📜

चतुवीसतिम परिच्छेद

द्वेभातिकयुद्धं

.

हत्थस्स थरुकम्मस्स, कुसलो कतुपासनो;

सो गामणिराजसुतो, महागामे वसी तदा.

.

राजा राजसुतं तिस्सं, दीघवापिम्हि वासयि;

आरक्खितुं जनपदं, सम्पन्न बलवाहनं.

.

कुमारो गामणिकाले, सम्पस्सन्तो बलं सकं;

‘‘युज्झिस्सं दमिळेही’’ति, पितुरञ्ञो कथापयी.

.

राजा तं अनुरक्खन्तो, ‘‘ओरगङ्गं अलं’’ इति;

वारेसि यावततियं, सो तथेव कथापयी.

.

पिता मे पुरिसो होन्तो, ने’वं वक्खति तेनि’दं;

पिलन्धतूति पेसेसि, इत्थालङ्कारमस्स सो.

.

राजा’ह तस्स कुज्झित्वा, ‘‘करोथ हेमसङ्खलिं;

ताय तं बन्धयिस्सामि, ना’ञ्ञथा रक्खियो हि सो.

.

पलायित्वान मलयं, कुज्झित्वा पितुनो अगा;

दुट्ठत्तायेव पितरि, आहु तं दुट्ठगामणि.

.

राजा’थ आरभी कातुं, महामङ्गलचेतियं;

निट्ठिते चेतिये सङ्घं, सन्निपातयि भूपति.

.

द्वादसा’सुं सहस्सानि, भिक्खू चित्तलपब्बता;

ततो ततो द्वादसेव, सहस्सानि समागमुं.

१०.

कत्वान चेतियमहं, राजा सङ्घस्स सम्मुखा;

सब्बे योधे समानेत्वा, कारेसि सपथं तदा.

११.

‘‘पुत्तानं कलहट्ठानं, न गच्छिस्साम नो’’इति;

अकंसु सपथं सब्बे, तं युद्धं तेन नागमुं.

१२.

चतुसट्ठि विहारे सो, कारापेत्वा महीपति;

तत्तकानेव वस्सानि, ठत्वा मरितहिं तदा.

१३.

रञ्ञो सरीरं गाहेत्वा, छन्नयानेन राजिनि;

नेत्वा तिस्स महारामं, तं सङ्घस्स निवेदयि.

१४.

सुत्वा तिस्सकुमारो तं, आगन्त्वा दीघवापितो;

सरीरकिच्चं कारेत्वा, सक्कच्चं पितुनो सयं.

१५.

मातरं कण्डुलं हत्थिं, आदियित्वा महब्बलो;

भातुभया दीघवापिं, अगमासि लहुं ततो.

१६.

तं पवत्तिं निवेदेतुं, दुट्ठगामणि सन्तिकं;

लेखं दत्वा विसज्जेसुं, सच्चेमच्चा समागता.

१७.

सो गुत्तहालमागन्त्वा, तत्थ चारे विसज्जिय;

महागाममुपगन्त्वा, सयं रज्जे’भिसेचयि.

१८.

मातत्थं कण्डूलत्थञ्च, भातुलेखं विसज्जयि;

अलद्धा यावततियं, युद्धाय समुपागमि.

१९.

अहु द्विन्नं महायुद्धं, चूळङ्गणियपिट्ठियं;

तत्थ नेकसहस्सानि, पतिंसु राजिनो नरा.

२०.

राजा च तिस्सामच्चो च, वळवादीघुतुनिका;

तयोयेव पलायिंसु, कुमारो अनुबन्धिते.

२१.

उभिन्नमन्तरे भिक्खू, मन्तयिंसु महीधरं;

तं दिस्वा ‘‘भिक्खुसङ्घस्स, कम्मं’’ इति निवत्ति सो.

२२.

कप्पकन्दरनज्जासो, जवमालितित्थमागतो;

राजा’ह तिस्समच्चं तं, ‘‘छातज्झत्ता मयं’’इति.

२३.

सुवण्णसरके खित्त-भत्तं नीहरितस्स सो;

सङ्घे दत्वा भुञ्जनतो, कारेत्वा चतुभागकं.

२४.

‘‘घोसेहि काल’’मिच्चा’ह,

तिस्सो कालमघोसयि;

सुणित्वा दिब्बसोतेन,

रञ्ञो सक्खाय दायको.

२५.

थेरो पियङ्गु दीपट्ठो, थेरं तत्थ नियोजयि;

तिस्सं कुटुम्बिकसुतं, सो तत्थ नभसा’गमा.

२६.

तस्स तिस्सो करापत्त-आदाया’दासि राजिनो;

सङ्घस्स भागं सम्भागं, राजा पत्ते खिपापयि.

२७.

सम्भागं खिपि तिस्सो च, सम्भागं वळवापि च;

न इच्छितस्साभागञ्च, तिस्सो पत्तम्हि पक्खिपि.

२८.

भत्तस्स पुण्णपत्तं तं, अदाथेरस्स भूपति;

अदा गोतमथेरस्स, सो गन्त्वा नभसा लहुं.

२९.

भिक्खूनं भुञ्जमानानं, दत्वा आलोपभागसो;

पञ्चसतानं सो थेरो, लद्धेहि तु तदन्तिका.

३०.

भागेहि पत्तं पूरेत्वा, आकासे खिपि राजिनो;

दिस्वा’ गतं गहेत्वा तं, तिस्सो भोजिसि भूपतिं.

