📜
एकवीसतिम परिच्छेद
वञ्च राजको
उत्तियस्स ¶ कनिट्ठो तु, महासिवो तदच्चये;
दस वस्सानि कारेसि, रज्जं सुजन सेवको.
भद्दसालम्हि सो थेरे, पसीदित्वा मनोरमं;
कारेसि पुरिमायन्तु, विहारं नगरङ्गणं.
महासिवकनिट्ठो तु, सुरतिस्सो तदच्चये;
दसवस्सानि कारेसि, रज्जं पुञ्ञेसु सादरो.
दक्खिणाय दिसायं सो, विहारं नगरं गणं;
पुरिमाय हत्थिक्खन्धञ्च, गोकण्णगिरिमेव च.
वङ्गुत्तरे पब्बतम्हि, पाचिन पब्बतव्हयं;
रहेणकसमीपम्हि, तथा कोळम्बकाळकं.
अरिट्ठपादे मं गुलकं, पुरिमाय’च्छ गल्लकं;
गिरिनेलपनायकण्डं, नगरस्सुत्थराय तु.
पञ्चसता ¶ नेव मादि-विहारे पुथवी पति;
गङ्गाय ओरपारञ्हि, लंकादीपे तहिं तहिं.
पुरे रज्जा च रज्जे च, सट्ठीवस्सानि साधुकं;
कारेसि रम्मे धम्मेन, रतनत्तय गारवो.
सुवण्णपिण्डतिस्सोति, नामं रज्जा तस्सा अहु;
सुरतिस्सोति नामन्तु, तस्सा’पुरज्जपत्तिया.
अस्सनाविकपुत्ता द्वे, दमिळा सेनगुत्तिका;
सुरतिस्समहीपालं, तं गहेत्वा महब्बला.
दुवे वीसतिवस्सानि, रज्जं धम्मेन कारयुं;
ते गहेत्वा असेलो तु, मुटसिवस्स अत्रजो.
सोदरियानं भातूनं, नवमो भतुको ततो;
अनुराधपुरे रज्जं, दसवस्सानि कारयि.
चोळरट्ठा इध गम्म, रज्जत्थं उजुजातिको;
एळारो नाम दमिळो, गहेत्वा’सेलभूपतिं.
वस्सानि चत्तारीसञ्च, चत्तारि च अकारयि;
रज्जं वोहारसमये, मज्झत्तो मित्तसत्तुसु.
सयनस्स सिरोपस्से, घण्टं सुदीघयोत्तकं;
लम्बापेसि वीरावेतुं, इच्छन्तेहि विनिच्छयं.
एको पुत्तो च धीता च, अहेसुं तस्स राजिनो;
रथेन तिस्सवापिं सो, गच्छन्तो भूमिपालजो.
तरुणं वच्छकं मग्गे, निपन्नं सहधेनुकं;
गीवं अक्कम्मचक्केन, असञ्चिच्च अघातयि.
गन्त्वान धेनुघण्टं तं, घट्टेसि घट्टितासया;
राजा तेनेव चक्केन, सीसं पुत्तस्स छेदयि.
दिजपोतं तालरुक्खे, एको सप्पो अभक्खयि;
तम्पोतमाता सकुणी, गन्त्वा घण्टमघट्टयि.
आणापेत्वान तं राजा, कुच्छिं तस्स विदाळिय;
पोतं तं नीहरापेत्वा, ताले सप्पमसप्पयि.
रतनग्गस्स ¶ रतन-त्तयस्स गुणसारतं;
अजानन्तोपि सो राजा, चारित्तमनुपालयं.
चेतियदब्बतं गन्त्वा, भिक्खुसङ्घं पवारिय;
आगच्छन्तो रथगतो, रथस्स युगकोटिया.
अकासि जिनथूपस्स,
एकदेसस्स भञ्जनं;
अमच्चा ‘‘देव थूपोनो,
तया भिन्नो’ति आहु तं.
असञ्चिच्च कते‘पे’स, राजा ओरुय्ह सन्दना;
‘‘चक्केन मम सीसम्पि, छिन्दथा’ति पथेसयि.
‘‘परहिंसं महाराज, सत्था नो नेव इच्छति;
थूपं पाकतिकं कत्वा, खमापेही’’ति आहु तं.
ते ठपेतुं पञ्चदस, पासाणे पतिते तहिं;
कहापण सहस्सानि, अदा पञ्चदसे वसो.
अका महल्लिका वीहिं, सो सेतुं आतपे खिपि;
देवो अकाले वस्सित्वा, तस्सा विहिं अतेमयि.
वीहिं गहेत्वा गन्त्वा सा, घण्टं तं समघट्टयि;
अकालवस्सं सुत्वा तं, विस्सज्जेत्वा तमत्तिकं.
राजा धम्मम्हि वत्तन्तो, ‘‘काले वस्सं लभे’’इति;
तस्सा विनिच्छयत्थाय, उपवासं निपज्जि सो.
बलिग्गाही देवपुत्तो, रञ्ञो तेजेन ओत्थटो;
गन्त्वा चातुमहाराज-सन्तिकं तं निवेदयि.
ते तमादाय गन्त्वान, सक्कस्स पटिवेदयुं;
सक्को पज्जुन्नमाहुय, काले वस्सं उपादियि.
बलिग्गाही देवपुत्तो, राजिनो तं निवेदयि;
ततोप्पभुति तं रज्जे, दिवा देवो न वस्सथ.
रत्तिं देवो’नु सत्ताहं, वस्सियामम्हि मज्झिमे;
पुण्णान’हेसुं सब्बत्थ, खुद्दका वाटकानिपि.
अगतिगमनदोसो ¶ मुत्तमत्तेन एसो,
अनुपहत कुदिट्ठिपीदिसिं पापुणी’द्धिं;
अगतिगमनदोसं सुद्धदिट्ठिसमानो,
कथमिधहि मनुस्सो बुद्धिमा नो जहेय्याति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
पञ्चराजको नाम
एकवीसतिमो परिच्छेदो.