📜
वीसतिम परिच्छेद
थेरपरिनिब्बानं
अट्ठारसम्हि वस्सम्हि, धम्मासोकस्स राजिनो;
महामेघवनारामे, महाबोधि पतिट्ठति.
ततो द्वादसमे वस्से, महेसी तस्स राजिनो;
पिया असन्धीमित्ता सा, मता सम्बुद्धमामका.
ततो चतुत्थे वस्सम्हि, धम्मासोको महीपति;
तिस्सरक्ख महेसित्ते, ठपेसि विसमासयं.
ततो तु ततिये वस्से, साबाला रूपमानिनी;
‘‘मयापि च अयं राजा, महाबोधिं म मायति’’.
इति कोधवसं गन्त्वा, अत्तनो’नत्थ कारिका;
मण्डुकण्टकयोगेन, महाबोधि मघा तयि.
ततो ¶ च तुत्थेवस्सम्हि, धम्मा सोको महायसो;
अनिच्च ताव संपत्तो, सत्ततिंससमा इमे.
देवानं पियतिस्सो तु, राजा धम्मगुणे रतो;
महाविहारे नवकम्मं, तथा चेतियपब्बते.
थूपारामे नवकम्मं, निट्ठापेत्वा यथारहं;
दीपप्पसादकं थेरं, पुच्छि पुच्छितकोविदं.
कारापेस्समहं भन्ते, विहारेसु बहू इध;
पतिट्ठापेतुं थूपेसु, कथं लच्छाम धातुयो.
सम्बुद्धपत्तं पूरेत्वा, सुमनेना’हटा इध;
चेतियपब्बते राज, ठपिता अत्थि धातुयो.
हत्थिक्खन्धे ठपेत्वा ता, धातुयो इध आहर;
इति वुत्तो सथेरेन, तथा आहरि धातुयो.
विहारे कारयित्वान, ठाने योजनयोजने;
धातुयो तत्थ थूपेसु, निधापेसि यथारहं.
सम्बुद्धभुत्तपत्तं तु, राजवत्थुघरे सुभे;
ठपयित्वान पूजेसि, नानापूजाहि सब्बदा.
पञ्चसतेहि’स्सरेति, महाथेरस्स सन्तिके;
पब्बज्जवसितठाने, इस्सरसमणको अहु.
पञ्चसतेहि वस्सेहि, महाथेरस्स सन्तिके;
पब्बज्जवसितठाने, तथा वस्सगिरि अहु.
या या महामहिन्देन, थेरेन वसिता गुहा;
सपब्बतविहारेसु, सा महिन्दगुहा अहु.
महाविहारं पठमं, दुतियं चेतियव्हयं;
थूपारामं तु ततियं, थूपपुब्बङ्गमं सुभं.
चतुत्थं तु महाबोधि-पतिट्ठापनमेव च;
थूपठानीयभूतस्स, पञ्चमं पन साधुकं.
महाचेतियठानम्हि, सिलाथूपस्स चारुनो;
सम्बुद्धगीवाधातुस्स, पतिट्ठापनमेव च.
इस्सरसमणं ¶ छट्ठं, तिस्सवापिन्तुसत्तमं;
अट्ठमं पठमं थूपं, नवमं वस्सगिरिव्हयं.
उपासिकाव्हयं रम्मं, तथा हत्थाळ्हकव्हयं;
भिक्खुनुपस्सके द्वे’मे, भिक्खुनी फासुकारणा.
हत्थाळ्हके ओसरित्वा, भिक्खुनीनं उपस्सये;
गन्त्वान भिक्खुसङ्घेन, भत्तग्गहणकारणा.
हत्तसालं सूपहारं, महापाळिकनामकं;
सब्बुपकरणूपेतं, सम्पत्तपरिचारिकं.
तथा भिक्खुसहस्सस्स, सपरिक्खारमुत्तमं;
पवारणाय दानञ्च, अनुवस्सकमेव च.
नागदीपे जम्बुकोल-विहारं त म्हिपट्टने;
तिस्समहाविहारञ्च, पाचीनाराम मेव च.
इति एतानि कम्मानि, लंकाजनहितत्थिको;
देवानंपियतिस्सो सो, लंकिन्दो पुञ्ञपञ्ञवा.
पठमेयेव वस्सम्हि, कारापेसि गुणप्पियो;
याव जीवन्तुनेकानि, पुञ्ञकम्मानि आचिनि.
अयं दीपो अहु ठितो, विजिते तस्स राजिनो;
वस्सानि चत्तालीसं सो, राजा रज्जमकारयि.
तस्स’च्च ये तं कनिट्ठो, उत्तियो इति विस्सुतो;
राजपुत्तो अपुत्तं तं, रज्जं कारेसि साधुकं.
महामहिन्दत्थेरो तु, जिनसासनमुत्तमं;
परियत्तिं पटिपत्तिं, पटिवेधञ्च साधुकं.
