📜
एकूनवीसतिम परिच्छेद
बोधि आगमनो
महाबोधिरक्खणत्थं ¶ , अट्ठारस रथे सभो;
देवकुलानि दत्वान, अट्ठामच्चा कुलानि च.
अट्ठ ब्राह्मणकुलानि, अट्ठ वस्सकुलानि च;
गोपकानं तरच्छानं, कुलिङ्गानं कुलानि च.
तथेव पेसकारानं, कुम्भकारानमेव च;
सब्बे सञ्चापि सेनीनं, नागयक्खानमेव च.
हेमसज्जुघटेचेव, दत्वा अट्ठट्ठ मानदो;
आरोपेत्वा महाबोधिं, नावं गङ्गाय भूसितं.
सङ्घमित्त महाथेरी, सहे कदस भिक्खुनिं;
तथेवा’रोपयित्वान, अरिट्ठपमुखेपि च.
नगरा निक्खमित्वान, विञ्जाटविमतिच्चसो;
तामलित्थिं अनुप्पत्तो, सत्ताहेने’व भूपति.
अच्चुळा राहि पूजायि, देवानागानरापि च;
महाबोधिं पूजयन्ता, सत्ताहेन’वुपागमुं.
महासमुद्दतीरम्हि, महाबोधिं महीपति;
ठपापेत्वान पूजेसि, महारज्जेन सो पुन.
महाबोधिं महारज्जे, अभिसिञ्चीयकामदो;
अग्गसिर सुक्कपक्खे, दिने पाटिपदे ततो.
उच्चारेतुं महाबोधिं, तेहियेव’ट्ठ अट्ठहि;
सालमूलम्हि दिन्नेहि, धातुग्गतकुलेहि सो.
उक्खिपित्वा महाबोधिं, गलमत्तं जलं तहिं;
ओगाहेत्वा सनावाय, पतिट्ठापयि साधुकं.
नावं ¶ आरोपयित्वा तं, महाथेरिं सथेरिकं;
महारिट्ठं महामच्चं, इदं वचनमब्रवि.
‘‘अहं रज्जेन तिक्खत्तुं, महाबोधिमपूजयिं;
एव मेवा’भि पूजेतु, राजा रज्जेन मे सखा’’.
इदं वत्वा महाराजा, तीरे पञ्जलिको ठितो;
गच्छमानं महाबोधिं, पस्सं अस्सूनिवत्तयि.
महाबोधि वियोगेन,
धम्मा सोको ससोकवा;
कन्नित्वा परिदेवित्वा,
अगमासि सकं पुरं.
महाबोधि समारुळ्हा, नावापक्खन्धी तोयधिं;
समन्ता योजने विची, सन्निसीदि महण्णवे.
पुप्फिंसु पञ्चवण्णानि, पदुमानि समन्ततो;
अन्तलिक्खे पवज्जिंसु, अनेक तूरियानि च.
देवताहि अनेकाहि, पूजा’नेका पवत्तिता;
गहेतुञ्च महाबोधि, नागा’कासुं विकुब्बनं.
सङ्घमित्ता महाथेरि, अभिञ्ञाबलपारगा;
सुपण्णरूपा हुत्वान, ते तासेसि महोरगे.
ते तासिता महाथेरिं, याचित्वान महोरगा;
नयित्वान महाबेमधिं, भुजङ्गभवनं ततो.
सत्ताहं नागरज्जेन, पूजाहि विविधाहि च;
पूजयित्वान आनेत्वा, नावायं ठपयिंसु ते.
तदहेव महाबोधि, जम्बुकोलमिधगमा;
देवानंपियतिस्सो तु, राजा लोकहिते रतो.
सुमना सामणेरम्हा, पुब्बे सुततदागमो;
मग्गसिरादिदिनघो, पभुति वचसादरो.
उत्तरद्वारतो ¶ याव, जम्बुकोलं महापथं;
विभूसयित्वा सकलं, महाबोधिगतासयो.
समुद्दासनसालाय, ठाने ठत्वा महण्णवे;
आगच्छन्तं महाबोधिं, महाथेरिद्धिया’द्दस.
तस्मिंठाने कता साला, पका सेतुं तमब्भुतं;
समुद्दासनसालाति, नामेना‘सि’ध पाकटा.
महाथेरानुभावेन, सद्धिं थेरेहि तेहि च;
तदहेव’गमा राजा, जम्बुकोलं स सेनको.
महाबोधा गमेपीति-वेगेनु’न्नो उदानयं;
गलप्पमाणं सलिलं, विगाहेत्वा सुविग्गहो.
महाबोधिं सोळसहि, कुलेहि सह मुद्धना;
आदायो’रोपयित्वान, वेलायं मण्डपे सुभे.
