📜
चतुवीसतिम परिच्छेद
द्वेभातिकयुद्धं
हत्थस्स ¶ थरुकम्मस्स, कुसलो कतुपासनो;
सो गामणिराजसुतो, महागामे वसी तदा.
राजा राजसुतं तिस्सं, दीघवापिम्हि वासयि;
आरक्खितुं जनपदं, सम्पन्न बलवाहनं.
कुमारो गामणिकाले, सम्पस्सन्तो बलं सकं;
‘‘युज्झिस्सं दमिळेही’’ति, पितुरञ्ञो कथापयी.
राजा तं अनुरक्खन्तो, ‘‘ओरगङ्गं अलं’’ इति;
वारेसि यावततियं, सो तथेव कथापयी.
पिता मे पुरिसो होन्तो, ने’वं वक्खति तेनि’दं;
पिलन्धतूति पेसेसि, इत्थालङ्कारमस्स सो.
राजा’ह तस्स कुज्झित्वा, ‘‘करोथ हेमसङ्खलिं;
ताय तं बन्धयिस्सामि, ना’ञ्ञथा रक्खियो हि सो.
पलायित्वान मलयं, कुज्झित्वा पितुनो अगा;
दुट्ठत्तायेव पितरि, आहु तं दुट्ठगामणि.
राजा’थ आरभी कातुं, महामङ्गलचेतियं;
निट्ठिते चेतिये सङ्घं, सन्निपातयि भूपति.
द्वादसा’सुं सहस्सानि, भिक्खू चित्तलपब्बता;
ततो ततो द्वादसेव, सहस्सानि समागमुं.
कत्वान चेतियमहं, राजा सङ्घस्स सम्मुखा;
सब्बे योधे समानेत्वा, कारेसि सपथं तदा.
‘‘पुत्तानं कलहट्ठानं, न गच्छिस्साम नो’’इति;
अकंसु सपथं सब्बे, तं युद्धं तेन नागमुं.
चतुसट्ठि विहारे सो, कारापेत्वा महीपति;
तत्तकानेव वस्सानि, ठत्वा मरितहिं तदा.
रञ्ञो ¶ सरीरं गाहेत्वा, छन्नयानेन राजिनि;
नेत्वा तिस्स महारामं, तं सङ्घस्स निवेदयि.
सुत्वा तिस्सकुमारो तं, आगन्त्वा दीघवापितो;
सरीरकिच्चं कारेत्वा, सक्कच्चं पितुनो सयं.
मातरं कण्डुलं हत्थिं, आदियित्वा महब्बलो;
भातुभया दीघवापिं, अगमासि लहुं ततो.
तं पवत्तिं निवेदेतुं, दुट्ठगामणि सन्तिकं;
लेखं दत्वा विसज्जेसुं, सच्चेमच्चा समागता.
सो गुत्तहालमागन्त्वा, तत्थ चारे विसज्जिय;
महागाममुपगन्त्वा, सयं रज्जे’भिसेचयि.
मातत्थं कण्डूलत्थञ्च, भातुलेखं विसज्जयि;
अलद्धा यावततियं, युद्धाय समुपागमि.
अहु द्विन्नं महायुद्धं, चूळङ्गणियपिट्ठियं;
तत्थ नेकसहस्सानि, पतिंसु राजिनो नरा.
राजा च तिस्सामच्चो च, वळवादीघुतुनिका;
तयोयेव पलायिंसु, कुमारो अनुबन्धिते.
उभिन्नमन्तरे भिक्खू, मन्तयिंसु महीधरं;
तं दिस्वा ‘‘भिक्खुसङ्घस्स, कम्मं’’ इति निवत्ति सो.
कप्पकन्दरनज्जासो, जवमालितित्थमागतो;
राजा’ह तिस्समच्चं तं, ‘‘छातज्झत्ता मयं’’इति.
सुवण्णसरके खित्त-भत्तं नीहरितस्स सो;
सङ्घे दत्वा भुञ्जनतो, कारेत्वा चतुभागकं.
‘‘घोसेहि काल’’मिच्चा’ह,
तिस्सो कालमघोसयि;
सुणित्वा दिब्बसोतेन,
रञ्ञो सक्खाय दायको.
थेरो पियङ्गु दीपट्ठो, थेरं तत्थ नियोजयि;
तिस्सं कुटुम्बिकसुतं, सो तत्थ नभसा’गमा.
तस्स तिस्सो करापत्त-आदाया’दासि राजिनो;
सङ्घस्स भागं सम्भागं, राजा पत्ते खिपापयि.
सम्भागं ¶ खिपि तिस्सो च, सम्भागं वळवापि च;
न इच्छितस्साभागञ्च, तिस्सो पत्तम्हि पक्खिपि.
भत्तस्स पुण्णपत्तं तं, अदाथेरस्स भूपति;
अदा गोतमथेरस्स, सो गन्त्वा नभसा लहुं.
भिक्खूनं भुञ्जमानानं, दत्वा आलोपभागसो;
पञ्चसतानं सो थेरो, लद्धेहि तु तदन्तिका.
भागेहि पत्तं पूरेत्वा, आकासे खिपि राजिनो;
दिस्वा’ गतं गहेत्वा तं, तिस्सो भोजिसि भूपतिं.
