📜

पञ्चवीसतिम परिच्छेद

दुट्ठगामणि विजयो

.

दुट्ठगामणिराजा’थ , कत्वान जनसङ्गहं;

कुन्ते धातुं निधापेत्वा, सयोग्गबलवाहनो.

.

गन्त्वा तिस्समहारामं, वन्दित्वा सङ्घमब्रवि;

‘‘पारगङ्गं गमिस्सामि, जोतेतुं सासनं अहं.

.

सक्कातुं भिक्खवो देथ, अम्हेहि सहगामिनो;

मङ्गलञ्चेव रक्खा च, भिक्खूनं दस्सनं हिनो.

.

अदासि दण्डकम्मत्थं, सङ्घो पञ्चसतं यती;

भिक्खुसङ्घतमादाय, ततो निक्खम्म भूपति.

.

सोधापेत्वान मलये, इधागमनमञ्जसं;

कण्डुलं हत्थिमारुय्ह, योधेहि परिवारितो.

.

महता बलकायेन, युद्धाय अभिनिक्खमि;

महागामेन सम्बद्धा, सेनागा’गुत्तहालकं.

.

महियङ्गणमागम्म, छत्तं दमिळमग्गही;

घातेत्वा दमिळे तत्थ, आगन्त्वा अम्बतित्थकं.

.

गङ्गा परिखासम्पन्नं, तित्थम्बदमिळं पन;

युज्झं चतूहि मा सेहि, कतहत्थं महब्बलं.

.

मातरं दस्सयित्वान, तेन लेसेन अग्गहि;

ततोओरुय्ह दमिळे, सत्तराजे महब्बले.

१०.

एकाहेनेव गण्हित्वा, खेमं कत्वा महब्बलो;

बलस्सा’दा धनं तेन, खेमारामोति वुच्चति.

११.

महाकोट्ठन्तरे सोब्भे, दोणो गवरमग्गही;

हालकोले इस्सरियं, नाळिसोब्भम्हि नाळिकं.

१२.

दीघाभयगल्लकम्हि, गण्हि दीघाभयम्पि च;

कच्छिपिट्ठे कपिसीसं, चतुमासेन अग्गहि.

१३.

कोटनगरे कोटञ्च, ततो हालवहाणकं;

वहिट्ठे वहिट्ठदमिळं, गामणिम्हि च गामणिं.

१४.

कुम्भगामम्हि कुम्भञ्च, नन्दिगामम्हि नन्दिकं;

गण्हि खाणुं खाणुगामे, द्वे तु तम्बुण्णमे पन.

१५.

मातुलं भागिनेय्यञ्च, तम्बउण्णमनामके;

जम्बुचग्गही सोसो च, गामो’हु तं तदव्हयो.

१६.

‘‘अजानित्वा सकंसेनं, घातेन्ति सजना’’ इति;

सुत्वान सच्चकिरियं, अकरी तत्थ भूपति.

१७.

रज्जसुखाय वायामो, नायं मम कदाचिपि;

सम्बुद्ध सासनस्सेव, ठपनाय अयं मम.

१८.

तेन सच्चेन मेसेना-कायोपगतभण्डिकं;

जालवण्णंव होतूति, तं तथेवतदा अहु.

१९.

गङ्गातीरम्हि दमिळा, सब्बे घातितसेसका;

विजितं नगरं नाम, सरणत्थाय पाविसुं.

२०.

फासुके अङ्गणठाने, खन्धावारं निवेसयि;

तं खन्धावार. . . . . ठीति, नामेना’होसि पाकटं.

२१.

विजितनगरगाहत्थं, वीमंसन्तो नराधिपो;

दिस्वा’यन्तं नन्दिमित्तं, विसज्जापेसि कण्डुलं.

२२.

गण्हितुं आगतं हत्थिं, नन्दीमित्तो करेहितं;

उभो दन्ते पीळयित्वा, उक्कुटिकं निसीदयि.

२३.

हत्थिना नन्दिमित्तो तु, यस्मा यत्थ अयुज्झि सो;

तस्मा तत्थ ततो गामो, हत्थिपोरोति वुच्चति.

२४.

वीमंसित्वा उभो राजा, विजितं नगरं अगा;

योधानं दक्खिणद्वारे, सङ्गामो आसि भिंसनो.

