📜

बावीसतिम परिच्छेद

गामणिकुमार सुति

.

एळारं घातयित्वान, राजा’हु दुट्ठगामणि;

तदत्थ दीपनत्थाय, अनुपुब्बकथा अयं.

.

देवानं पियतिस्सस्स, रञ्ञो दुतियभातिको;

उपराजा महानागो, नामानु भातुनो पियो.

.

रञ्ञो देवी सपुत्तस्स, बाला रज्जाभिकामिनि;

उपराजवधत्थाय, जातचित्ता निरन्तरं.

.

वापिं तरच्छनामं सा, कारापेन्तस्स पाहिणि;

अम्बं विसेन योजेत्वा, ठपेत्वा अम्बमत्थके.

.

तस्सा पुत्तो सहगतो, उपराजेन बालको;

भाजने विवटेयेव, तं अम्बं खादिया’मरि.

.

उपराजा ततोयेव, सदार बल वाहनो;

रक्खिहुं सकमत्तानं, रोहणा’भिमुखो अगा.

.

यट्ठालय विहारस्मिं, महेसी तस्स गब्भिनी;

पुत्तं जनेसि सो तस्स, भातु नाम मकारयि.

.

ततो गन्त्वा रोहणं सो,

इस्सरो रोहणे’खिलो;

महा भागो महा गामे,

रज्जं कारेसि खत्तियो.

.

कारेसि सो नागमहा-विहारं सकनामकं;

उद्धकन्दरकादी च, पिहारे कारयी बहू.

१०.

यट्ठालय कतिस्सो सो, तस्स पुत्तो तदच्चये;

हत्थेव रज्जं कारेसि, तस्स पुत्तो’भयो तथा.

११.

गोट्ठाभयसुतो काक-वण्णतिस्सोति विस्सुहो;

तदच्चये तत्थ रज्जं, सो अकारेसि खत्तियो.

१२.

विहारदेवि नामा’सि, महेसी तस्स राजिनो;

सद्धस्स सद्धासम्पन्ना, धीता कल्याणि राजिनो.

१३.

कल्याणियं नरिन्दो हि, तिस्सो नामासि खत्तियो;

देविसञ्ञोगजनित-को पोतस्स कनिट्ठको.

१४.

भीतो ततो पलायित्वा, अय्यउत्तिय नामको;

अञ्ञत्थ वसि सो देसो, तेन तं नामको अहु.

१५.

दत्वा रहस्सलेखं सो, भिक्खुवेसधरं नरं;

पाहेसि देविया गन्त्वा, राजद्वारे ठितो तुसो.

१६.

राज गेहे अरहता, भुञ्जमानेन सब्बदा;

अञ्ञायमानो थेरेन, रञ्ञो घरमुपागमि.

१७.

थेरेन सद्धिं भुञ्जित्वा, रञ्ञो सह विनिग्गमे;

पातेसि भूमियं लेखं, पेक्खमानाय देविया.

१८.

सद्देन तेन राजानं, निवत्तित्वा विलोकयं;

ञत्वान लेखसन्देसं, कुद्धो थेरस्स दुम्मति.

१९.

थेरं तं पुरिसं तञ्च, मारापेत्वान कोधसा;

समुद्दस्मिं खिपापेसि, कुज्झित्वा तेन देवता.

२०.

समुद्देनो’त्थरा पेसुं, तं देसं सोतुभूपति;

अत्तनो धीतरं युद्धं, देविं नाम सुरुपिनिं.

२१.

लिखित्वा राजधीताति, सोवण्णक्खलिया लहुं;

निसीदापिय तत्थेव, समुद्दस्मिं विस्सज्जयि.

२२.

ओक्कन्तं तं ततो लंके-काकवण्णो महीपति;

अभिसेचयि तेना’सि, विहारोपपदव्हया.

२३.

तिस्स महाविहारञ्च, तथा चित्तलपब्बतं;

गमित्थवालिं कुटालिं, विहारे एवमादिके.

