📜
तेवीसतिम परिच्छेद
योधलाभो
बललक्खणरूपेति ¶ ,
तेजोजवगुणेहि च;
अग्गो हुत्वा महाकायो,
सो च कण्डूलवारणो.
नन्दीमित्तो सुरनिमिलो, महासोणो गोट्ठयिम्बरो;
थेरपुत्ताभयो भरणो, वेळुसुमनो तथेव च.
खञ्जदेवो फुस्सदेवो, लभिय्य वसभोपि च;
एते दस महायोधा, तस्सा’हेसुं महब्बला.
अहु एळारराजस्स, मित्तो नाम चमूपति;
तस्स कम्मन्तगामम्हि, पाचीनखण्डराजिया.
चित्तपब्बतसामन्ता, अहु भगिनिया सुतो;
कोसोहितवत्थगुय्हो, मातुलस्सेव नामतो.
दूरम्पि परिसप्पन्तं, दहरं तं कुमारकं;
आबज्झ नन्दिया कट्यं, निसदम्हि अबन्धिसु.
निसदं कड्ढतो तस्स, भूमियं परिसप्पतो;
उम्मारातिक्कमे नन्दि, सा छज्जति यतो ततो.
नन्दिमित्तोति ञायित्थ, दसनागबलो अहु;
वुद्धो नगरमागम्म, सो उपट्ठासि मातुलं.
थूपादीसु असक्कारं, करोन्तो दमिळे तदा;
ऊरुं अक्कम्मपादेन, हत्थेन इतरं तुसो.
गहेत्वा सम्पदालेत्वा, बहिक्खपतिं थामवा;
देवा अन्तरधापेन्ति, तेन खित्तं कळेवरं.
दमिळानं खयं दिस्वा, रञ्ञो आरोचयिं सुतं;
‘‘सहोट्टं गण्हथेतं’’ति, वुत्तं कातुं न सक्खिसुं.
चिन्तेसि ¶ नन्दिमित्तो सो, ‘‘एवम्पि करतो मम;
जनक्खयो केवलञ्हि, नत्थि सासनजोतनं.
रोहणे खत्तिया सन्ति, पसन्नं रतनत्तये;
तत्थ कत्वा राजसेवं, गण्हित्वा दमिळे’खिले.
रज्जं दत्वा खत्तियानं, जोतेस्सं बुद्धसासनं’’;
इति गन्त्वा गामणिस्स, तं कुमारस्स सावयि.
मातुया मन्तयित्वा सो, सक्कारं तस्स कारयि;
सक्कतो नन्दिमित्तो सो, योधो वसि तदन्तिके.
काकवण्णो तिस्सराजा, वारेतुं दमिळिसदा;
महागङ्गाय तित्थेसु, रक्खं सब्बेसु कारयि.
अहु दीघाभयो नाम, रञ्ञो’ञ्ञ भरिया सुतो;
कच्छकतित्थे गङ्गाय, तेन रक्खमकारयि.
सो रक्खाकरणत्थाय, समन्ता योजनद्वये;
महाकुलम्हा एकेकं, पुत्तं आणापयि तहिं.
कोट्ठिवाले जनपदे, गामे खण्डकविट्ठिके;
सत्तपुत्तो कुलपति, सङ्घो नामा’सि इस्सरो.
तस्सापि धूतं पाहेसि, राजपुत्तो सुतत्थिको;
सत्तमो निमिलो नाम, दसहत्थिबलो सुतो.
तस्स अकम्मसीलत्ता, खीयन्ता छपि भातरो;
रोचयुं तस्स गमनं, न तु माता पिता पन.
कुज्झित्वा सेसभातूनं, पातोयेव तियोजनं;
गन्त्वा सुरग्गमेयेव, राजपुत्तं अपस्सिसो.
सो तं विमंसनत्थाय, दूरे किच्चे नियोजयि;
चेतिय पब्बता सन्ने, द्वार मण्डलगामके.
ब्राह्मणो कुण्डलो नाम, विज्ज ते मे सहायको;
समुद्दपारे भण्डानि, तस्स विज्जन्ति सन्तिके.
गन्त्वा तं तेन दिन्नानि, भण्डकानि इधा’हर;
इति वत्वान भोजेत्वा, लेखं दत्वा विस्सज्जयि.
