📜

ततिय परिच्छेद

पठमधम्मसंगीति

.

पञ्चनेत्तो जिनो पञ्च-चत्तालीससमा’समो;

ठत्वा सब्बानि किच्चानि, कत्वा लोकस्स सब्बथा.

.

कुसिनाराययमक-सालानमन्तरे वरे;

वेसाखपुण्णमायं सो, दीपो लोकस्स निब्बुतो.

.

सङ्ख्यापथमतिक्कन्ता, भिक्खू तत्थ समागता;

खत्तिया ब्राह्मणा वस्सा, सुद्धा देवा तथेव च.

.

सत्तसतसहस्सानि, तेसु पामोक्खभिक्खवो;

थेरो महाकस्सपोव, सङ्घत्थेरो तदा अहु.

.

सत्थुसरीरसारीर-धातुकिच्चानि कारिय;

इच्छन्तो सो महाथेरो, सत्थु धम्मचिरट्ठितिं.

.

लोकनाथे दसबले, सत्ताहपरिनिब्बुते;

दुब्भासितं सुभद्दस्स, बुद्धस्स वचनं सरं.

.

सरं चीवरदानञ्च, समत्ते ठपनं तथा;

सद्धम्मठपनत्थाय, मुनिना’नुग्गहं कतं.

.

कातुं सद्धम्मसंगीतिं, सम्बुद्धानमते यति;

नवङ्गसासनधरे, सब्बङ्गसमुपागते.

.

भिक्खू पञ्चसतेयेव, महाखीणासवे वरे;

सम्मन्नि एकेनूने तु, आनन्दत्थेरकारणा.

१०.

पुन आनन्दत्थेरा’पि, भिक्खूहि अभियाचितो;

सम्मन्नि कातुं संगीतिं, सा न सक्का हि तं विना.

११.

साधुकीळनसत्ताहं, सत्ताहं धातुभाजनं;

इच्चद्धमासं खेपेत्वा, सब्बलोकानुकम्पका.

१२.

वस्सं वसं राजगहे, कस्साम धम्मसङ्गहं;

नाञ्ञेहि तत्त वत्थब्ब-मिति कत्वान निच्छयं.

१३.

सोकातुरं तत्थ तत्थ, अस्सासेन्तो महाजनं;

जम्बुदीपम्हि ते थेरा, विचरित्वान चारिकं.

१४.

आसळ्हिसुक्कपक्खम्हि, सुक्कपक्खठितत्थिका;

उपागमुं राजगहं, सम्पन्नचतुपच्चयं.

१५.

तत्थेव वस्सूपगता, ते महाकस्सपादयो;

थेरा थिरगुणूपेता, सम्बुद्धमतकोविदा.

१६.

वस्सानं पठमं मासं, सब्बसेनासनेसु’पि;

कारेसुं पटिसङ्खारं, वत्वाना’जातसत्तुनो.

१७.

विहारपटिसङ्खारे, निट्ठिते अहु भूपति;

इदानि धम्मसंगीतिं, करिस्सामि मयं इति.

१८.

कत्तब्बं किन्तिपुट्ठस्स, निसज्जठानमादिसुं;

राजा कत्थाति पुच्छित्वा, वुत्तठानम्हि तेहि सो.

१९.

सीघं वेभारसेलस्स, पस्से कारेसि मण्डपं;

सत्तपण्णिगुहाद्वारे, रम्मं देवसभोपमं.

२०.

सब्बथा मण्डयित्वा तं, अत्थरापेसि तत्थ सो;

भिक्खूनं गणनायेव, अनग्घत्थरणानि च.

२१.

निस्साय दक्खिणं भागं, उत्तरामुखमुत्तमं;

थेरासनं सुपञ्ञत्तं, आसि तत्थ महारहं.

२२.

तस्मिं मण्डपमज्झस्मिं, पुरत्थमुखमुत्तमं;

धम्मासनं सुपञ्ञत्तं, अहोसि सुगतारहं.

२३.

राजा’रोचयि थेरानं, कम्मं नो निट्ठितं इति;

ते थेरा थेरमानन्द-मानन्दकरमब्रवुं.

२४.

स्वे सन्निपातो आनन्द, सेखेन गमनं तहिं;

न युत्तन्ते सदत्थे त्वं, अप्पमत्तो ततो भव.

२५.

इच्चेवं चोदितो थेरो, कत्वान वीरियं समं;

इरियापथतो मुत्तं, अरहत्तमपापुणि.

२६.

वस्सानं दुतिये मासे, दुतिये दिवसे पन;

रुचिरे मण्डपे तस्मिं, थेरा सन्निपतिंसु ते.

२७.

ठपेत्वा’नन्दत्थेरस्स, अनुच्छविकमासनं;

आसनेसु निसीदिंसु, अरहन्तो यथारहं.

२८.

थेरो’रहत्तपत्तिं सो, ञापेतुं तेहि नागमा;

कुहिं आनन्दत्थेरो’ति, वुच्चमाने तु केहिचि.

२९.

निम्मुज्जित्वा पथविया, गन्त्वा जोतिपथेन वा;

निसीदि थेरो आनन्दो, अत्तनो ठपितासने.

३०.

उपालिथेरो विनये, सेसधम्मे असेसके;

आनन्दत्थेरमकरुं, सब्बे थेरा धुरन्धरे.

३१.

महाथेरो सकत्तानं, विनयं पुच्छितुं सयं;

सम्मन्नु’पालिथेरो च, विस्सज्जेतुं तमेव तु.

३२.

थेरासने निसीदित्वा, विनयं तमपुच्छि सो;

धम्मासने निसीदित्वा, विस्सज्जेसि तमेव सो.

३३.

विनयञ्ञूनमग्गेन, विस्सज्जितकमेन ते;

सब्बे सज्झायमकरुं, विनयं नयकोविदा.

३४.

अग्गं बहुस्सुतादीनं, कोसारक्खं महेसिनो;

सम्मन्नित्वान अत्तानं, थेरो धम्ममपुच्छि सो.

३५.

तथा सम्मन्निय’त्तानं, धम्मासनागतो सयं;

विस्सज्जेसि तमानन्द-त्थेरो धम्ममसेसतो.

३६.

वेदेहमुनिना तेन, विस्सज्जितकमेन ते;

सब्बे सज्झायमकरुं, धम्मं धम्मत्थकोविदा.

३७.

एवं सत्तहि मासेहि, धम्मसंगीति निट्ठिता;

सब्बलोकहितत्थाय, सब्बलोकहि तेहि सा.

३८.

महाकस्सपथेरेन, इदं सुगतसासनं;

पञ्चवस्ससहस्सानि, समत्थं वत्तने कतं.

३९.

अतीव जातपामोज्जा, सन्धारकजलन्तिका;

संगीतिपरियोसाने, छद्धाकम्पि महामही.

४०.

अच्छरियानि चा’हेसुं, लोकेनेकानिनेकधा;

थेरेहेव कतत्ता च, थेरियायं परम्परा.

४१.

पठमं सङ्गहं कत्वा, सब्बलोकहितं बहुं;

ते यावतायुकं ठत्वा, थेरा सब्बेपि निब्बुता.

४२.

थेरा’पि ते मतिपदीपहतन्धकारा,

लोकन्धकारहननम्हि महापदीपा;

निब्बापिता मरणघोरमहानिलेन,

तेनापि जीवितमदं मतिमा जहेय्याति.

सुजनप्पसादंसंवेगत्थाय कते महावंसे

पठमधम्मसंगीतिनाम

ततियो परिच्छेदो.