२४.

कारेत्वा सुपसन्नेन, मनसारतनत्तये;

उपट्ठहि तदा सङ्घं, पच्चयेहि चतूहि सो.

२५.

कोटिपब्बत नामम्हि, विहारे सीलवत्तिमा;

तदा अहु सामणेरो, नानापुञ्ञकरो सदा.

२६.

सुखेनारोहणत्थाय, अकास चेतियङ्गणे;

ठपेसि तीणि पासाणे, पासाण फलकानि सो.

२७.

अदा पानीय दानञ्च, वत्तं सङ्घस्स चा’करि;

सदा किलन्तकायस्स, तस्सा’बोधो महा अहु.

२८.

सिविकाय कमानेत्वा, भिक्खवो कतवेदिनो;

सिलापस्सय परिवेणे, तिस्सारामे उपट्ठहुं.

२९.

सदा विहारदेवीसा, राजगेहे सुसङ्खते;

पुरेभत्तं महादानं, दत्वा सङ्घस्स सञ्ञता.

३०.

पच्छाभत्तं गन्धमालं, भेसज्जवसनानि च;

गाहयित्वा गता’रामं, सक्करोति यथारहं.

३१.

तदा तथेव कत्वा सा, सङ्घत्थेरस्स सन्तिके;

निसीदि धम्मं देसेन्तो, थेरो तं इध मब्रवि.

३२.

‘‘महासम्पत्ति तुम्हेहि, लद्धा’यं पुञ्ञकम्मुना;

अप्पमादो’व कातब्बो, पुञ्ञकम्मे इदानिपि’’.

३३.

एवं वुत्ते तु सा आह, ‘‘किं सम्पत्ति अयं इध;

येसं नो दारका नत्थि, वञ्झासम्पत्ति तेन नो’’.

३४.

छळभिञ्ञो महाथेरो, पुत्तलाभमवेक्खिय;

‘‘गिलानं सामणेरं तं, पस्सदेवी’’ति अब्रवि.

३५.

सा गन्त्वा’सन्न मरणं, सामणेरमवोच तं;

‘‘पत्थेहि मम पुत्तत्तं, सम्पत्ती महती हि नो’’.

३६.

इच्छतीति ञत्वान, तदत्थं महतिं सुभं;

पुप्फपूजं कारयित्वा, पुन याचि सुमेधसा.

३७.

एवम्प’निच्छमानस्स, अत्थायु’पायकोविदा;

नाना भेसज्ज वत्थानि, सङ्घे दत्वा’थ याचितं.

३८.

पत्थेसि सो राजकुलं, सा तं ठानं अनेकधा;

अलङ्करित्वा वन्दित्वा, यानमारुय्ह पक्कमि.

३९.

ततो चुतो सामणेरो, गच्छमानाय देविया;

तस्सा कुच्छिम्हि निब्बत्ति, तं जानिय निवत्तिसा.

४०.

रञ्ञो तं सासनं दत्वा, रञ्ञा सह पुना’गमा;

सरीरकिच्चं कारेत्वा, सामणेरस्सु’भोपिते.

४१.

तस्मिंयेव परिवेणे, वसन्ता सन्तमानसा;

महादानं पवत्तेसुं, भिक्खुसङ्घस्स सब्बदा.

४२.

तस्से’वं दोहळो आहि, महा पुञ्ञाय मातुया;

‘‘उसभमत्तं मधुगण्डं, कत्वा उस्सीसके सयं.

४३.

वामेतरेन पस्सेन, निपन्नासयने सुभे;

द्वादसन्नं सहस्सानं, भिक्खूनं दिन्नसेसकं.

४४.

मधुं भुञ्जितुकामा’सि, अथ एळार राजिनो;

योधान मग्गयोधस्स, सीसच्छिन्नासिदेवनं.

४५.

तस्सेव सीसे ठत्वान, पातुञ्चेव अकामयि;

अनुराध पुरस्सेव, उप्पलक्खेत्ततो पन.

४६.

