📜
बावीसतिम परिच्छेद
गामणिकुमार सुति
एळारं घातयित्वान, राजा’हु दुट्ठगामणि;
तदत्थ दीपनत्थाय, अनुपुब्बकथा अयं.
देवानं पियतिस्सस्स, रञ्ञो दुतियभातिको;
उपराजा महानागो, नामानु भातुनो पियो.
रञ्ञो देवी सपुत्तस्स, बाला रज्जाभिकामिनि;
उपराजवधत्थाय, जातचित्ता निरन्तरं.
वापिं तरच्छनामं सा, कारापेन्तस्स पाहिणि;
अम्बं विसेन योजेत्वा, ठपेत्वा अम्बमत्थके.
तस्सा पुत्तो सहगतो, उपराजेन बालको;
भाजने विवटेयेव, तं अम्बं खादिया’मरि.
उपराजा ततोयेव, सदार बल वाहनो;
रक्खिहुं सकमत्तानं, रोहणा’भिमुखो अगा.
यट्ठालय विहारस्मिं, महेसी तस्स गब्भिनी;
पुत्तं जनेसि सो तस्स, भातु नाम मकारयि.
ततो ¶ गन्त्वा रोहणं सो,
इस्सरो रोहणे’खिलो;
महा भागो महा गामे,
रज्जं कारेसि खत्तियो.
कारेसि सो नागमहा-विहारं सकनामकं;
उद्धकन्दरकादी च, पिहारे कारयी बहू.
यट्ठालय कतिस्सो सो, तस्स पुत्तो तदच्चये;
हत्थेव रज्जं कारेसि, तस्स पुत्तो’भयो तथा.
गोट्ठाभयसुतो काक-वण्णतिस्सोति विस्सुहो;
तदच्चये तत्थ रज्जं, सो अकारेसि खत्तियो.
विहारदेवि नामा’सि, महेसी तस्स राजिनो;
सद्धस्स सद्धासम्पन्ना, धीता कल्याणि राजिनो.
कल्याणियं नरिन्दो हि, तिस्सो नामासि खत्तियो;
देविसञ्ञोगजनित-को पोतस्स कनिट्ठको.
भीतो ततो पलायित्वा, अय्यउत्तिय नामको;
अञ्ञत्थ वसि सो देसो, तेन तं नामको अहु.
दत्वा रहस्सलेखं सो, भिक्खुवेसधरं नरं;
पाहेसि देविया गन्त्वा, राजद्वारे ठितो तुसो.
राज गेहे अरहता, भुञ्जमानेन सब्बदा;
अञ्ञायमानो थेरेन, रञ्ञो घरमुपागमि.
थेरेन सद्धिं भुञ्जित्वा, रञ्ञो सह विनिग्गमे;
पातेसि भूमियं लेखं, पेक्खमानाय देविया.
सद्देन तेन राजानं, निवत्तित्वा विलोकयं;
ञत्वान लेखसन्देसं, कुद्धो थेरस्स दुम्मति.
थेरं तं पुरिसं तञ्च, मारापेत्वान कोधसा;
समुद्दस्मिं खिपापेसि, कुज्झित्वा तेन देवता.
समुद्देनो’त्थरा पेसुं, तं देसं सोतुभूपति;
अत्तनो धीतरं युद्धं, देविं नाम सुरुपिनिं.
लिखित्वा राजधीताति, सोवण्णक्खलिया लहुं;
निसीदापिय तत्थेव, समुद्दस्मिं विस्सज्जयि.
ओक्कन्तं ¶ तं ततो लंके-काकवण्णो महीपति;
अभिसेचयि तेना’सि, विहारोपपदव्हया.
तिस्स महाविहारञ्च, तथा चित्तलपब्बतं;
गमित्थवालिं कुटालिं, विहारे एवमादिके.
कारेत्वा सुपसन्नेन, मनसारतनत्तये;
उपट्ठहि तदा सङ्घं, पच्चयेहि चतूहि सो.
कोटिपब्बत नामम्हि, विहारे सीलवत्तिमा;
तदा अहु सामणेरो, नानापुञ्ञकरो सदा.
सुखेनारोहणत्थाय, अकास चेतियङ्गणे;
ठपेसि तीणि पासाणे, पासाण फलकानि सो.
अदा पानीय दानञ्च, वत्तं सङ्घस्स चा’करि;
सदा किलन्तकायस्स, तस्सा’बोधो महा अहु.
सिविकाय कमानेत्वा, भिक्खवो कतवेदिनो;
सिलापस्सय परिवेणे, तिस्सारामे उपट्ठहुं.
सदा विहारदेवीसा, राजगेहे सुसङ्खते;
पुरेभत्तं महादानं, दत्वा सङ्घस्स सञ्ञता.
पच्छाभत्तं गन्धमालं, भेसज्जवसनानि च;
गाहयित्वा गता’रामं, सक्करोति यथारहं.
तदा तथेव कत्वा सा, सङ्घत्थेरस्स सन्तिके;
निसीदि धम्मं देसेन्तो, थेरो तं इध मब्रवि.
