📜

तेवीसतिम परिच्छेद

योधलाभो

.

बललक्खणरूपेति ,

तेजोजवगुणेहि च;

अग्गो हुत्वा महाकायो,

सो च कण्डूलवारणो.

.

नन्दीमित्तो सुरनिमिलो, महासोणो गोट्ठयिम्बरो;

थेरपुत्ताभयो भरणो, वेळुसुमनो तथेव च.

.

खञ्जदेवो फुस्सदेवो, लभिय्य वसभोपि च;

एते दस महायोधा, तस्सा’हेसुं महब्बला.

.

अहु एळारराजस्स, मित्तो नाम चमूपति;

तस्स कम्मन्तगामम्हि, पाचीनखण्डराजिया.

.

चित्तपब्बतसामन्ता, अहु भगिनिया सुतो;

कोसोहितवत्थगुय्हो, मातुलस्सेव नामतो.

.

दूरम्पि परिसप्पन्तं, दहरं तं कुमारकं;

आबज्झ नन्दिया कट्यं, निसदम्हि अबन्धिसु.

.

निसदं कड्ढतो तस्स, भूमियं परिसप्पतो;

उम्मारातिक्कमे नन्दि, सा छज्जति यतो ततो.

.

नन्दिमित्तोति ञायित्थ, दसनागबलो अहु;

वुद्धो नगरमागम्म, सो उपट्ठासि मातुलं.

.

थूपादीसु असक्कारं, करोन्तो दमिळे तदा;

ऊरुं अक्कम्मपादेन, हत्थेन इतरं तुसो.

१०.

गहेत्वा सम्पदालेत्वा, बहिक्खपतिं थामवा;

देवा अन्तरधापेन्ति, तेन खित्तं कळेवरं.

११.

दमिळानं खयं दिस्वा, रञ्ञो आरोचयिं सुतं;

‘‘सहोट्टं गण्हथेतं’’ति, वुत्तं कातुं न सक्खिसुं.

१२.

चिन्तेसि नन्दिमित्तो सो, ‘‘एवम्पि करतो मम;

जनक्खयो केवलञ्हि, नत्थि सासनजोतनं.

१३.

रोहणे खत्तिया सन्ति, पसन्नं रतनत्तये;

तत्थ कत्वा राजसेवं, गण्हित्वा दमिळे’खिले.

१४.

रज्जं दत्वा खत्तियानं, जोतेस्सं बुद्धसासनं’’;

इति गन्त्वा गामणिस्स, तं कुमारस्स सावयि.

१५.

मातुया मन्तयित्वा सो, सक्कारं तस्स कारयि;

सक्कतो नन्दिमित्तो सो, योधो वसि तदन्तिके.

१६.

काकवण्णो तिस्सराजा, वारेतुं दमिळिसदा;

महागङ्गाय तित्थेसु, रक्खं सब्बेसु कारयि.

१७.

अहु दीघाभयो नाम, रञ्ञो’ञ्ञ भरिया सुतो;

कच्छकतित्थे गङ्गाय, तेन रक्खमकारयि.

१८.

सो रक्खाकरणत्थाय, समन्ता योजनद्वये;

महाकुलम्हा एकेकं, पुत्तं आणापयि तहिं.

१९.

कोट्ठिवाले जनपदे, गामे खण्डकविट्ठिके;

सत्तपुत्तो कुलपति, सङ्घो नामा’सि इस्सरो.

२०.

तस्सापि धूतं पाहेसि, राजपुत्तो सुतत्थिको;

सत्तमो निमिलो नाम, दसहत्थिबलो सुतो.

२१.

तस्स अकम्मसीलत्ता, खीयन्ता छपि भातरो;

रोचयुं तस्स गमनं, न तु माता पिता पन.

२२.

कुज्झित्वा सेसभातूनं, पातोयेव तियोजनं;

गन्त्वा सुरग्गमेयेव, राजपुत्तं अपस्सिसो.

२३.

सो तं विमंसनत्थाय, दूरे किच्चे नियोजयि;

चेतिय पब्बता सन्ने, द्वार मण्डलगामके.

२४.

ब्राह्मणो कुण्डलो नाम, विज्ज ते मे सहायको;

समुद्दपारे भण्डानि, तस्स विज्जन्ति सन्तिके.

२५.

गन्त्वा तं तेन दिन्नानि, भण्डकानि इधा’हर;

इति वत्वान भोजेत्वा, लेखं दत्वा विस्सज्जयि.

२६.