भुञ्जित्वान सयञ्जापि, वळवञ्च अभोजयि;
सत्ताहं चुम्बटं कत्वा, राजा पत्तं विसज्जयि.
गन्त्वान सो महागामं, समादाय बलं पुन;
सट्ठिसहस्सं युद्धाय, गन्त्वा युज्झि सभातरा.
राजा वळवमारुय्ह, तिस्सो कण्डूल हत्थिनं;
द्वे भातरो समागञ्छुं, युज्झमाना रणे तदा.
राजा करिं करित्व’न्तो, वळवामण्डलं अका;
तथापि छिद्दं नो दिस्वा, लङ्घा पेतुं मतिंअका.
वळवं लङ्घयित्वान, हत्थिनं भातिको’परि;
तोमरं खिपि चम्मंव, यथा छिज्जति पिट्ठियं.
अनेकानि सहस्सानि, कुमारस्स नरातहिं;
पतिंसु युद्धे युज्झन्ता, भिज्ज चेव महब्बलं.
‘‘आरोहकस्स वेकल्ला, इत्थी मं लङ्घयी’’इति;
कुद्धोकरी तं चालेन्तो, रुक्खमेक मुपागमि.
कुमारो आरुही रुक्खं, हत्थी सामिमुपागमि;
तमारुय्ह पलायन्तं, कुमारो मनुबन्धि सो.
पविसित्वा विहारं सो, महाथेर घरंगतो;
निपज्जहेट्ठा मञ्चस्स, कुमारो भातुनोभया.
पसारयि महाथेरो, चीवरं तत्थ मञ्चके;
राजा अनुपदं गन्त्वा, ‘‘कुहिं तिस्सो’’ति पुच्छथ.
‘‘मञ्चे ¶ तत्थ महाराज’’, इति थेरो अवोच तं;
हेट्ठा मञ्चेति जानित्वा, ततो निक्खम्म भूपति.
समन्ततो विहारस्स, रक्खं कारयि तं पन;
पञ्चकम्हि निपज्जेत्वा, दत्वा उपरि चीवरं.
मञ्चपादेसु गण्हित्वा, चत्तारो दहरा यती;
मतभिक्खुनियामेन, कुमारं बहि नीहरुं.
नीयमानन्तु तं ञत्वा, इध माह महीपति;
‘‘तिस्स त्वं कुलदेवतानं, सीसे हुत्वान निय्यासि.
बलक्कारेन गहणं, कुलदेवेहि नत्थि मे;
गुणं त्वं कुलदेवानं, सरेय्यासि कदाचिपि’’.
ततोयेव महागामं, अगमासि महीपति;
आणापेसि च तत्थेव, मातरं मातुगारवो.
[वस्सानि अट्ठसट्ठिंसो, अट्ठा धम्मट्ठमानसो;
अट्ठसट्ठिविहारे च, कारापेसि महीपति.]
निक्खामितो सो भिक्खूहि, तिस्सोराज सुतो पन;
दीघवापिं ततोयेव, अगम’ञ्ञतरो विय.
कुमारो गोधगत्तस्स, तिस्सथेरस्स आह सो;
‘‘सापराधो अहं भन्ते, खमापेस्सामि भातरं.
वेय्यावच्चकरा कारं, तिस्सं पञ्चसतानि च;
भिक्खुनमादियित्वा सो, थेरो राज मुपागमि.
राजपुत्तं ठपेत्वान, थेरो सोपान मत्थके;
ससङ्घो पाविसि सद्धो, निसीदाविय भूमिपो.
उपानयी यागुआदिं, थेरो पत्तं विधेसिसो;
‘‘किन्ति वुत्तो’ब्रवि तिस्सं, आदाय अगता’’इति.
‘‘कुहिं चोरो’’ति वुत्तो च, ठितठानं निवेदयि;
विहारदेवी गन्त्वान, छादियठासि पुत्तक.
राजा’ह ¶ थेरं ‘‘ञातो वो,
दासभावो इदानि नो;
सामणेरं पेसयेथ,
तुम्हे मे सत्तवस्सिकं.
जनक्खयं विनायेव, कलहो न भवेय्य नो;
राजा सङ्घस्स दोसेसो, भंघे दण्डं करिस्सति.
हेस्सता’गतकिच्चा वो,
यागादिं गण्हाथाति सो;
दत्वा तं भिक्खुसङ्घस्स,
पक्कोसित्वान भातरं.
तत्थेव सङ्घमज्झम्हि, निसिन्नो भातरा सह;
भुञ्जित्वा एकतोयेव, भिक्खु सङ्घं विसज्जयि.
सस्सकम्मानि कारेतुं, तिस्सं तत्थेव पाहिणि;
सयम्पि भेरिं चारेत्वा, सस्सकम्मानि कारयि.
इति वेरमनेकविकप्पचितं,
समयन्ति बहुं अपि सप्पुरिसं;
इति चिन्तिय कोहि नरो मतिमा,
न भवेय्य परेसु सुसन्त मनोति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
द्वेभातिकयुद्धं नाम
चतुवीसतिमो परिच्छेदो.