२५.

पुरत्थिमम्हि द्वारम्हि, सो वेळुसुमनो पन;

अनेक सङ्खे दमिळे, अस्सारुळ्हे अघातयि.

२६.

द्वारं थकेसुं दमिळा, राजा योधे विसज्जयि;

कण्णुलो नन्दिमित्तो च, सुरनिमिलो च दक्खिणे.

२७.

महासोणो च गोट्ठो च,

थेर पुत्तो च ते तयो;

द्वारेसु तीसु कम्मानि,

इतरेसु तदा करुं.

२८.

नगरं तं तिपरिखं, उच्चपाकार गोपितं;

अयोकम्मकतद्वारं, अरीहि दुप्पधंसियं.

२९.

जाणूहि ठत्वा दाठाहि, भिन्दित्वान सिलायुधा;

इट्ठका चेव हत्थि सो, अयोद्वारमुपागमि.

३०.

गोपुरट्ठा तु दमिळा, खिपिंसु विविधा’युधे;

पक्कं अयोगुळञ्चेव, कथिकञ्च सिलेसिकं.

३१.

पिट्ठिं खित्ते सिलेसम्हि, धूपायन्ते’थ कण्डुलो;

वेदनट्टो’दकठानं, गन्त्वान तत्थ ओगही.

३२.

न इदं सुरापाणं ते, अयोद्वार विघाटनं;

गच्छ द्वारं विघाटेहि, इच्चाहगोट्ठयिम्बरो.

३३.

सो मानं जनयित्वान, कोञ्चं कत्वा गजुत्तमो;

उदका उट्ठहित्वान, थले अट्ठासि दप्पवा.

३४.

हत्थिवज्जे वियोजेत्वा, सिलेसं ओसधं अका;

राजा आरुय्ह हत्थिं तं, कुम्भे फुसियपाणिना.

३५.

‘‘लंकादीपम्हि सकले, रज्जं ते तात कण्डुल;

दम्मी’’ति तं तोसयित्वा, भोजेत्वा वरभोजनं.

३६.

वेठयित्वा साटकेन, कारयित्वा सुवम्मितं;

सत्तगुणं माहिसचम्मं, बन्धेत्वा चम्मपिट्ठियं.

३७.

तस्सो’ परितेलचम्मं, दापेत्वा तं विसज्जयि;

असनीविय गज्जन्तो, सो गहेत्वा’पद्दवे सह.

३८.

पदरं विज्झि दाठाहि, उम्मारं पदसा’हनि;

सद्धारबाहं तं द्वारं, भूमियं सरवं पति.

३९.

गोपुरे दब्बसम्भारं, पतन्तं हत्तिपिट्ठियं;

बाहाहि परिहरित्वान, नन्दीमित्तो पवट्टयि.

४०.

दिस्वान तस्स किरियं, कण्डुलो तुट्ठमानसो;

दाठापीठनवेरं तं, छड्ढेसि पठमं कतं.

४१.

अत्थनो पिट्ठितोयेव, पवेसत्थाय कण्डुलो;

निवत्तित्वान ओलोकि, योधं तत्थ गजुत्तमो.

४२.

‘‘हत्थिनाकतमग्गेन, नप्पवेक्खामहं’’इति;

नन्दीमित्तो विचिन्तेत्वा, पाकारं हनि बाहुना.

४३.

सो अट्ठारसहत्थुच्चो, पतिअट्ठुसभो किर;

ओलोकि सुरनिमलं, अनिच्छं सोपि तं पथं.

४४.

लङ्घयित्वान पाकारं,

नगरब्भन्तरे पति;

भिन्दित्वा द्वारमेकेकं,

गोट्ठो सोणोव पाविसि.

४५.

हत्ती गहेत्वा रथचक्कं, मित्तो सकटपञ्जरं;

नाळिकेरतरुं गोट्ठो, निम्मलो खग्गमुत्तमं.

४६.

तालरुक्खं महासोणो, थेरपुत्तो महागदं;

विसुं विसुं वीथिगता, दमिळे तत्थ चुण्णयुं.

४७.