ततो नव योजनञ्हि, अनुराधपुरं इदं;
पुब्बण्हेयेव गन्त्वान, सो तं ब्राह्मण मद्दस.
‘‘न्हत्वा ¶ वापियं तात, एही’’ति आह ब्राह्मणो;
इधा’नागत पुब्बत्ता, न्हत्वान तिस्सवापियं.
महाबोधिञ्च पूजेत्वा, थूपारामे च चेतियं;
नगरं पविसित्वान, पस्सित्वा सकलं पुरं.
आपणा गन्धमादाय, उत्तर द्वारतो ततो;
निक्खम्मुप्पल खेत्तम्हा, गहेत्वा उप्पलानि च.
उपागमि ब्राह्मणं तं, पुट्ठो तेना’ह सो गतिं;
सुत्वा सो ब्राह्मणो तस्स, पुब्बागममिधागमं.
विम्हितो चिन्तयी एवं, ‘‘पुरिसा जानीयो अयं;
सचे जानेय्य एळारो, इमं हत्थे करिस्सति.
तस्मा’यं दमिळा’सन्ने, वासेतुं नेव अरहति;
राजपुत्तस्स पितुनो, सन्तिके वासमरहति’’.
एव मेवं लिखित्वान, लेखं तस्स समप्पयि;
पुण्णवड्ढन वत्थानि, पण्णाकारे बहूपि च.
दत्वा तं भोजयित्वा च, पेसेसी सखिसन्तिकं;
सो वड्ढमानच्छायायं, गत्वा राजसुतन्ति कं.
लेखञ्च पण्णाकारे च, राजपुत्तस्स अप्पयि;
तुट्ठो आह ‘‘सहस्सेन, पसादेथ इम’’न्ति सो.
इस्सं करिंसु तस्स’ञ्ञे, राजपुत्तस्स सेवका;
सो तं दससहस्सेन, पसादापेसि दारकं.
तस्स केसं लिखापेत्वा, गङ्गायेव नहापिय;
पुण्णवड्ढन वत्थयुगं, गन्धमालञ्च सुन्दरं;
अच्छादेत्वा विलिम्पेत्वा, मण्डयित्वा सुरूपकं.
सीसं दुकूलपट्टेन, वेठयित्वा उपानयुं;
अत्तनो परिहारेन, भत्तं तस्स अदापयि.
अत्तनो दससहस्स-अग्घनसयनं सुभं;
सयनत्थं अदापेसि, तस्स योधस्स खत्तियो.
सो ¶ सब्बं एकतो कत्वा, नेत्वा मातापितन्तिकं;
मातुया दससहस्सं, सयनं पितुनो अदा.
तंयेव रत्तिं आगन्त्वा, रक्खठाने अद्दस्सयि;
पभाते राजपुत्तो तं, सुत्वा तुट्ठमनो अहु.
दत्वा परिच्छदं तस्स, परिवारजनं तथा;
दत्वा दससहस्सानी, पेसेसि पितुसन्तिकं.
योधो दससहस्सानि, नेत्वा मातापितन्तिकं;
तेसं दत्वा काकवण्ण-तिस्सो राजा मुपागमि.
सो गामणिकुमारस्स, तमप्पेसि महीपति;
सक्कतो सुरनिमिलो, योधो वसि तदन्तिके.
कुटुम्बरिकण्णिकायं,
हुन्दरीवापि गामके;
तिसस्स अट्ठमो पुत्तो,
अहोसि सोण नामको.
सत्तवस्सिककालेपि, तालगच्छे अलुञ्चि सो;
दस वस्सिककालम्हि, ताले लुञ्चिमहब्बलो.
काले न सो महासोणो,
दस हत्थि बलो अहु;
राजा तं तादिसं सुत्वा,
गहेत्वा पितुसन्तिका.
गामणिस्स कुमारस्स, अदासि पोसनत्थिको;
तेन सो लद्धसक्कारो, योधो वसि तदन्तिके.
गिरिनामे जनपदे, गामे निच्छेलविट्ठिके;
दसहत्थिबलो आसि, महानागस्स अत्रजो.
लकुण्टकसरीरत्ता, अहु गोट्ठक नामको;
करोन्ति केळिपरिहासं, तस्स जेट्ठा छ भातरो.