लंकादीपम्हि दीपेत्वा, लंकादीपो महागणि;
लंकायसो सत्थु कप्पो, कत्वा लंकाहितं बहुं.
तस्स उत्तियराजस्स, जयवस्सम्हि अट्ठमे;
अन्तोवस्सं सट्ठिवस्सो, चेतियपब्बते वसं.
अस्सयुजस्स मासस्स, सुक्कपक्खठमे दिने;
परिनिब्बायिते नेतं, दिनं तन्नामकं अहु.
[निब्बुतस्स ¶ महिन्दस्स, अट्ठमियं दिने पन,
तेन तं दिवसं नाम, अट्ठमियाति सम्मतं.]
तं सुत्वा उत्तियो राजा, सोकसल्लसमप्पितो;
गन्त्वान थेरं वन्दित्वा कन्दित्वा बहुधा बहुं.
आसित्तगन्धतेलाय, बहुं सोवण्णदोणिया;
थेरदेभं खिपापेत्वा, तं दोणिं साधुफुस्सितं.
सोवण्णकूटागारम्हि, ठपापेत्वा अलङ्कते;
कूटागारं गाहयित्वा, कारेन्तो साधुकीळितं.
महता च जनोघेन, आगतेनततो ततो;
महता च बलोघेन, कारेन्तो पूजनाविधिं.
अलङ्कतेन मग्गेन, बहुधा’लङ्कतं पुरं;
आनयित्वान नगरे, चारेत्वा राजवीथियो.
महाविहारं आनेत्वा, एत्थ पञ्हम्बमाळके;
कुटागारं ठपापेत्वा, सत्ताहं सो महीपति.
तोरणद्धजपुप्फेहि, गन्धपुण्णघटेहि च;
विहारञ्च समन्ता च, मण्डिहं योजनत्तयं.
अहु राजानुभावेन, दीपन्तु सकलं पन;
आनुभावेन देवानं, तथेवा’लङ्कतं अहु.
नानापूजं कारयित्वा, सत्ताहं सो महीपति;
पुरत्थिमदिसाभागे, थेरानं बद्धमाळके.
कारेत्वा गन्धचितकं, महाथूपं पदक्खिणं;
करोन्तो तत्थ नेत्वा तं, कूटागारं मनोरमं.
चितकम्हि ठपापेत्वा, सक्कारं अन्तिमं अका;
चेतियञ्चेत्थ कारेसि, गाहा पेत्वान धातुयो.
उपड्ढधातुं ¶ गाहेत्वा, चेतिये पब्बतेपि च;
सब्बेसु च विहारेसु, थूपे कारेसि खत्तियो.
इसिनो देहनिक्खेप-कतठानञ्हि तस्स तं;
वुच्चते बहुमानेन, इसिभूमङ्गनं इति.
ततो पभुत्य’रियानं, समन्ता योजनत्तये;
सरीरं आहरित्वान, तम्हि देसम्हि डय्हति.
सङ्घमित्ता महाथेरी, महा’भिञ्ञा महामती;
कत्वा सासनकिच्चानि, तथा लोकहितं बहुं.
एकूनसट्ठिवस्सा सा, उत्तियस्से’व राजिनो;
वस्सम्हि नवमे खेमे, हत्थाळ्हकउपस्सये.
वसन्ती परिनिब्बायी, राजा तस्सापि कारयि;
थेरस्स विय सत्ताहं, पूजासक्कार मुत्तमं.
सब्बा अलङ्कता लंका, थेरस्स विय आसि च;
कूटागारगतं थेरि-देहं सत्तदिनच्चये.
निक्खामेत्वान नगरं, थूपराम पुरत्थतो;
चित्तसाला समीपम्हि, महाबोधिप दस्सये.
थेरिया वुट्ठठानम्हि, अग्गिकिच्च मकारयि;
थूपञ्च तत्थ कारेसि, उत्तियो सो महीपति.
पञ्चापि ते महाथेरा, थेरारिट्ठादयोपि च;
तथा’नेक सहस्सानि, भिक्खु खीणासवापि च.
सङ्घमित्ता पभुतियो, ता च द्वादसथेरियो;
खीणासवा भिक्खुनियो, सहस्सानि बहूनि च.
बहुस्सुता महापञ्ञा, विनयादिजानागमं;
जोतयित्वान कालेन, पयाता’निच्चतावसं.
दसवस्सानि सो राजा, रज्जं कारेसि उत्तियो;
एवं अनिच्चता एसा, सब्बलोकविनासिनी.
तं ¶ एतं अतिसाहसं अतिबलं न वारियं नरो;
जानन्तोपि अनिच्चतं भवगते निब्बिन्दतेनेव च;
निब्बिन्दो विरतिं रतिं न कुरुते पापेहि पुञ्ञेहि च;
तस्से’साअतिमोहजालबलताजानम्पि सम्मुय्हतीति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
थेरपरिनिब्बानं नाम
वीसतिमो परिच्छेदो.