‘‘महासम्पत्ति तुम्हेहि, लद्धा’यं पुञ्ञकम्मुना;
अप्पमादो’व कातब्बो, पुञ्ञकम्मे इदानिपि’’.
एवं वुत्ते तु सा आह, ‘‘किं सम्पत्ति अयं इध;
येसं नो दारका नत्थि, वञ्झासम्पत्ति तेन नो’’.
छळभिञ्ञो महाथेरो, पुत्तलाभमवेक्खिय;
‘‘गिलानं सामणेरं तं, पस्सदेवी’’ति अब्रवि.
सा गन्त्वा’सन्न मरणं, सामणेरमवोच तं;
‘‘पत्थेहि मम पुत्तत्तं, सम्पत्ती महती हि नो’’.
न ¶ इच्छतीति ञत्वान, तदत्थं महतिं सुभं;
पुप्फपूजं कारयित्वा, पुन याचि सुमेधसा.
एवम्प’निच्छमानस्स, अत्थायु’पायकोविदा;
नाना भेसज्ज वत्थानि, सङ्घे दत्वा’थ याचितं.
पत्थेसि सो राजकुलं, सा तं ठानं अनेकधा;
अलङ्करित्वा वन्दित्वा, यानमारुय्ह पक्कमि.
ततो चुतो सामणेरो, गच्छमानाय देविया;
तस्सा कुच्छिम्हि निब्बत्ति, तं जानिय निवत्तिसा.
रञ्ञो तं सासनं दत्वा, रञ्ञा सह पुना’गमा;
सरीरकिच्चं कारेत्वा, सामणेरस्सु’भोपिते.
तस्मिंयेव परिवेणे, वसन्ता सन्तमानसा;
महादानं पवत्तेसुं, भिक्खुसङ्घस्स सब्बदा.
तस्से’वं दोहळो आहि, महा पुञ्ञाय मातुया;
‘‘उसभमत्तं मधुगण्डं, कत्वा उस्सीसके सयं.
वामेतरेन पस्सेन, निपन्नासयने सुभे;
द्वादसन्नं सहस्सानं, भिक्खूनं दिन्नसेसकं.
मधुं भुञ्जितुकामा’सि, अथ एळार राजिनो;
योधान मग्गयोधस्स, सीसच्छिन्नासिदेवनं.
तस्सेव सीसे ठत्वान, पातुञ्चेव अकामयि;
अनुराध पुरस्सेव, उप्पलक्खेत्ततो पन.
आनीतुप्पलमालञ्च, अमिला तं पिलन्धितुं;
तं देवी राजिनो आह, नेमित्ते पुच्छि भूपति.
तं सुत्वा आहु नेमित्ता, ‘‘देविपुत्तो निघातिय;
दमिळे कत्वे’करज्जं, सासनं जोतयिस्सति’’.
एदिसं मधुगण्डं सो, दस्सेति तस्स ईदिसिं;
सम्पत्तिं देति राजा’’ति, घोसापेसि महीपति.
गोट्ठसमुद्दवेलन्ते, मधुपुण्णं निकुज्जितं;
नावं ञत्वान आचिक्खि, रञ्ञो जनपदे नरो.
राजा ¶ देविं तहिं नेत्वा, मण्डपम्हि सुसङ्खते;
यथिच्छिथं ताय मधुं, परिभोगमकारयि.
इतरे दोहळे तस्सा, सम्पादेतुं महीपति;
वेळुसुमन नामं तं, योधं तत्थ नियोजयि.
सो’नुराधपुरं गन्त्वा, रञ्ञो मङ्गलवाजिनो;
गोपकेन अका मेत्तिं, तस्स किच्चञ्च सब्बदा.
तस्स विस्सत्थ तं ञत्वा, पातोव उप्पलान’सिं;
कदम्बनदिया तीरे, ठपेत्वान असङ्कितो.
अस्सं नेत्वा तमारुय्ह, गण्हित्वान उप्पलान’सिं;
निवेदयित्वान अत्तानं, अस्सवेगेन पक्कमि.
सुत्वा राजा गहेतुं तं, महा योधानपेसयि;
दुतियं सम्मथं अस्सं, आरुय्ह सोनुधापितं.
सो गुम्बनिस्सितो अस्स-पिट्ठेयेव निसीदिय;
एन्तस्स पिट्ठितो तस्स, उब्बय्हा’सिं पसारयि.
अस्सवेगेनयन्तस्स, सीसं छिज्ज उभोहये;
सीसञ्चा’दाय सायं सो, महागाममुपागमि.
दोहळे ते च सा देवी, परिभुञ्जि यथारुचि;
राजा योधस्स सक्कारं, कारापेसि यथारहं.
सा देवी समये धञ्ञं, जनयी पुत्तमुत्तमं;
महाराजकुले तस्मिं, आनन्दो च महा अहु.
तस्स पुञ्ञानुभावेन, तदहेव उपागमुं;
नानारतनसम्पुण्णा, सत्तनावा ततो ततो.