विजितं नगरं भेत्वा, चतुमासेन खत्तियो;

तथो गिरिलकं गन्त्वा, गिरियं दमिळं हनि.

४८.

गन्त्वा महेलनगरं, तिमहापरिखं ततो;

कदम्ब पुप्फवल्लीहि, समन्ता परिवारितं.

४९.

एकद्वारं दुप्पवेसं, चतुमासे वसं तहिं;

गण्हि महेलराजानं, मन्तयुद्धेन भूमिपो.

५०.

ततो’नुराधनगरं, आगच्छन्तो महीपति;

खन्धावारं निवेसेसि, परितोकासपब्बतं.

५१.

मासम्हि जेट्ठमूलम्हि, तळाकं तत्थ कारिय;

जलं कीळि तहिं गामो, पोसोननगरव्हयो.

५२.

तं युद्धायागतं सुत्वा, राजानं दुट्ठगामणिं;

अमच्चे सन्निपातेत्वा, एळारो आह भूमिपो.

५३.

‘‘सो राजा च सयंयोधो,

योधा चस्स महूकिर;

अमच्चो किन्नु कातब्बं,

किन्ति मञ्ञन्ति नो इमे.

५४.

दीघजत्तुप्पभुतयो, योधा एळारराजिनो;

‘‘सुवे युद्धं करिस्सामि’’, इति ते निच्छयं करुं.

५५.

दुट्ठगामणिराजापि, मन्तेत्वा मातुया सह;

तस्सा मतेन कारेसि, द्वत्तिंस बलकोट्ठके.

५६.

राजच्छत्तधरे तत्थ, ठपेसि राजरूपके;

अब्भन्तरे कोट्ठके तु, सयं अट्ठासि भूपति.

५७.

एळारराजा सन्नद्धो, महापब्बत हत्थिनं;

आरुय्ह अगमा तत्थ, सयोग्ग बलवाहनो.

५८.

सङ्गामे वत्तमानम्हि, दीघजत्तु महब्बलो;

आदाय खग्गफलकं, युज्झमानो भयानको.

५९.

हत्थे अट्ठरसु’ग्गन्त्वा, नभं तं राजरूपकं;

छिन्दित्वा असिना भिन्दि, पठमं बलकोट्ठकं.

६०.

एवं सेसेपि भिन्दित्वा, मलकोट्ठे महब्बलो;

ठितं गामणिराजेन, बलकोट्ठमुपागमि.

६१.

योधो सो सुरनिमलो, गच्छन्तं राजिनो’परि;

सावेत्वा अत्तनो नामं, तमक्कोसि महब्बलो.

६२.

इतरो ‘‘तं वधिस्स’’न्ति, कुद्धो आकासमुग्गमि;

इतरो ओतरन्तस्स, फलकं उपनामयि.

६३.

‘‘छिन्दा मेतं सफलकं’’, इति चिन्तिय सो पन;

फलकं हनि खग्गेन, तं मुञ्चियि’ तरोसयि.

६४.

कप्पेन्तो मुत्तफलकं, दीघजत्तु तहिं पति;

उट्ठाय सूरनिमिलो, पतितं सत्तिया’हनि.

६५.

सङ्खं धमि फुस्सदेवो, सेना भिज्जित्थ दामिळि;

एळरोपि निवत्तित्थ, घातेसुं दमिळे बहू.

६६.

तत्थ वापि जलं आसि, हतानं लोहिता विलं;

तस्मा कुलत्थवा पीति, नामतो विस्सुतं अहु.

६७.

चरापेत्वा तहिं भेरिं, दुट्ठगामणि भूपति;

‘‘न हनिस्सतु एळारं, मंमुञ्चिय परो’’इति.

६८.

सन्नद्धो सयमारुय्ह, सन्नद्धं कण्डुलं करिं;

एळारं अनुबन्धन्तो, दक्खिणद्वारमागमि.

६९.

पुरदक्खिणद्वारम्हि, उभो युज्झिंसु भूमिपा;

तोमरं खिपि एळारो, गामणि तमवञ्चयि.

७०.

विज्झापेसि च दन्तेहि, तं हत्थिं सकहत्थिना;

तोमरं खिपि एळारं, सहत्थि तत्थ सो पति.

७१.