ते गन्त्वा मासखेत्तत्थं, कोट्टयित्वा महावनं;
तस्स भागं ठपेत्वान, गन्त्वा तस्स निवेदयुं.
सो ¶ गन्त्वा तं खणंयेव, रुक्खे इम्बरसञ्ञिते;
लुञ्चित्वान समं कत्वा, भूमिं गन्त्वा निवेदयि.
गन्त्वान भातरो तस्स, दिस्वा कम्मन्त मब्भुतं;
तस्स कम्मं कित्तयन्ता, आगच्छिंसु तदन्तिकं.
तदुपादाय सो आसि, गोट्ठयिम्बरनामको;
तथेव राजा पाहेसि, तम्बि गामणिसन्तिकं.
कोटिपब्बतसामन्ता, कित्तिगामम्हि इस्सरो;
रोहणो नाम गहपति, जातं पुत्तकमत्तनो.
समान नामं कारेसि, गोट्ठकाहयराजिनो;
दारको सो बली आसि, दसद्वादसवस्सिको.
असक्कुणेय्यपासाणे, उद्धत्तुं चतुपञ्चहि;
कीळमानो खिपि तदा, सो कीळागुळके विय.
तस्स सोळसवस्सस्स, पिता गदमकारयि;
अट्ठतिंसङ्गुलवट्टं, सोळसहत्थदीघकं.
कालानं नाळिकेरानं,
खन्धे आहच्च ताय सो;
ते पातयित्वा तेनेव,
यो धो सो पाकटो अहु.
तथेव राजा पाहेसि, तम्पि गामणिसन्तिके;
उपट्ठाको महासुम्म-थेरस्सा’सि पिता पन.
सो महासुम्मथेरस्स, धम्मं सुत्वा कुटुम्बिको;
सोतापत्तिफलं पत्तो, विहारे कोळपब्बते.
सोतु सञ्जातसंवेगो, आरोचेत्वान राजिनो;
दत्वा कुटुम्बं पुत्तस्स, पब्बजि थेरसन्तिके.
भावनं अनुयुञ्जित्वा, अरहत्तमपापुणि;
पुत्तो तेन’स्स पञ्ञायि, थेरपुत्ताभयो इति.
कप्पकन्दरगामम्हि, कुमारस्स सुतो अहु;
भरणो नाम सो काले, दसद्वादसवस्सिके.
दारकेहि ¶ वनं गन्त्वा’-नुबन्धित्वा ससे बहू;
पादेन पहरित्वान, द्विखण्डं भूमियं खिपि.
गामिकेहि वनं गन्त्वा, सोळसवस्सिको पन;
तथेव पातेसि लहुं, मिग गोकण्णसूकरे.
भरणो सो महायोधो,
तेनेव पाकटो अहु;
तथेव राजा वासेसि,
तम्पि गामणिसन्तिके.
गिरिगामे जनपदे, कुटुम्बियङ्गणगामके;
कुटुम्पिवसभो नाम, अहोसि तत्थ सम्मतो.
वेळो जनपदो तस्स, सुमनो गिरिभोजको;
सहायस्स सुते जाते, पण्णाकारपुरस्सरा.
गन्त्वा उभो सकं नामं, दारकस्स अकारयुं;
तं वुद्धं अत्तनो गेहे, वासेसि सिरिभोजको.
तस्से’को सिन्धवो पोसं, कञ्चिना रोहितुं अदा;
दिस्वा तु वेळुसुमनं, अयं अरोहको मम.
अनुरूपो’ति चिन्तेत्वा,
पहट्ठो हेसितं अका;
तं ञत्वा भोजको ‘‘अस्सं,
आरोहा’’ति तमाहसो.
सो अस्सं आरुहित्वा तं, सीघं धावयि मण्डले;
मण्डले सकले अस्सो, एकाबद्धो अदिस्सि सो.
निसीदि धावतो च’स्स, वस्सहारो’व पिट्ठियं;
मोचेतिपि उत्तरियं, बन्धतिपि अनादरो.
तं दिस्वा परिसा सब्बा, उक्कुट्ठिं सम्पवत्तयि;
दत्वा दससहस्सानि, तस्स सो गिरिभोजको.
राजानुच्छविको’यंति, हट्ठो रञ्ञो अदासि तं;
राजा तं वेळुसुमनं, अत्तनोयेव सन्तिके.