आनीतुप्पलमालञ्च, अमिला तं पिलन्धितुं;

तं देवी राजिनो आह, नेमित्ते पुच्छि भूपति.

४७.

तं सुत्वा आहु नेमित्ता, ‘‘देविपुत्तो निघातिय;

दमिळे कत्वे’करज्जं, सासनं जोतयिस्सति’’.

४८.

एदिसं मधुगण्डं सो, दस्सेति तस्स ईदिसिं;

सम्पत्तिं देति राजा’’ति, घोसापेसि महीपति.

४९.

गोट्ठसमुद्दवेलन्ते, मधुपुण्णं निकुज्जितं;

नावं ञत्वान आचिक्खि, रञ्ञो जनपदे नरो.

५०.

राजा देविं तहिं नेत्वा, मण्डपम्हि सुसङ्खते;

यथिच्छिथं ताय मधुं, परिभोगमकारयि.

५१.

इतरे दोहळे तस्सा, सम्पादेतुं महीपति;

वेळुसुमन नामं तं, योधं तत्थ नियोजयि.

५२.

सो’नुराधपुरं गन्त्वा, रञ्ञो मङ्गलवाजिनो;

गोपकेन अका मेत्तिं, तस्स किच्चञ्च सब्बदा.

५३.

तस्स विस्सत्थ तं ञत्वा, पातोव उप्पलान’सिं;

कदम्बनदिया तीरे, ठपेत्वान असङ्कितो.

५४.

अस्सं नेत्वा तमारुय्ह, गण्हित्वान उप्पलान’सिं;

निवेदयित्वान अत्तानं, अस्सवेगेन पक्कमि.

५५.

सुत्वा राजा गहेतुं तं, महा योधानपेसयि;

दुतियं सम्मथं अस्सं, आरुय्ह सोनुधापितं.

५६.

सो गुम्बनिस्सितो अस्स-पिट्ठेयेव निसीदिय;

एन्तस्स पिट्ठितो तस्स, उब्बय्हा’सिं पसारयि.

५७.

अस्सवेगेनयन्तस्स, सीसं छिज्ज उभोहये;

सीसञ्चा’दाय सायं सो, महागाममुपागमि.

५८.

दोहळे ते च सा देवी, परिभुञ्जि यथारुचि;

राजा योधस्स सक्कारं, कारापेसि यथारहं.

५९.

सा देवी समये धञ्ञं, जनयी पुत्तमुत्तमं;

महाराजकुले तस्मिं, आनन्दो च महा अहु.

६०.

तस्स पुञ्ञानुभावेन, तदहेव उपागमुं;

नानारतनसम्पुण्णा, सत्तनावा ततो ततो.

६१.

तस्सेव पुञ्ञतेजेन, छद्दन्तकुलतो करी;

हत्थिच्छापं आहरित्वा, ठपेत्वा इध पक्कमि.

६२.

तं तित्थसरतीरम्हि, दिस्वा गुम्बन्तरे ठितं;

कण्डुलव्हो बालिसिको, रञ्ञो आचिक्खि तावदे.

६३.

पेसेत्वा’चरिये राजा, तमाणापिय पोसयि;

कण्डुलो इति ञायित्थ, दिट्ठत्ता कण्डुलेन सो.

६४.

‘‘सुवण्णभाजनादीनं , पुण्णा नावा इधागता’’;

इति रञ्ञो निवेदसुं, राजा ताना’हरापयि.

६५.

पुत्तस्स नामकरणे, मङ्गलम्हि महीपति;

द्वादस सहस्ससङ्खं, भिक्खुसङ्घं निमन्तिय.

६६.

एवं चिन्तेसि ‘‘यदिमे, पुत्तो लंकातले’खिले;

रज्जं गहेत्वा सम्बुद्ध-सासनं जोतयिस्सति.

६७.

अट्ठुत्तरसहस्सञ्च, भिक्खवो पविसन्तु च;

सब्बे ते उद्धपत्तञ्च, चीवरं पारपन्तु च.