ततो विजितसङ्गामो, सयोग्गबलवाहनो;

लंकं एकातपत्तं सो, कत्वान पाविसि पुरं.

७२.

पुरम्हि भेरिं चारेत्वा, समन्ता योजने जने;

सन्निपातिय कारेसि, पूजं एळारराजिनो.

७३.

तं देहपतितठाने, कूटागारेन झापयि;

चेतियं तत्थ कारेसि, परिहारमदासि च.

७४.

अज्जापि लंकापतिनो, तं पदेससमीपगा;

तेनेव परिहारेन, न वादापेन्ति तूरियं.

७५.

एवं द्वत्तिंस दमिळ, राजानो दुट्ठगामणि;

गण्हित्वा एकच्छत्तेन, लंकारज्जमकासि सो.

७६.

विजिते नगरे भिन्ने, योधो सो दीघजत्तुको;

एळारस्स निवेदेत्वा, भागिनेय्यस्स योधतं.

७७.

तस्स हल्लुक नामस्स, भागिनेय्यस्स अत्तनो;

पेसयी चागमत्थाय, तस्स सुत्वान हल्लुको.

७८.

एळारदड्ढदिवसा, सत्तमे दिवसे इध;

पुरिसानं सहस्सेहि, सट्ठिया सह ओतरि.

७९.

ओतिण्णो सो सुणित्वापि, पतनं तस्स राजिनो;

‘‘युज्झिस्सामी’’ति लज्जाय, महातित्थं इधागमा.

८०.

खन्धावारं निवेसेसि, गामे कोळम्बहालके;

राजा तस्सा’गमं सुत्वा, युद्धाय अभिनिक्खमि.

८१.

युद्धसन्नह सन्नद्धो, हत्थिमारुय्ह कण्डुलं;

हत्थस्स रथयो धेहि, पन्तीहि च अनुनको.

८२.

उम्मादफुस्सो देवो सो, दीपे अग्गधनुग्गहो;

दसड्ढायुधसनद्धो, सेसयोधा च अन्वगुं.

८३.

पवत्ते तुमूले युद्धे, सन्नद्धो भल्लुको तहिं;

राजाभिमुख मायासि, नागराजा तु कण्डुलो.

८४.

तं वेगमन्दिभावत्थं, पच्चोसक्कि सनिं सनिं;

सेनापि सद्धिं तेनेव, पच्चोसक्कि सनिं सनिं.

८५.

राजाह ‘‘पुब्बे युद्धेसु, अट्ठवीसतिया अयं;

न पच्चोसक्कि किं एतं, फुस्सदेवा’’ति आह सो.

८६.

जयो नो परमो देव, जयभूमि मयं गजो;

पच्चोसक्कति पेक्खन्तो, जयठानम्हि ठस्सति.

८७.

नागो’थ पच्चोसक्कित्वा, फुस्सदेवस्स पस्सतो;

महाविहारसीमन्ते, अट्ठासि सुप्पतिट्ठितो.

८८.

तत्रट्ठितो नागराजा, भल्लुको दमिळो तहिं;

राजाभिमुखमागन्त्वा, उप्पण्डेसि महीपति.

८९.

मुखं पिधाय खग्गेन, राजा अक्कोसि तं पन;

‘‘रञ्ञो मुखम्हि पातेमि’’, इति कण्डञ्च सो खिपि.

९०.

आहच्च सो खग्गतलं, कण्डो पपति भूमियं;

‘‘मुखे विद्धो’’ति सञ्ञाय, उक्कट्ठिं भल्लुको अका.

९१.

रञ्ञो पच्छा निसिन्नो भो, फुस्सदेवो महब्बलो;

कण्ड खिपिमुखे तस्स, घट्टेन्तो राजकुण्डलं.

९२.

राजानं पादतो कत्वा, पतमानस्स तस्स तु;

खिपित्वा अपरं कण्डं, विज्झित्वा तस्स जण्डुकं.

९३.

राजानं सीसतो कत्वा, पातेसी लहुहत्थको;

भल्लुके पतिते तस्मिं, जयनादो पवत्तथ.

९४.

फुस्सदेवो तहिंयेव, ञापेतुं दोस मत्तनो;

कण्डवल्लिं सकं छेत्वा, पसतं लोहितं सयं.