ठपयित्वान लंकिन्दो, लंकारज्जेन पूजयि;
सोळसन्नं समप्पेत्वा, कुलानं रज्जमत्तनो.
सयं दोवारिकठाने, ठत्वान दिवसे तयो;
तत्थेव पूजं कारेसि, विविधं मनुजाधिपो.
महाबोधिं दसमियं, आरोपेत्वा रथेसुभे;
आनयन्तो मनुस्सिन्दो, दुमिन्दं तं ठपापयि.
पाचिनस्स विहारस्स, ठाने ठानविचक्खणो;
पातरासं पवत्तेसि, ससङ्घस्स जनस्स सो.
महामहिन्दथेरे’त्थ, कतं दसबलेन तं;
कथेसि नागदमनं, रञ्ञो तस्स असेसतो.
थेरस्स सुत्वा कारेत्वा, सञ्ञाणानि तहिं तहिं;
परिभुत्तेसु ठानेसु, निसज्जादीहि सत्थुना.
तिवक्कस्स ब्राह्मणस्स, गामद्वारे च भूपति;
ठपापेत्वा महाबोधिं, ठानेसु तेसु तेसु च.
सुद्धवालुक सन्थारे, नानापुप्फसमाकुले;
पग्गहितधजे मग्गे, पुप्फग्घिकविभूसिते.
महाबोधिं ¶ पूजयन्तो, रत्तिन्दिव मतन्दितो;
आनयित्वा चुद्दसियं, अनुराध पुरन्तिकं.
वड्ढमानकच्छायाय, पुरं साधु विभूसितं;
उत्तरेन च द्वारेन, पूजयन्तो पवेसिय.
दक्खिणेन च द्वारेन, निक्खमित्वा पवेसिय;
महा मेघवनारामं, चतुबुद्धनिसेवितं.
सुमनस्सेव वचसा, पदेसं साधुसङ्खतं;
पुब्बबोधिठितट्ठानं, उपनेत्वा मनोरमं.
कुलेहि सो सोळसहि, राजा लङ्कारधारिहि;
ओरोपेत्वा महाबोधिं, पतिट्ठा पेतु मोस्सज्जि.
हत्थतो मुत्तमत्तसा, असीतिरतनं नभं;
उग्गन्त्वान ठिता मुञ्चि, छब्बण्णा रस्मियो सुभा.
दीपे पत्थरिया’हच्च, ब्रह्मलोकं ठिता अहु;
सूरियत्थङ्गमनायाव, रस्मियो ता मनोरमा.
पुरिसा दससहस्सानि, पसन्ना पाटिहारिये;
विपस्सित्वाना’रहत्थं, पत्वान इध पब्बजुं.
ओरोहित्वा महाबोधि, सूरियत्थङ्गमे ततो;
रोहिणिया पतिट्ठासि, महियं कम्पि मेदिनी.
मूलानि तानि उग्गन्त्वा, कटाहमुखवट्टितो;
विनन्धन्ता कटाहं तं, ओतरिंसु महीतलं.
पतिट्ठितं महाबोधिं, जना सब्बे समगता;
गन्धमालादि पूजाहि, पूजयिंसु समन्ततो.
महामेघो पवस्सित्थ, हिमगब्भा समन्ततो;
महाबोधिं छादयिंसु, सीतलानि घनानि च.
सत्ताहानि महाबोधिं, तहिंयेव अदस्सना;
हिमगब्भे सन्निसीदि, पसादजननी जने.
सत्ताहा तिक्कमे मेघा, सब्बे अपगमिंसु ते;
महाबोधि च दिस्सित्थ, छब्बण्णा रंसियोपि च.
महामहिन्दत्थेरोच, सङ्घमित्ता च भिक्खुनी;
तत्था’गञ्छुंसपरिसा, राजा सपरिसोपि च.
खत्तिया ¶ काजरग्गामे, चन्दनग्गाम खत्तिया;
तिवक्क ब्राह्मणो चेव, दीपवासी जनापि च.
देवानुभावेना’गञ्छुं, महाबोधि महुस्सुक्का;
महासमागमे तस्मिं, पाटिहारियविम्हिते.
पक्कं पाचिनसाखाय, पेक्खतं पक्क’मक्खतं;
थेरो पतन्तमादाय, रोपेतुं राजिनो अदा.
पंसूनं गन्धमिस्सानं, पुण्णे सोण्ण कटाहके;
महासनस्स ठाने तं, ठपितं रोप’यिस्सरो.
पेक्खतंयेव सब्बेसं, उग्गन्त्वा अट्ठ अङ्कुरा;
जायिंसु बोधितरुणा, अट्ठंसु चतुहत्थका.
