📜
ततिय परिच्छेद
पठमधम्मसंगीति
पञ्चनेत्तो ¶ जिनो पञ्च-चत्तालीससमा’समो;
ठत्वा सब्बानि किच्चानि, कत्वा लोकस्स सब्बथा.
कुसिनाराययमक-सालानमन्तरे वरे;
वेसाखपुण्णमायं सो, दीपो लोकस्स निब्बुतो.
सङ्ख्यापथमतिक्कन्ता, भिक्खू तत्थ समागता;
खत्तिया ब्राह्मणा वस्सा, सुद्धा देवा तथेव च.
सत्तसतसहस्सानि, तेसु पामोक्खभिक्खवो;
थेरो महाकस्सपोव, सङ्घत्थेरो तदा अहु.
सत्थुसरीरसारीर-धातुकिच्चानि कारिय;
इच्छन्तो सो महाथेरो, सत्थु धम्मचिरट्ठितिं.
लोकनाथे दसबले, सत्ताहपरिनिब्बुते;
दुब्भासितं सुभद्दस्स, बुद्धस्स वचनं सरं.
सरं चीवरदानञ्च, समत्ते ठपनं तथा;
सद्धम्मठपनत्थाय, मुनिना’नुग्गहं कतं.
कातुं सद्धम्मसंगीतिं, सम्बुद्धानमते यति;
नवङ्गसासनधरे, सब्बङ्गसमुपागते.
भिक्खू पञ्चसतेयेव, महाखीणासवे वरे;
सम्मन्नि एकेनूने तु, आनन्दत्थेरकारणा.
पुन आनन्दत्थेरा’पि, भिक्खूहि अभियाचितो;
सम्मन्नि कातुं संगीतिं, सा न सक्का हि तं विना.
साधुकीळनसत्ताहं, सत्ताहं धातुभाजनं;
इच्चद्धमासं खेपेत्वा, सब्बलोकानुकम्पका.
वस्सं वसं राजगहे, कस्साम धम्मसङ्गहं;
नाञ्ञेहि तत्त वत्थब्ब-मिति कत्वान निच्छयं.
सोकातुरं ¶ तत्थ तत्थ, अस्सासेन्तो महाजनं;
जम्बुदीपम्हि ते थेरा, विचरित्वान चारिकं.
आसळ्हिसुक्कपक्खम्हि, सुक्कपक्खठितत्थिका;
उपागमुं राजगहं, सम्पन्नचतुपच्चयं.
तत्थेव वस्सूपगता, ते महाकस्सपादयो;
थेरा थिरगुणूपेता, सम्बुद्धमतकोविदा.
वस्सानं पठमं मासं, सब्बसेनासनेसु’पि;
कारेसुं पटिसङ्खारं, वत्वाना’जातसत्तुनो.
विहारपटिसङ्खारे, निट्ठिते अहु भूपति;
इदानि धम्मसंगीतिं, करिस्सामि मयं इति.
कत्तब्बं किन्तिपुट्ठस्स, निसज्जठानमादिसुं;
राजा कत्थाति पुच्छित्वा, वुत्तठानम्हि तेहि सो.
सीघं वेभारसेलस्स, पस्से कारेसि मण्डपं;
सत्तपण्णिगुहाद्वारे, रम्मं देवसभोपमं.
सब्बथा मण्डयित्वा तं, अत्थरापेसि तत्थ सो;
भिक्खूनं गणनायेव, अनग्घत्थरणानि च.
निस्साय दक्खिणं भागं, उत्तरामुखमुत्तमं;
थेरासनं सुपञ्ञत्तं, आसि तत्थ महारहं.
तस्मिं मण्डपमज्झस्मिं, पुरत्थमुखमुत्तमं;
धम्मासनं सुपञ्ञत्तं, अहोसि सुगतारहं.
राजा’रोचयि थेरानं, कम्मं नो निट्ठितं इति;
ते थेरा थेरमानन्द-मानन्दकरमब्रवुं.
स्वे सन्निपातो आनन्द, सेखेन गमनं तहिं;
न युत्तन्ते सदत्थे त्वं, अप्पमत्तो ततो भव.
इच्चेवं चोदितो थेरो, कत्वान वीरियं समं;
इरियापथतो मुत्तं, अरहत्तमपापुणि.
वस्सानं दुतिये मासे, दुतिये दिवसे पन;
रुचिरे मण्डपे तस्मिं, थेरा सन्निपतिंसु ते.
ठपेत्वा’नन्दत्थेरस्स, अनुच्छविकमासनं;
आसनेसु निसीदिंसु, अरहन्तो यथारहं.
थेरो’रहत्तपत्तिं ¶ सो, ञापेतुं तेहि नागमा;
कुहिं आनन्दत्थेरो’ति, वुच्चमाने तु केहिचि.
निम्मुज्जित्वा पथविया, गन्त्वा जोतिपथेन वा;
निसीदि थेरो आनन्दो, अत्तनो ठपितासने.
उपालिथेरो विनये, सेसधम्मे असेसके;
आनन्दत्थेरमकरुं, सब्बे थेरा धुरन्धरे.
महाथेरो सकत्तानं, विनयं पुच्छितुं सयं;
सम्मन्नु’पालिथेरो च, विस्सज्जेतुं तमेव तु.
थेरासने निसीदित्वा, विनयं तमपुच्छि सो;
धम्मासने निसीदित्वा, विस्सज्जेसि तमेव सो.
विनयञ्ञूनमग्गेन, विस्सज्जितकमेन ते;
सब्बे सज्झायमकरुं, विनयं नयकोविदा.
अग्गं बहुस्सुतादीनं, कोसारक्खं महेसिनो;
सम्मन्नित्वान अत्तानं, थेरो धम्ममपुच्छि सो.
तथा सम्मन्निय’त्तानं, धम्मासनागतो सयं;
विस्सज्जेसि तमानन्द-त्थेरो धम्ममसेसतो.
वेदेहमुनिना तेन, विस्सज्जितकमेन ते;
सब्बे सज्झायमकरुं, धम्मं धम्मत्थकोविदा.
एवं सत्तहि मासेहि, धम्मसंगीति निट्ठिता;
सब्बलोकहितत्थाय, सब्बलोकहि तेहि सा.
महाकस्सपथेरेन, इदं सुगतसासनं;
पञ्चवस्ससहस्सानि, समत्थं वत्तने कतं.
अतीव जातपामोज्जा, सन्धारकजलन्तिका;
संगीतिपरियोसाने, छद्धाकम्पि महामही.
अच्छरियानि चा’हेसुं, लोकेनेकानिनेकधा;
थेरेहेव कतत्ता च, थेरियायं परम्परा.
पठमं सङ्गहं कत्वा, सब्बलोकहितं बहुं;
ते यावतायुकं ठत्वा, थेरा सब्बेपि निब्बुता.
थेरा’पि ¶ ते मतिपदीपहतन्धकारा,
लोकन्धकारहननम्हि महापदीपा;
निब्बापिता मरणघोरमहानिलेन,
तेनापि जीवितमदं मतिमा जहेय्याति.
सुजनप्पसादंसंवेगत्थाय कते महावंसे
पठमधम्मसंगीतिनाम
ततियो परिच्छेदो.