कारेत्वा ¶ तस्स सक्कारं, वासेसि बहुमानयं;
नकुलनगरकण्णिकायं, गामे महिन्द दोणिके.
अभयस्स’न्तिमे पुत्तो, देवोनामा’सि थामवा;
ईसकं पन खञ्जत्ता, खञ्जदेवोति तं विदुं.
मिगमं गामवासीहि, सह गन्त्वान सो तदा;
महिसे अनुबन्धित्वा, महन्ते उट्ठितुट्ठिते.
हत्थेन पादे गण्हित्वा, भमेत्वा सीसमत्थके;
असुम्ह भूमिं चुण्णेति, तेसं अट्ठीनि माणवो.
तं पवत्तिं सुणित्वाव, खञ्जदेवं महीपति;
वासेसि आहरापेत्वा, गामणिस्से’व सन्तिके.
चित्तलपब्बता’सन्ने, गामे कपिट्ठनामके;
उप्पलस्स सुतो आसि, फुस्सदेवोति नामको.
गन्त्वा सह कुमारेहि, विहारं सो कुमारको;
बोधिया पूजितं सङ्खं, आदाय धमिथामसा.
असनीपातसद्दोव, सद्दो तस्स महा अहु;
उम्मत्ता विय आसुं ते, भीता सब्बेपि दारका.
तेन सो आसि उम्माद-फुस्स देवोति पाकटो;
धनुसिप्पं अकारेसि, तस्स वंसागतं पिता.
सद्दवेधि विज्जुवेधी, वालवेधी च सो अहु;
वालुकापुण्णसकटं, बद्धधम्मसतं तथा.
असनो दुम्बरमयं, अट्ठसोळसअङ्गुलं;
तथा अयो लोहमयं, पट्टंदि चतुरङ्गलि.
निब्बेधयतिकण्णेन, कण्डो तेन विसज्जितो;
थले अट्ठुसभं याति, जले तु उसभं पन.
तं सुणित्वा महाराजा, पवत्तिं पितुसन्तिका;
तम्पि आणापयित्वान, गामणिम्हि अवासयि.
तुलाधारनगासन्ने, विहारवापि गामके;
मत्तकुटुम्बिस्स सुतो, अहु वसभनामको.
तं ¶ सुजातसरीरत्ता, लभिय वसभं विदुं;
सो वीसतिवस्सुद्देसम्हि, महाकायबलो अहु.
आदाय सो कतिपयो, पुरिसेयेव आरभि;
खेत्तत्थिको महावापिं, करोन्तो तं महब्बलो.
दसहि द्वादसहि वा, वहितब्बे धुरेहिपि;
वहन्तो पंसुपिण्डे सो, लहुं वापिं समापयि.
तेन सो पाकटो आसि, तम्पि आदाय भूमिपो;
दत्वा तं तस्स सक्कारं, गामणिस्स अदासि तं.
वसभोदकवारोति, कं खेत्तं पाकटं अहु;
एवं लभियावसभो, वसि गामणिसन्तिके.
महायोधानमेतेसं, दसन्नम्पि महिपति;
पुत्तस्स सक्कारसमं, सक्कारं कारयि तदा.
आमन्तेत्वा महायोधे, दसापि च दिसम्पति;
‘‘योधे दसदसे’केको, एसथा’ति उदाहरि.
ते तथेवा’नयुं योधे, तेसम्पाह महीपति;
तस्स योधसहस्सापि, तथेव परियेसितुं.
तथा तेपा’नयुं योधे, तेसम्पाहं महीपति;
पुनयोधसहस्सस्स, तथेव परियेसितुं.
तथा तेपा’नयुं योधे, सब्बे सम्पिण्डिता तु ते;
एकादससहस्सानि, योधासतं तथा दस.
सब्बे ते लद्धसक्कारा, भूमिपालेन सब्बदा;
गामणिं राजपुत्तं तं, वसिंसु परिवारिय.
इति सुचरितजातब्भुतं,
सुणिय नरो मतिमा सुखत्तिको;
अकुसलपथतो परम्मुखो,
कुसलपथे’भिरमेय्य सब्बदाति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
योधलाभो नाम
तेवीसतिमो परिच्छेदो.