राजा ते बोधितरुणे, दिस्वा विम्हितमानसो;
सेतच्छत्तेन पूजेसि, अभिसेकमदासि च.
पतिट्ठापेसि अट्ठन्नं, जम्बुकोलम्हि पट्टने;
महाबोधि ठित ठाने, नावायो रोहने तदा.
तिवक्कब्राह्मणगामे, थूपारामे तथेव च;
इस्सरसमणारामे, पठमे चेतियङ्गणे.
चेतिय पब्बता रामे, तथा काजरगामके;
चन्दनगामके चाति, एकेकं बोधिलट्ठिकं.
सेसा चतुपक्कजाता, द्वत्तिंस बोधिलट्ठियो;
समन्ता योजनठाने, विहारेसु तहिं तहिं.
दीपावासी जनस्सेव, हितत्थाय पतिट्ठिते;
महाबोधि दुमिन्दम्हि, सम्मासम्बुद्ध तेजसा.
अनुलासास परिसा, सङ्घमित्ताय थेरिया;
सन्तिके पब्बजित्वान, अरहत्तमपापुणि.
अरिट्ठो सो पञ्चसत-परिवारो च खत्तियो;
थेरन्तिके पब्बजित्वा, अरहत्तमपापुणि.
यानि सेट्ठिकुलान’ट्ठ-महाबोधिमिधाहरुं;
बोधाहरकुलानीति, तानि तेन पवुच्चरे.
उपासिका विहारोति, ञाते भिक्खुनुपस्सये;
ससङ्घा सङ्घमित्ता सा, महाथेरी तहिं वसि.
अगारत्तयपामोक्खे ¶ , अगारे तत्थ कारयि;
द्वादस तेसु एकस्मिं, महागारे ठपापयि.
महाबोधिसमेताय, नावाय कूपयट्ठिकं;
एकस्मिं पिय मेकस्मिं, अरित्तं तेहि तेविदुं.
जाते अञ्ञनिकायेपि, अगारा द्वादसापि ते;
हत्थाळक भिक्खुनीहि, वळञ्जयिंसु सब्बदा.
रञ्ञो मङ्गलहत्थि सो, विचरन्तो यथासुखं;
पुरस्स एकपस्सम्हि, कन्दरन्तम्हि सीतले.
कदम्बपुप्फगुम्बन्ते, अट्ठासि गोचरं चरं;
हत्थिं तत्थरतं ञत्वा, अकंसु तत्थ आळ्हकं.
अथेक दिवसं हत्थी, नगण्हि कबळानि सो;
दीपप्पसादकं थेरं, राजा सो पुच्छितं मतं.
कदम्बपुप्फगुम्बस्मिं, थूपस्स करणं करी;
इच्छतीति महाथेरो, महाराजस्स अब्रवि.
सधातुकं तत्थ थूपं, थूपस्स घरमेव च;
खिप्पं राजा अकारेसि, निच्चं जनहितेरतो.
सङ्घमित्ता महाथेरी, सुञ्ञागाराभिलासिनी;
आकिण्णत्ता विहारस्स, वुस्समानस्स तस्स सा.
वुद्धत्थिनी सासनस्स, भिक्खुनीनं हिताय च;
भिक्खुनुपस्सयं अञ्ञं, इच्छमाना विचक्खणा.
गन्त्वा चेतियगेहं तं, पविवेकसुखं भुसं;
दिवाविहारं कप्पेसि, विहारकुसला’मला.
थेरिया वन्दनत्थाय, राजा भिक्खुनुपस्सयं;
गन्त्वा तत्थ गतं सुत्वा, गन्त्वान तत्थ वन्दिय.
सम्मोदित्वा ताय सद्धिं, तत्थागमनकारणं;
तस्सा ञत्वा अधिप्पायं, अधिप्पाय विदू विदू.
समन्ता थूपगेहस्स, रम्मं भिक्खुनुपस्सयं;
देवानंपियतिस्सो सो, महाराजा अकारयि.
हत्थाळ्हकसमीपम्हि ¶ , कतो भिक्खुनुपस्सयो;
हत्थाळ्हकविहारोति, विस्सुतो आसि तेन सो.
सुमित्ता सङ्घमित्ता सा, महाथेरी महामती;
तस्मिञ्हि वासं कप्पेसि, रम्मे भिक्खुनुपस्सये.
एवं लंका लोकहितं सासनवुद्धिं;
संसोधेन्तो एस महाबोधि दुमिन्दो;
लंकादीपे रम्मे महामेघवनस्मिं,
अट्ठा सीघं कालमनेकब्भूतयुत्तोति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
बोधिआगमनो नाम
एकूनवीसतिमो परिच्छेदो.