तमत्तसा, असीतिरतनं नभं;

उग्गन्त्वान ठिता मुञ्चि, छब्बण्णा रस्मियो सुभा.

४४.

दीपे पत्थरिया’हच्च, ब्रह्मलोकं ठिता अहु;

सूरियत्थङ्गमनायाव, रस्मियो ता मनोरमा.

४५.

पुरिसा दससहस्सानि, पसन्ना पाटिहारिये;

विपस्सित्वाना’रहत्थं, पत्वान इध पब्बजुं.

४६.

ओरोहित्वा महाबोधि, सूरियत्थङ्गमे ततो;

रोहिणिया पतिट्ठासि, महियं कम्पि मेदिनी.

४७.

मूलानि तानि उग्गन्त्वा, कटाहमुखवट्टितो;

विनन्धन्ता कटाहं तं, ओतरिंसु महीतलं.

४८.

पतिट्ठितं महाबोधिं, जना सब्बे समगता;

गन्धमालादि पूजाहि, पूजयिंसु समन्ततो.

४९.

महामेघो पवस्सित्थ, हिमगब्भा समन्ततो;

महाबोधिं छादयिंसु, सीतलानि घनानि च.

५०.

सत्ताहानि महाबोधिं, तहिंयेव अदस्सना;

हिमगब्भे सन्निसीदि, पसादजननी जने.

५१.

सत्ताहा तिक्कमे मेघा, सब्बे अपगमिंसु ते;

महाबोधि च दिस्सित्थ, छब्बण्णा रंसियोपि च.

५२.

महामहिन्दत्थेरोच, सङ्घमित्ता च भिक्खुनी;

तत्था’गञ्छुंसपरिसा, राजा सपरिसोपि च.

५३.

खत्तिया काजरग्गामे, चन्दनग्गाम खत्तिया;

तिवक्क ब्राह्मणो चेव, दीपवासी जनापि च.

५४.

देवानुभावेना’गञ्छुं, महाबोधि महुस्सुक्का;

महासमागमे तस्मिं, पाटिहारियविम्हिते.

५५.

पक्कं पाचिनसाखाय, पेक्खतं पक्क’मक्खतं;

थेरो पतन्तमादाय, रोपेतुं राजिनो अदा.

५६.

पंसूनं गन्धमिस्सानं, पुण्णे सोण्ण कटाहके;

महासनस्स ठाने तं, ठपितं रोप’यिस्सरो.

५७.

पेक्खतंयेव सब्बेसं, उग्गन्त्वा अट्ठ अङ्कुरा;

जायिंसु बोधितरुणा, अट्ठंसु चतुहत्थका.

५८.

राजा ते बोधितरुणे, दिस्वा विम्हितमानसो;

सेतच्छत्तेन पूजेसि, अभिसेकमदासि च.

५९.

पतिट्ठापेसि अट्ठन्नं, जम्बुकोलम्हि पट्टने;

महाबोधि ठित ठाने, नावायो रोहने तदा.

६०.

तिवक्कब्राह्मणगामे, थूपारामे तथेव च;

इस्सरसमणारामे, पठमे चेतियङ्गणे.

६१.

चेतिय पब्बता रामे, तथा काजरगामके;

चन्दनगामके चाति, एकेकं बोधिलट्ठिकं.

६२.

सेसा चतुपक्कजाता, द्वत्तिंस बोधिलट्ठियो;

समन्ता योजनठाने, विहारेसु तहिं तहिं.

६३.

दीपावासी जनस्सेव, हितत्थाय पतिट्ठिते;

महाबोधि दुमिन्दम्हि, सम्मासम्बुद्ध तेजसा.

६४.

अनुलासास परिसा, सङ्घमित्ताय थेरिया;

सन्तिके पब्बजित्वान, अरहत्तमपापुणि.

६५.

अरिट्ठो सो पञ्चसत-परिवारो च खत्तियो;

थेरन्तिके पब्बजित्वा, अरहत्तमपापुणि.

६६.

यानि सेट्ठिकुलान’ट्ठ-महाबोधिमिधाहरुं;

बोधाहरकुलानीति, तानि तेन पवुच्चरे.

६७.

उपासिका विहारोति, ञाते भिक्खुनुपस्सये;

ससङ्घा सङ्घमित्ता सा, महाथेरी तहिं वसि.

६८.

अगारत्तयपामोक्खे , अगारे तत्थ कारयि;

द्वादस तेसु एकस्मिं, महागारे ठपापयि.

६९.

महाबोधिसमेताय, नावाय कूपयट्ठिकं;

एकस्मिं पिय मेकस्मिं, अरित्तं तेहि तेविदुं.

७०.

जाते अञ्ञनिकायेपि, अगारा द्वादसापि ते;

हत्थाळक भिक्खुनीहि, वळञ्जयिंसु सब्बदा.

७१.

रञ्ञो मङ्गलहत्थि सो, विचरन्तो यथासुखं;

पुरस्स एकपस्सम्हि, कन्दरन्तम्हि सीतले.

७२.

कदम्बपुप्फगुम्बन्ते, अट्ठासि गोचरं चरं;

हत्थिं तत्थरतं ञत्वा, अकंसु तत्थ आळ्हकं.

७३.

अथेक दिवसं हत्थी, नगण्हि कबळानि सो;

दीपप्पसादकं थेरं, राजा सो पुच्छितं मतं.

७४.

कदम्बपुप्फगुम्बस्मिं, थूपस्स करणं करी;

इच्छतीति महाथेरो, महाराजस्स अब्रवि.

७५.

सधातुकं तत्थ थूपं, थूपस्स घरमेव च;

खिप्पं राजा अकारेसि, निच्चं जनहितेरतो.

७६.

सङ्घमित्ता महाथेरी, सुञ्ञागाराभिलासिनी;

आकिण्णत्ता विहारस्स, वुस्समानस्स तस्स सा.

७७.

वुद्धत्थिनी सासनस्स, भिक्खुनीनं हिताय च;

भिक्खुनुपस्सयं अञ्ञं, इच्छमाना विचक्खणा.

७८.

गन्त्वा चेतियगेहं तं, पविवेकसुखं भुसं;

दिवाविहारं कप्पेसि, विहारकुसला’मला.

७९.

थेरिया वन्दनत्थाय, राजा भिक्खुनुपस्सयं;

गन्त्वा तत्थ गतं सुत्वा, गन्त्वान तत्थ वन्दिय.

८०.

सम्मोदित्वा ताय सद्धिं, तत्थागमनकारणं;

तस्सा ञत्वा अधिप्पायं, अधिप्पाय विदू विदू.

८१.

समन्ता थूपगेहस्स, रम्मं भिक्खुनुपस्सयं;

देवानंपियतिस्सो सो, महाराजा अकारयि.

८२.

हत्थाळ्हकसमीपम्हि , कतो भिक्खुनुपस्सयो;

हत्थाळ्हकविहारोति, विस्सुतो आसि तेन सो.

८३.

सुमित्ता सङ्घमित्ता सा, महाथेरी महामती;

तस्मिञ्हि वासं कप्पेसि, रम्मे भिक्खुनुपस्सये.

८४.

एवं लंका लोकहितं सासनवुद्धिं;

संसोधेन्तो एस महाबोधि दुमिन्दो;

लंकादीपे रम्मे महामेघवनस्मिं,

अट्ठा सीघं कालमनेकब्भूतयुत्तोति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

बोधिआगमनो नाम

एकूनवीसतिमो परिच्छेदो.