ततो नव योजनञ्हि, अनुराधपुरं इदं;

पुब्बण्हेयेव गन्त्वान, सो तं ब्राह्मण मद्दस.

२७.

‘‘न्हत्वा वापियं तात, एही’’ति आह ब्राह्मणो;

इधा’नागत पुब्बत्ता, न्हत्वान तिस्सवापियं.

२८.

महाबोधिञ्च पूजेत्वा, थूपारामे च चेतियं;

नगरं पविसित्वान, पस्सित्वा सकलं पुरं.

२९.

आपणा गन्धमादाय, उत्तर द्वारतो ततो;

निक्खम्मुप्पल खेत्तम्हा, गहेत्वा उप्पलानि च.

३०.

उपागमि ब्राह्मणं तं, पुट्ठो तेना’ह सो गतिं;

सुत्वा सो ब्राह्मणो तस्स, पुब्बागममिधागमं.

३१.

विम्हितो चिन्तयी एवं, ‘‘पुरिसा जानीयो अयं;

सचे जानेय्य एळारो, इमं हत्थे करिस्सति.

३२.

तस्मा’यं दमिळा’सन्ने, वासेतुं नेव अरहति;

राजपुत्तस्स पितुनो, सन्तिके वासमरहति’’.

३३.

एव मेवं लिखित्वान, लेखं तस्स समप्पयि;

पुण्णवड्ढन वत्थानि, पण्णाकारे बहूपि च.

३४.

दत्वा तं भोजयित्वा च, पेसेसी सखिसन्तिकं;

सो वड्ढमानच्छायायं, गत्वा राजसुतन्ति कं.

३५.

लेखञ्च पण्णाकारे च, राजपुत्तस्स अप्पयि;

तुट्ठो आह ‘‘सहस्सेन, पसादेथ इम’’न्ति सो.

३६.

इस्सं करिंसु तस्स’ञ्ञे, राजपुत्तस्स सेवका;

सो तं दससहस्सेन, पसादापेसि दारकं.

३७.

तस्स केसं लिखापेत्वा, गङ्गायेव नहापिय;

पुण्णवड्ढन वत्थयुगं, गन्धमालञ्च सुन्दरं;

अच्छादेत्वा विलिम्पेत्वा, मण्डयित्वा सुरूपकं.

३८.

सीसं दुकूलपट्टेन, वेठयित्वा उपानयुं;

अत्तनो परिहारेन, भत्तं तस्स अदापयि.

३९.

अत्तनो दससहस्स-अग्घनसयनं सुभं;

सयनत्थं अदापेसि, तस्स योधस्स खत्तियो.

४०.

सो सब्बं एकतो कत्वा, नेत्वा मातापितन्तिकं;

मातुया दससहस्सं, सयनं पितुनो अदा.

४१.

तंयेव रत्तिं आगन्त्वा, रक्खठाने अद्दस्सयि;

पभाते राजपुत्तो तं, सुत्वा तुट्ठमनो अहु.

४२.

दत्वा परिच्छदं तस्स, परिवारजनं तथा;

दत्वा दससहस्सानी, पेसेसि पितुसन्तिकं.

४३.

योधो दससहस्सानि, नेत्वा मातापितन्तिकं;

तेसं दत्वा काकवण्ण-तिस्सो राजा मुपागमि.

४४.

सो गामणिकुमारस्स, तमप्पेसि महीपति;

सक्कतो सुरनिमिलो, योधो वसि तदन्तिके.

४५.

कुटुम्बरिकण्णिकायं,

हुन्दरीवापि गामके;

तिसस्स अट्ठमो पुत्तो,

अहोसि सोण नामको.

४६.

सत्तवस्सिककालेपि, तालगच्छे अलुञ्चि सो;

दस वस्सिककालम्हि, ताले लुञ्चिमहब्बलो.

४७.

काले न सो महासोणो,

दस हत्थि बलो अहु;

राजा तं तादिसं सुत्वा,

गहेत्वा पितुसन्तिका.

४८.

गामणिस्स कुमारस्स, अदासि पोसनत्थिको;

तेन सो लद्धसक्कारो, योधो वसि तदन्तिके.

४९.

गिरिनामे जनपदे, गामे निच्छेलविट्ठिके;

दसहत्थिबलो आसि, महानागस्स अत्रजो.

५०.

लकुण्टकसरीरत्ता, अहु गोट्ठक नामको;

करोन्ति केळिपरिहासं, तस्स जेट्ठा छ भातरो.

५१.