३१.

भुञ्जित्वान सयञ्जापि, वळवञ्च अभोजयि;

सत्ताहं चुम्बटं कत्वा, राजा पत्तं विसज्जयि.

३२.

गन्त्वान सो महागामं, समादाय बलं पुन;

सट्ठिसहस्सं युद्धाय, गन्त्वा युज्झि सभातरा.

३३.

राजा वळवमारुय्ह, तिस्सो कण्डूल हत्थिनं;

द्वे भातरो समागञ्छुं, युज्झमाना रणे तदा.

३४.

राजा करिं करित्व’न्तो, वळवामण्डलं अका;

तथापि छिद्दं नो दिस्वा, लङ्घा पेतुं मतिंअका.

३५.

वळवं लङ्घयित्वान, हत्थिनं भातिको’परि;

तोमरं खिपि चम्मंव, यथा छिज्जति पिट्ठियं.

३६.

अनेकानि सहस्सानि, कुमारस्स नरातहिं;

पतिंसु युद्धे युज्झन्ता, भिज्ज चेव महब्बलं.

३७.

‘‘आरोहकस्स वेकल्ला, इत्थी मं लङ्घयी’’इति;

कुद्धोकरी तं चालेन्तो, रुक्खमेक मुपागमि.

३८.

कुमारो आरुही रुक्खं, हत्थी सामिमुपागमि;

तमारुय्ह पलायन्तं, कुमारो मनुबन्धि सो.

३९.

पविसित्वा विहारं सो, महाथेर घरंगतो;

निपज्जहेट्ठा मञ्चस्स, कुमारो भातुनोभया.

४०.

पसारयि महाथेरो, चीवरं तत्थ मञ्चके;

राजा अनुपदं गन्त्वा, ‘‘कुहिं तिस्सो’’ति पुच्छथ.

४१.

‘‘मञ्चे तत्थ महाराज’’, इति थेरो अवोच तं;

हेट्ठा मञ्चेति जानित्वा, ततो निक्खम्म भूपति.

४२.

समन्ततो विहारस्स, रक्खं कारयि तं पन;

पञ्चकम्हि निपज्जेत्वा, दत्वा उपरि चीवरं.

४३.

मञ्चपादेसु गण्हित्वा, चत्तारो दहरा यती;

मतभिक्खुनियामेन, कुमारं बहि नीहरुं.

४४.

नीयमानन्तु तं ञत्वा, इध माह महीपति;

‘‘तिस्स त्वं कुलदेवतानं, सीसे हुत्वान निय्यासि.

४५.

बलक्कारेन गहणं, कुलदेवेहि नत्थि मे;

गुणं त्वं कुलदेवानं, सरेय्यासि कदाचिपि’’.

४६.

ततोयेव महागामं, अगमासि महीपति;

आणापेसि च तत्थेव, मातरं मातुगारवो.

४७.

[वस्सानि अट्ठसट्ठिंसो, अट्ठा धम्मट्ठमानसो;

अट्ठसट्ठिविहारे च, कारापेसि महीपति.]

४८.

निक्खामितो सो भिक्खूहि, तिस्सोराज सुतो पन;

दीघवापिं ततोयेव, अगम’ञ्ञतरो विय.

४९.

कुमारो गोधगत्तस्स, तिस्सथेरस्स आह सो;

‘‘सापराधो अहं भन्ते, खमापेस्सामि भातरं.

५०.

वेय्यावच्चकरा कारं, तिस्सं पञ्चसतानि च;

भिक्खुनमादियित्वा सो, थेरो राज मुपागमि.

५१.

राजपुत्तं ठपेत्वान, थेरो सोपान मत्थके;

ससङ्घो पाविसि सद्धो, निसीदाविय भूमिपो.

५२.

उपानयी यागुआदिं, थेरो पत्तं विधेसिसो;

‘‘किन्ति वुत्तो’ब्रवि तिस्सं, आदाय अगता’’इति.

५३.

‘‘कुहिं चोरो’’ति वुत्तो च, ठितठानं निवेदयि;

विहारदेवी गन्त्वान, छादियठासि पुत्तक.

५४.

राजा’ह थेरं ‘‘ञातो वो,

दासभावो इदानि नो;

सामणेरं पेसयेथ,

तुम्हे मे सत्तवस्सिकं.

५५.

जनक्खयं विनायेव, कलहो न भवेय्य नो;

राजा सङ्घस्स दोसेसो, भंघे दण्डं करिस्सति.

५६.

हेस्सता’गतकिच्चा वो,

यागादिं गण्हाथाति सो;

दत्वा तं भिक्खुसङ्घस्स,

पक्कोसित्वान भातरं.

५७.

तत्थेव सङ्घमज्झम्हि, निसिन्नो भातरा सह;

भुञ्जित्वा एकतोयेव, भिक्खु सङ्घं विसज्जयि.

५८.

सस्सकम्मानि कारेतुं, तिस्सं तत्थेव पाहिणि;

सयम्पि भेरिं चारेत्वा, सस्सकम्मानि कारयि.

५९.

इति वेरमनेकविकप्पचितं,

समयन्ति बहुं अपि सप्पुरिसं;

इति चिन्तिय कोहि नरो मतिमा,

न भवेय्य परेसु सुसन्त मनोति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

द्वेभातिकयुद्धं नाम

चतुवीसतिमो परिच्छेदो.