तस्सेव पुञ्ञतेजेन, छद्दन्तकुलतो करी;
हत्थिच्छापं आहरित्वा, ठपेत्वा इध पक्कमि.
तं तित्थसरतीरम्हि, दिस्वा गुम्बन्तरे ठितं;
कण्डुलव्हो बालिसिको, रञ्ञो आचिक्खि तावदे.
पेसेत्वा’चरिये राजा, तमाणापिय पोसयि;
कण्डुलो इति ञायित्थ, दिट्ठत्ता कण्डुलेन सो.
‘‘सुवण्णभाजनादीनं ¶ , पुण्णा नावा इधागता’’;
इति रञ्ञो निवेदसुं, राजा ताना’हरापयि.
पुत्तस्स नामकरणे, मङ्गलम्हि महीपति;
द्वादस सहस्ससङ्खं, भिक्खुसङ्घं निमन्तिय.
एवं चिन्तेसि ‘‘यदिमे, पुत्तो लंकातले’खिले;
रज्जं गहेत्वा सम्बुद्ध-सासनं जोतयिस्सति.
अट्ठुत्तरसहस्सञ्च, भिक्खवो पविसन्तु च;
सब्बे ते उद्धपत्तञ्च, चीवरं पारपन्तु च.
पठमं दक्खिणं पादं, उम्मारन्तो ठपेन्तु च;
एकच्छत्तयुतं धम्म-करणं नीहरन्तु च.
गोतमो नाम थेरो च, पतिग्गण्हातु पुत्तकं;
सो च सरणसिक्खा यो, देतु’’ सब्बं तथा अहु.
सब्बं निमित्तं दिस्वान, तुट्ठचित्तो महीपति;
दत्वा सङ्घस्स पायासं, नामं पुत्तस्स कारयि.
महागामे नायकत्तं, पितुनामञ्च एकतो;
उभो कत्वान एकज्झं, गामणिअभयो इति.
महागामं पविसित्वा, नवमे दिवसे ततो;
सङ्गमं देविया कासि, तेन गब्भमगण्हि सा.
काले जातं सुतं राजा, तिस्सनामं अकारयि;
महता परिहारेन, उभतो वड्ढिंसु दारका.
सित्थप्पवेसमङ्गल-काले द्विन्नम्पि सादरो;
भिक्खुसतानं पञ्चनं, दापयित्वान पायसं.
तेहि उपड्ढे भुत्तम्हि, गहेत्वा थोकथोककं;
सोवण्णसरकेने’सं, देविया सह भूपति.
‘‘सम्बुद्धसासनं तुम्हे, यदि छड्डेथ पुत्तका;
मा जीरतु कुच्छिगतं, इदं वो’’ति अपापयि.
विञ्ञाय भासितत्थं ते, उभो राजकुमारका;
पायासं तं अभुञ्जिंसु, तुट्ठचित्ता’मतं विय.
दस द्वादसवस्सेसु, तेसु वीमंसनत्थिको;
तथेव भिक्खू भोजेत्वा, तेसं उच्छिट्ठमोदनं.
गाहयित्वा ¶ तट्टकेन, ठपापेत्वा तदन्तिके;
तिभागं कारयित्वान, इध माह महीपति.
‘‘कुलदेवतानं नो ताता, भिक्खूनं विमुखा मयं;
न हेस्सामा’’ति चिन्तेत्वा, भागं भुञ्जथि’मन्ति च.
‘‘द्वे भातरो मयं निच्चं, अञ्ञमञ्ञमदूभका;
भविस्सामा’’ति चिन्तेत्वा, भागं भुञ्जिथि’मन्ति च.
अमतं विय भुञ्जिंसु, ते द्वे भागे उभोपि च;
‘‘न युज्झिस्साम दमिळेहि’’, इति भुञ्जथि’मं इति.
एवं वुत्तेतु तिस्सो सो, पाणिना खिपि भोजनं;
गामणिभत्तपिण्डं तु, खिपित्वा सयनं गतो.
संकुचित्वा हत्थपादं, निपज्जि सयेन सयं;
देवी गन्त्वा तोसयन्ती, गामणिं एतदब्रवि.
पसारितङ्गो सयने, किं नसेसि सुखं सुत;
‘‘गङ्गापारम्हि दमीळा, इतो गोट्ठमहोदधि.
कथं पसारितङ्गो’हं, निपज्जामी’ति सो ब्रवि;
सुत्वान तस्साधिप्पायं, तुण्ही आसि महीपति.
सो कमेना’भिवड्ढन्तो, अहु सोळसवस्सिको;
पुञ्ञवा यसवा धीमा, तेजो बलपरक्कमो.
चलाचलायं गतियञ्हि पाणिनो,
उपेन्ति पुञ्ञेन यथारुचिं गतिं;
इतीति मन्तेत्वा सततं महादरो,
भवेय्य पुञ्ञपचयम्हि बुद्धिमाति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
गामणिकुमारसूति नाम
बावीसतिमो परिच्छेदो.