ते गन्त्वा मासखेत्तत्थं, कोट्टयित्वा महावनं;

तस्स भागं ठपेत्वान, गन्त्वा तस्स निवेदयुं.

५२.

सो गन्त्वा तं खणंयेव, रुक्खे इम्बरसञ्ञिते;

लुञ्चित्वान समं कत्वा, भूमिं गन्त्वा निवेदयि.

५३.

गन्त्वान भातरो तस्स, दिस्वा कम्मन्त मब्भुतं;

तस्स कम्मं कित्तयन्ता, आगच्छिंसु तदन्तिकं.

५४.

तदुपादाय सो आसि, गोट्ठयिम्बरनामको;

तथेव राजा पाहेसि, तम्बि गामणिसन्तिकं.

५५.

कोटिपब्बतसामन्ता, कित्तिगामम्हि इस्सरो;

रोहणो नाम गहपति, जातं पुत्तकमत्तनो.

५६.

समान नामं कारेसि, गोट्ठकाहयराजिनो;

दारको सो बली आसि, दसद्वादसवस्सिको.

५७.

असक्कुणेय्यपासाणे, उद्धत्तुं चतुपञ्चहि;

कीळमानो खिपि तदा, सो कीळागुळके विय.

५८.

तस्स सोळसवस्सस्स, पिता गदमकारयि;

अट्ठतिंसङ्गुलवट्टं, सोळसहत्थदीघकं.

५९.

कालानं नाळिकेरानं,

खन्धे आहच्च ताय सो;

ते पातयित्वा तेनेव,

यो धो सो पाकटो अहु.

६०.

तथेव राजा पाहेसि, तम्पि गामणिसन्तिके;

उपट्ठाको महासुम्म-थेरस्सा’सि पिता पन.

६१.

सो महासुम्मथेरस्स, धम्मं सुत्वा कुटुम्बिको;

सोतापत्तिफलं पत्तो, विहारे कोळपब्बते.

६२.

सोतु सञ्जातसंवेगो, आरोचेत्वान राजिनो;

दत्वा कुटुम्बं पुत्तस्स, पब्बजि थेरसन्तिके.

६३.

भावनं अनुयुञ्जित्वा, अरहत्तमपापुणि;

पुत्तो तेन’स्स पञ्ञायि, थेरपुत्ताभयो इति.

६४.

कप्पकन्दरगामम्हि, कुमारस्स सुतो अहु;

भरणो नाम सो काले, दसद्वादसवस्सिके.

६५.

दारकेहि वनं गन्त्वा’-नुबन्धित्वा ससे बहू;

पादेन पहरित्वान, द्विखण्डं भूमियं खिपि.

६६.

गामिकेहि वनं गन्त्वा, सोळसवस्सिको पन;

तथेव पातेसि लहुं, मिग गोकण्णसूकरे.

६७.

भरणो सो महायोधो,

तेनेव पाकटो अहु;

तथेव राजा वासेसि,

तम्पि गामणिसन्तिके.

६८.

गिरिगामे जनपदे, कुटुम्बियङ्गणगामके;

कुटुम्पिवसभो नाम, अहोसि तत्थ सम्मतो.

६९.

वेळो जनपदो तस्स, सुमनो गिरिभोजको;

सहायस्स सुते जाते, पण्णाकारपुरस्सरा.

७०.

गन्त्वा उभो सकं नामं, दारकस्स अकारयुं;

तं वुद्धं अत्तनो गेहे, वासेसि सिरिभोजको.

७१.

तस्से’को सिन्धवो पोसं, कञ्चिना रोहितुं अदा;

दिस्वा तु वेळुसुमनं, अयं अरोहको मम.

७२.

अनुरूपो’ति चिन्तेत्वा,

पहट्ठो हेसितं अका;

तं ञत्वा भोजको ‘‘अस्सं,

आरोहा’’ति तमाहसो.

७३.

सो अस्सं आरुहित्वा तं, सीघं धावयि मण्डले;

मण्डले सकले अस्सो, एकाबद्धो अदिस्सि सो.

७४.

निसीदि धावतो च’स्स, वस्सहारो’व पिट्ठियं;

मोचेतिपि उत्तरियं, बन्धतिपि अनादरो.

७५.

तं दिस्वा परिसा सब्बा, उक्कुट्ठिं सम्पवत्तयि;

दत्वा दससहस्सानि, तस्स सो गिरिभोजको.

७६.

राजानुच्छविको’यंति, हट्ठो रञ्ञो अदासि तं;

राजा तं वेळुसुमनं, अत्तनोयेव सन्तिके.

