📜

वीसतिम परिच्छेद

थेरपरिनिब्बानं

.

अट्ठारसम्हि वस्सम्हि, धम्मासोकस्स राजिनो;

महामेघवनारामे, महाबोधि पतिट्ठति.

.

ततो द्वादसमे वस्से, महेसी तस्स राजिनो;

पिया असन्धीमित्ता सा, मता सम्बुद्धमामका.

.

ततो चतुत्थे वस्सम्हि, धम्मासोको महीपति;

तिस्सरक्ख महेसित्ते, ठपेसि विसमासयं.

.

ततो तु ततिये वस्से, साबाला रूपमानिनी;

‘‘मयापि च अयं राजा, महाबोधिं म मायति’’.

.

इति कोधवसं गन्त्वा, अत्तनो’नत्थ कारिका;

मण्डुकण्टकयोगेन, महाबोधि मघा तयि.

.

ततो च तुत्थेवस्सम्हि, धम्मा सोको महायसो;

अनिच्च ताव संपत्तो, सत्ततिंससमा इमे.

.

देवानं पियतिस्सो तु, राजा धम्मगुणे रतो;

महाविहारे नवकम्मं, तथा चेतियपब्बते.

.

थूपारामे नवकम्मं, निट्ठापेत्वा यथारहं;

दीपप्पसादकं थेरं, पुच्छि पुच्छितकोविदं.

.

कारापेस्समहं भन्ते, विहारेसु बहू इध;

पतिट्ठापेतुं थूपेसु, कथं लच्छाम धातुयो.

१०.

सम्बुद्धपत्तं पूरेत्वा, सुमनेना’हटा इध;

चेतियपब्बते राज, ठपिता अत्थि धातुयो.

११.

हत्थिक्खन्धे ठपेत्वा ता, धातुयो इध आहर;

इति वुत्तो सथेरेन, तथा आहरि धातुयो.

१२.

विहारे कारयित्वान, ठाने योजनयोजने;

धातुयो तत्थ थूपेसु, निधापेसि यथारहं.

१३.

सम्बुद्धभुत्तपत्तं तु, राजवत्थुघरे सुभे;

ठपयित्वान पूजेसि, नानापूजाहि सब्बदा.

१४.

पञ्चसतेहि’स्सरेति, महाथेरस्स सन्तिके;

पब्बज्जवसितठाने, इस्सरसमणको अहु.

१५.

पञ्चसतेहि वस्सेहि, महाथेरस्स सन्तिके;

पब्बज्जवसितठाने, तथा वस्सगिरि अहु.

१६.

या या महामहिन्देन, थेरेन वसिता गुहा;

सपब्बतविहारेसु, सा महिन्दगुहा अहु.

१७.

महाविहारं पठमं, दुतियं चेतियव्हयं;

थूपारामं तु ततियं, थूपपुब्बङ्गमं सुभं.

१८.

चतुत्थं तु महाबोधि-पतिट्ठापनमेव च;

थूपठानीयभूतस्स, पञ्चमं पन साधुकं.

१९.

महाचेतियठानम्हि, सिलाथूपस्स चारुनो;

सम्बुद्धगीवाधातुस्स, पतिट्ठापनमेव च.

२०.

इस्सरसमणं छट्ठं, तिस्सवापिन्तुसत्तमं;

अट्ठमं पठमं थूपं, नवमं वस्सगिरिव्हयं.

२१.

उपासिकाव्हयं रम्मं, तथा हत्थाळ्हकव्हयं;

भिक्खुनुपस्सके द्वे’मे, भिक्खुनी फासुकारणा.

२२.

हत्थाळ्हके ओसरित्वा, भिक्खुनीनं उपस्सये;

गन्त्वान भिक्खुसङ्घेन, भत्तग्गहणकारणा.

२३.

हत्तसालं सूपहारं, महापाळिकनामकं;

सब्बुपकरणूपेतं, सम्पत्तपरिचारिकं.

२४.

तथा भिक्खुसहस्सस्स, सपरिक्खारमुत्तमं;

पवारणाय दानञ्च, अनुवस्सकमेव च.

२५.

नागदीपे जम्बुकोल-विहारं त म्हिपट्टने;

तिस्समहाविहारञ्च, पाचीनाराम मेव च.

२६.

इति एतानि कम्मानि, लंकाजनहितत्थिको;

देवानंपियतिस्सो सो, लंकिन्दो पुञ्ञपञ्ञवा.

२७.

पठमेयेव वस्सम्हि, कारापेसि गुणप्पियो;

याव जीवन्तुनेकानि, पुञ्ञकम्मानि आचिनि.

२८.

अयं दीपो अहु ठितो, विजिते तस्स राजिनो;

वस्सानि चत्तालीसं सो, राजा रज्जमकारयि.

२९.

तस्स’च्च ये तं कनिट्ठो, उत्तियो इति विस्सुतो;

राजपुत्तो अपुत्तं तं, रज्जं कारेसि साधुकं.

३०.

महामहिन्दत्थेरो तु, जिनसासनमुत्तमं;

परियत्तिं पटिपत्तिं, पटिवेधञ्च साधुकं.

३१.