९५.

रधञ्ञा दस्सेसि तं दिस्वा, राजा तं पुच्छि‘‘किं’’इति;

राज दण्डो कतो मेति, सो अवोच महीपति.

९६.

कोधो दोसोति वुत्तोव,

आह कुण्डल घट्टनं;

अदोसं दोसमञ्ञाय,

किमेतं करि भातिक.

९७.

इति वत्वा महाराजा, कतञ्ञु इध माह च;

‘‘कण्डानुच्छविको तुय्हं, सक्कारो हेस्सते महा.

९८.

घातेत्वा दमिळे सब्बे, राजा लद्धजयो कतो;

पासाद तलमारुय्ह, सीहासनगतो तहिं.

९९.

नाटकामच्च मज्झम्हि, फुस्सदेवस्स तं सरं;

आणापेत्वा ठपापेत्वा, पुंखेन उजुकं तले.

१००.

कहापणेहि कण्डं तं, आसित्ते’यु परूपरि;

छादापेत्वा दापेसि, फुस्सदेवस्स तं खणे.

१०१.

नरिन्दपासादतले, नरिन्दोथ अलङ्कते;

सुगन्धदीपुज्जलिते, नानागन्धसमायुते.

१०२.

नाटक जनयोगेन, अच्छराहि च भूसिते;

अनग्घत्थरणत्थिण्णे, मुदुके सयने सुभे.

१०३.

सयितो सिरिसम्पत्तिं, महतिं अपिपेक्खिय;

कतं अक्खोभिणिघातं, सरन्तो न सुखं लभि.

१०४.

यियङ्गुदीपे अरहन्तो, ञत्वा तं तस्सतक्कितं;

अट्ठा’रहन्ते पाहेसुं, तमस्सासेतुमिस्सरं.

१०५.

आगम्म ते मज्झायामे, राज द्वारम्हि ओतरुं;

निवेदि तब्भागमना, पासाद तलेमारुहुं.

१०६.

वन्दित्वा ते महाराज, निसीदापिय आसने;

कत्वा विविधसक्कारं, पुच्छि आगतकारणं.

१०७.

पियङ्गुदीपे सङ्घेन, पेसितं मनुजाधिप;

तमस्सा सयितुं अम्हे, इति राजा पुना’हते.

१०८.

‘‘कथं नु भन्ते अस्सासो, मम हेस्सति येन मे;

अक्खोभिणिमहासेन, घातो कारापितो’’इति.

१०९.

‘‘सग्गमग्गन्तरायो च, नत्थि ते तेन कम्मुना;

दीयड्ढमनुजा चे’त्थ, घातिता मनुजाधिप.

११०.

सरणेसु ठितो एको, पञ्चसीलेपि चा’परो;

मिच्छादिट्ठि च दुस्सीलो, सेसा पसुसमामता.

१११.

जोतयिस्ससि चेव त्वं, बहुधा बुद्धसासनं;

मनोविलेखं तस्मा त्वं, विनोदय नरिस्सर.

११२.

इति वुत्तो महाराजा, तेहि अस्सासमागतो;

वन्दित्वा ते विसज्जेत्वा, सयितो पुन चिन्तयि.

११३.

विना सङ्घेन आहारं, माभुञ्जेथ कदाचिपि’’;

इति मातापिता’हारे, सपिंसु दहरे’ वनो.

११४.

अदत्वा भिक्खुसङ्घस्स, भुत्तं अत्थि नुखो इति;

अद्दस पातरासम्हि, एकं मरिचवट्टिकं.

११५.

सङ्घस्स अट्ठपेत्वाव परिभुत्तं सतिं विना;

तदत्थं दण्डकम्मं मे, कत्तब्बन्ति च चिन्तयि.

११६.

एते तेनेककोटि इध मनुजगणे घातिते चिन्तयित्वा,

कामानं हेतु एतं मनसि च कयिरा साधु आदीनवं तं;

सब्बेसं घातनिं तं मनसि च कयिरा’ निच्चतं साधु साधु,

एवं दुक्खा पमोक्खं सुभगति महवा पापुणेय्या’चीरेनाति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

दुट्ठगामणिविजयो नाम

पञ्चवीसतिमो परिच्छेदो.