७७.

कारेत्वा तस्स सक्कारं, वासेसि बहुमानयं;

नकुलनगरकण्णिकायं, गामे महिन्द दोणिके.

७८.

अभयस्स’न्तिमे पुत्तो, देवोनामा’सि थामवा;

ईसकं पन खञ्जत्ता, खञ्जदेवोति तं विदुं.

७९.

मिगमं गामवासीहि, सह गन्त्वान सो तदा;

महिसे अनुबन्धित्वा, महन्ते उट्ठितुट्ठिते.

८०.

हत्थेन पादे गण्हित्वा, भमेत्वा सीसमत्थके;

असुम्ह भूमिं चुण्णेति, तेसं अट्ठीनि माणवो.

८१.

तं पवत्तिं सुणित्वाव, खञ्जदेवं महीपति;

वासेसि आहरापेत्वा, गामणिस्से’व सन्तिके.

८२.

चित्तलपब्बता’सन्ने, गामे कपिट्ठनामके;

उप्पलस्स सुतो आसि, फुस्सदेवोति नामको.

८३.

गन्त्वा सह कुमारेहि, विहारं सो कुमारको;

बोधिया पूजितं सङ्खं, आदाय धमिथामसा.

८४.

असनीपातसद्दोव, सद्दो तस्स महा अहु;

उम्मत्ता विय आसुं ते, भीता सब्बेपि दारका.

८५.

तेन सो आसि उम्माद-फुस्स देवोति पाकटो;

धनुसिप्पं अकारेसि, तस्स वंसागतं पिता.

८६.

सद्दवेधि विज्जुवेधी, वालवेधी च सो अहु;

वालुकापुण्णसकटं, बद्धधम्मसतं तथा.

८७.

असनो दुम्बरमयं, अट्ठसोळसअङ्गुलं;

तथा अयो लोहमयं, पट्टंदि चतुरङ्गलि.

८८.

निब्बेधयतिकण्णेन, कण्डो तेन विसज्जितो;

थले अट्ठुसभं याति, जले तु उसभं पन.

८९.

तं सुणित्वा महाराजा, पवत्तिं पितुसन्तिका;

तम्पि आणापयित्वान, गामणिम्हि अवासयि.

९०.

तुलाधारनगासन्ने, विहारवापि गामके;

मत्तकुटुम्बिस्स सुतो, अहु वसभनामको.

९१.

तं सुजातसरीरत्ता, लभिय वसभं विदुं;

सो वीसतिवस्सुद्देसम्हि, महाकायबलो अहु.

९२.

आदाय सो कतिपयो, पुरिसेयेव आरभि;

खेत्तत्थिको महावापिं, करोन्तो तं महब्बलो.

९३.

दसहि द्वादसहि वा, वहितब्बे धुरेहिपि;

वहन्तो पंसुपिण्डे सो, लहुं वापिं समापयि.

९४.

तेन सो पाकटो आसि, तम्पि आदाय भूमिपो;

दत्वा तं तस्स सक्कारं, गामणिस्स अदासि तं.

९५.

वसभोदकवारोति, कं खेत्तं पाकटं अहु;

एवं लभियावसभो, वसि गामणिसन्तिके.

९६.

महायोधानमेतेसं, दसन्नम्पि महिपति;

पुत्तस्स सक्कारसमं, सक्कारं कारयि तदा.

९७.

आमन्तेत्वा महायोधे, दसापि च दिसम्पति;

‘‘योधे दसदसे’केको, एसथा’ति उदाहरि.

९८.

ते तथेवा’नयुं योधे, तेसम्पाह महीपति;

तस्स योधसहस्सापि, तथेव परियेसितुं.

९९.

तथा तेपा’नयुं योधे, तेसम्पाहं महीपति;

पुनयोधसहस्सस्स, तथेव परियेसितुं.

१००.

तथा तेपा’नयुं योधे, सब्बे सम्पिण्डिता तु ते;

एकादससहस्सानि, योधासतं तथा दस.

१०१.

सब्बे ते लद्धसक्कारा, भूमिपालेन सब्बदा;

गामणिं राजपुत्तं तं, वसिंसु परिवारिय.

१०२.

इति सुचरितजातब्भुतं,

सुणिय नरो मतिमा सुखत्तिको;

अकुसलपथतो परम्मुखो,

कुसलपथे’भिरमेय्य सब्बदाति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

योधलाभो नाम

तेवीसतिमो परिच्छेदो.