लंकादीपम्हि दीपेत्वा, लंकादीपो महागणि;

लंकायसो सत्थु कप्पो, कत्वा लंकाहितं बहुं.

३२.

तस्स उत्तियराजस्स, जयवस्सम्हि अट्ठमे;

अन्तोवस्सं सट्ठिवस्सो, चेतियपब्बते वसं.

३३.

अस्सयुजस्स मासस्स, सुक्कपक्खठमे दिने;

परिनिब्बायिते नेतं, दिनं तन्नामकं अहु.

३४.

[निब्बुतस्स महिन्दस्स, अट्ठमियं दिने पन,

तेन तं दिवसं नाम, अट्ठमियाति सम्मतं.]

३५.

तं सुत्वा उत्तियो राजा, सोकसल्लसमप्पितो;

गन्त्वान थेरं वन्दित्वा कन्दित्वा बहुधा बहुं.

३६.

आसित्तगन्धतेलाय, बहुं सोवण्णदोणिया;

थेरदेभं खिपापेत्वा, तं दोणिं साधुफुस्सितं.

३७.

सोवण्णकूटागारम्हि, ठपापेत्वा अलङ्कते;

कूटागारं गाहयित्वा, कारेन्तो साधुकीळितं.

३८.

महता च जनोघेन, आगतेनततो ततो;

महता च बलोघेन, कारेन्तो पूजनाविधिं.

३९.

अलङ्कतेन मग्गेन, बहुधा’लङ्कतं पुरं;

आनयित्वान नगरे, चारेत्वा राजवीथियो.

४०.

महाविहारं आनेत्वा, एत्थ पञ्हम्बमाळके;

कुटागारं ठपापेत्वा, सत्ताहं सो महीपति.

४१.

तोरणद्धजपुप्फेहि, गन्धपुण्णघटेहि च;

विहारञ्च समन्ता च, मण्डिहं योजनत्तयं.

४२.

अहु राजानुभावेन, दीपन्तु सकलं पन;

आनुभावेन देवानं, तथेवा’लङ्कतं अहु.

४३.

नानापूजं कारयित्वा, सत्ताहं सो महीपति;

पुरत्थिमदिसाभागे, थेरानं बद्धमाळके.

४४.

कारेत्वा गन्धचितकं, महाथूपं पदक्खिणं;

करोन्तो तत्थ नेत्वा तं, कूटागारं मनोरमं.

४५.

चितकम्हि ठपापेत्वा, सक्कारं अन्तिमं अका;

चेतियञ्चेत्थ कारेसि, गाहा पेत्वान धातुयो.

४६.

उपड्ढधातुं गाहेत्वा, चेतिये पब्बतेपि च;

सब्बेसु च विहारेसु, थूपे कारेसि खत्तियो.

४७.

इसिनो देहनिक्खेप-कतठानञ्हि तस्स तं;

वुच्चते बहुमानेन, इसिभूमङ्गनं इति.

४८.

ततो पभुत्य’रियानं, समन्ता योजनत्तये;

सरीरं आहरित्वान, तम्हि देसम्हि डय्हति.

४९.

सङ्घमित्ता महाथेरी, महा’भिञ्ञा महामती;

कत्वा सासनकिच्चानि, तथा लोकहितं बहुं.

५०.

एकूनसट्ठिवस्सा सा, उत्तियस्से’व राजिनो;

वस्सम्हि नवमे खेमे, हत्थाळ्हकउपस्सये.

५१.

वसन्ती परिनिब्बायी, राजा तस्सापि कारयि;

थेरस्स विय सत्ताहं, पूजासक्कार मुत्तमं.

५२.

सब्बा अलङ्कता लंका, थेरस्स विय आसि च;

कूटागारगतं थेरि-देहं सत्तदिनच्चये.

५३.

निक्खामेत्वान नगरं, थूपराम पुरत्थतो;

चित्तसाला समीपम्हि, महाबोधिप दस्सये.

५४.

थेरिया वुट्ठठानम्हि, अग्गिकिच्च मकारयि;

थूपञ्च तत्थ कारेसि, उत्तियो सो महीपति.

५५.

पञ्चापि ते महाथेरा, थेरारिट्ठादयोपि च;

तथा’नेक सहस्सानि, भिक्खु खीणासवापि च.

५६.

सङ्घमित्ता पभुतियो, ता च द्वादसथेरियो;

खीणासवा भिक्खुनियो, सहस्सानि बहूनि च.

५७.

बहुस्सुता महापञ्ञा, विनयादिजानागमं;

जोतयित्वान कालेन, पयाता’निच्चतावसं.

५८.

दसवस्सानि सो राजा, रज्जं कारेसि उत्तियो;

एवं अनिच्चता एसा, सब्बलोकविनासिनी.

५९.

तं एतं अतिसाहसं अतिबलं न वारियं नरो;

जानन्तोपि अनिच्चतं भवगते निब्बिन्दतेनेव च;

निब्बिन्दो विरतिं रतिं न कुरुते पापेहि पुञ्ञेहि च;

तस्से’साअतिमोहजालबलताजानम्पि सम्मुय्हतीति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

थेरपरिनिब्बानं नाम

वीसतिमो परिच्छेदो.