६८.

पठमं दक्खिणं पादं, उम्मारन्तो ठपेन्तु च;

एकच्छत्तयुतं धम्म-करणं नीहरन्तु च.

६९.

गोतमो नाम थेरो च, पतिग्गण्हातु पुत्तकं;

सो च सरणसिक्खा यो, देतु’’ सब्बं तथा अहु.

७०.

सब्बं निमित्तं दिस्वान, तुट्ठचित्तो महीपति;

दत्वा सङ्घस्स पायासं, नामं पुत्तस्स कारयि.

७१.

महागामे नायकत्तं, पितुनामञ्च एकतो;

उभो कत्वान एकज्झं, गामणिअभयो इति.

७२.

महागामं पविसित्वा, नवमे दिवसे ततो;

सङ्गमं देविया कासि, तेन गब्भमगण्हि सा.

७३.

काले जातं सुतं राजा, तिस्सनामं अकारयि;

महता परिहारेन, उभतो वड्ढिंसु दारका.

७४.

सित्थप्पवेसमङ्गल-काले द्विन्नम्पि सादरो;

भिक्खुसतानं पञ्चनं, दापयित्वान पायसं.

७५.

तेहि उपड्ढे भुत्तम्हि, गहेत्वा थोकथोककं;

सोवण्णसरकेने’सं, देविया सह भूपति.

७६.

‘‘सम्बुद्धसासनं तुम्हे, यदि छड्डेथ पुत्तका;

मा जीरतु कुच्छिगतं, इदं वो’’ति अपापयि.

७७.

विञ्ञाय भासितत्थं ते, उभो राजकुमारका;

पायासं तं अभुञ्जिंसु, तुट्ठचित्ता’मतं विय.

७८.

दस द्वादसवस्सेसु, तेसु वीमंसनत्थिको;

तथेव भिक्खू भोजेत्वा, तेसं उच्छिट्ठमोदनं.

७९.

गाहयित्वा तट्टकेन, ठपापेत्वा तदन्तिके;

तिभागं कारयित्वान, इध माह महीपति.

८०.

‘‘कुलदेवतानं नो ताता, भिक्खूनं विमुखा मयं;

न हेस्सामा’’ति चिन्तेत्वा, भागं भुञ्जथि’मन्ति च.

८१.

‘‘द्वे भातरो मयं निच्चं, अञ्ञमञ्ञमदूभका;

भविस्सामा’’ति चिन्तेत्वा, भागं भुञ्जिथि’मन्ति च.

८२.

अमतं विय भुञ्जिंसु, ते द्वे भागे उभोपि च;

‘‘न युज्झिस्साम दमिळेहि’’, इति भुञ्जथि’मं इति.

८३.

एवं वुत्तेतु तिस्सो सो, पाणिना खिपि भोजनं;

गामणिभत्तपिण्डं तु, खिपित्वा सयनं गतो.

८४.

संकुचित्वा हत्थपादं, निपज्जि सयेन सयं;

देवी गन्त्वा तोसयन्ती, गामणिं एतदब्रवि.

८५.

पसारितङ्गो सयने, किं नसेसि सुखं सुत;

‘‘गङ्गापारम्हि दमीळा, इतो गोट्ठमहोदधि.

८६.

कथं पसारितङ्गो’हं, निपज्जामी’ति सो ब्रवि;

सुत्वान तस्साधिप्पायं, तुण्ही आसि महीपति.

८७.

सो कमेना’भिवड्ढन्तो, अहु सोळसवस्सिको;

पुञ्ञवा यसवा धीमा, तेजो बलपरक्कमो.

८८.

चलाचलायं गतियञ्हि पाणिनो,

उपेन्ति पुञ्ञेन यथारुचिं गतिं;

इतीति मन्तेत्वा सततं महादरो,

भवेय्य पुञ्ञपचयम्हि बुद्धिमाति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

गामणिकुमारसूति नाम

बावीसतिमो परिच्छेदो.