📜

एकवीसतिम परिच्छेद

वञ्च राजको

.

उत्तियस्स कनिट्ठो तु, महासिवो तदच्चये;

दस वस्सानि कारेसि, रज्जं सुजन सेवको.

.

भद्दसालम्हि सो थेरे, पसीदित्वा मनोरमं;

कारेसि पुरिमायन्तु, विहारं नगरङ्गणं.

.

महासिवकनिट्ठो तु, सुरतिस्सो तदच्चये;

दसवस्सानि कारेसि, रज्जं पुञ्ञेसु सादरो.

.

दक्खिणाय दिसायं सो, विहारं नगरं गणं;

पुरिमाय हत्थिक्खन्धञ्च, गोकण्णगिरिमेव च.

.

वङ्गुत्तरे पब्बतम्हि, पाचिन पब्बतव्हयं;

रहेणकसमीपम्हि, तथा कोळम्बकाळकं.

.

अरिट्ठपादे मं गुलकं, पुरिमाय’च्छ गल्लकं;

गिरिनेलपनायकण्डं, नगरस्सुत्थराय तु.

.

पञ्चसता नेव मादि-विहारे पुथवी पति;

गङ्गाय ओरपारञ्हि, लंकादीपे तहिं तहिं.

.

पुरे रज्जा च रज्जे च, सट्ठीवस्सानि साधुकं;

कारेसि रम्मे धम्मेन, रतनत्तय गारवो.

.

सुवण्णपिण्डतिस्सोति, नामं रज्जा तस्सा अहु;

सुरतिस्सोति नामन्तु, तस्सा’पुरज्जपत्तिया.

१०.

अस्सनाविकपुत्ता द्वे, दमिळा सेनगुत्तिका;

सुरतिस्समहीपालं, तं गहेत्वा महब्बला.

११.

दुवे वीसतिवस्सानि, रज्जं धम्मेन कारयुं;

ते गहेत्वा असेलो तु, मुटसिवस्स अत्रजो.

१२.

सोदरियानं भातूनं, नवमो भतुको ततो;

अनुराधपुरे रज्जं, दसवस्सानि कारयि.

१३.

चोळरट्ठा इध गम्म, रज्जत्थं उजुजातिको;

एळारो नाम दमिळो, गहेत्वा’सेलभूपतिं.

१४.

वस्सानि चत्तारीसञ्च, चत्तारि च अकारयि;

रज्जं वोहारसमये, मज्झत्तो मित्तसत्तुसु.

१५.

सयनस्स सिरोपस्से, घण्टं सुदीघयोत्तकं;

लम्बापेसि वीरावेतुं, इच्छन्तेहि विनिच्छयं.

१६.

एको पुत्तो च धीता च, अहेसुं तस्स राजिनो;

रथेन तिस्सवापिं सो, गच्छन्तो भूमिपालजो.

१७.

तरुणं वच्छकं मग्गे, निपन्नं सहधेनुकं;

गीवं अक्कम्मचक्केन, असञ्चिच्च अघातयि.

१८.

गन्त्वान धेनुघण्टं तं, घट्टेसि घट्टितासया;

राजा तेनेव चक्केन, सीसं पुत्तस्स छेदयि.

१९.

दिजपोतं तालरुक्खे, एको सप्पो अभक्खयि;

तम्पोतमाता सकुणी, गन्त्वा घण्टमघट्टयि.

२०.

आणापेत्वान तं राजा, कुच्छिं तस्स विदाळिय;

पोतं तं नीहरापेत्वा, ताले सप्पमसप्पयि.

२१.

रतनग्गस्स रतन-त्तयस्स गुणसारतं;

अजानन्तोपि सो राजा, चारित्तमनुपालयं.

२२.

चेतियदब्बतं गन्त्वा, भिक्खुसङ्घं पवारिय;

आगच्छन्तो रथगतो, रथस्स युगकोटिया.

२३.

अकासि जिनथूपस्स,

एकदेसस्स भञ्जनं;

अमच्चा ‘‘देव थूपोनो,

तया भिन्नो’ति आहु तं.

२४.

असञ्चिच्च कते‘पे’स, राजा ओरुय्ह सन्दना;

‘‘चक्केन मम सीसम्पि, छिन्दथा’ति पथेसयि.

२५.

‘‘परहिंसं महाराज, सत्था नो नेव इच्छति;

थूपं पाकतिकं कत्वा, खमापेही’’ति आहु तं.

२६.

ते ठपेतुं पञ्चदस, पासाणे पतिते तहिं;

कहापण सहस्सानि, अदा पञ्चदसे वसो.

२७.

अका महल्लिका वीहिं, सो सेतुं आतपे खिपि;

देवो अकाले वस्सित्वा, तस्सा विहिं अतेमयि.

२८.

वीहिं गहेत्वा गन्त्वा सा, घण्टं तं समघट्टयि;

अकालवस्सं सुत्वा तं, विस्सज्जेत्वा तमत्तिकं.

२९.

राजा धम्मम्हि वत्तन्तो, ‘‘काले वस्सं लभे’’इति;

तस्सा विनिच्छयत्थाय, उपवासं निपज्जि सो.

३०.

बलिग्गाही देवपुत्तो, रञ्ञो तेजेन ओत्थटो;

गन्त्वा चातुमहाराज-सन्तिकं तं निवेदयि.

३१.

ते तमादाय गन्त्वान, सक्कस्स पटिवेदयुं;

सक्को पज्जुन्नमाहुय, काले वस्सं उपादियि.

३२.

बलिग्गाही देवपुत्तो, राजिनो तं निवेदयि;

ततोप्पभुति तं रज्जे, दिवा देवो न वस्सथ.

३३.

रत्तिं देवो’नु सत्ताहं, वस्सियामम्हि मज्झिमे;

पुण्णान’हेसुं सब्बत्थ, खुद्दका वाटकानिपि.

३४.

अगतिगमनदोसो मुत्तमत्तेन एसो,

अनुपहत कुदिट्ठिपीदिसिं पापुणी’द्धिं;

अगतिगमनदोसं सुद्धदिट्ठिसमानो,

कथमिधहि मनुस्सो बुद्धिमा नो जहेय्याति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

पञ्चराजको नाम

एकवीसतिमो परिच्छेदो.