📜
पञ्चवीसतिम परिच्छेद
दुट्ठगामणि विजयो
दुट्ठगामणिराजा’थ ¶ , कत्वान जनसङ्गहं;
कुन्ते धातुं निधापेत्वा, सयोग्गबलवाहनो.
गन्त्वा तिस्समहारामं, वन्दित्वा सङ्घमब्रवि;
‘‘पारगङ्गं गमिस्सामि, जोतेतुं सासनं अहं.
सक्कातुं भिक्खवो देथ, अम्हेहि सहगामिनो;
मङ्गलञ्चेव रक्खा च, भिक्खूनं दस्सनं हिनो.
अदासि दण्डकम्मत्थं, सङ्घो पञ्चसतं यती;
भिक्खुसङ्घतमादाय, ततो निक्खम्म भूपति.
सोधापेत्वान मलये, इधागमनमञ्जसं;
कण्डुलं हत्थिमारुय्ह, योधेहि परिवारितो.
महता बलकायेन, युद्धाय अभिनिक्खमि;
महागामेन सम्बद्धा, सेनागा’गुत्तहालकं.
महियङ्गणमागम्म, छत्तं दमिळमग्गही;
घातेत्वा दमिळे तत्थ, आगन्त्वा अम्बतित्थकं.
गङ्गा परिखासम्पन्नं, तित्थम्बदमिळं पन;
युज्झं चतूहि मा सेहि, कतहत्थं महब्बलं.
मातरं दस्सयित्वान, तेन लेसेन अग्गहि;
ततोओरुय्ह दमिळे, सत्तराजे महब्बले.
एकाहेनेव गण्हित्वा, खेमं कत्वा महब्बलो;
बलस्सा’दा धनं तेन, खेमारामोति वुच्चति.
महाकोट्ठन्तरे सोब्भे, दोणो गवरमग्गही;
हालकोले इस्सरियं, नाळिसोब्भम्हि नाळिकं.
दीघाभयगल्लकम्हि, गण्हि दीघाभयम्पि च;
कच्छिपिट्ठे कपिसीसं, चतुमासेन अग्गहि.
कोटनगरे ¶ कोटञ्च, ततो हालवहाणकं;
वहिट्ठे वहिट्ठदमिळं, गामणिम्हि च गामणिं.
कुम्भगामम्हि कुम्भञ्च, नन्दिगामम्हि नन्दिकं;
गण्हि खाणुं खाणुगामे, द्वे तु तम्बुण्णमे पन.
मातुलं भागिनेय्यञ्च, तम्बउण्णमनामके;
जम्बुचग्गही सोसो च, गामो’हु तं तदव्हयो.
‘‘अजानित्वा सकंसेनं, घातेन्ति सजना’’ इति;
सुत्वान सच्चकिरियं, अकरी तत्थ भूपति.
रज्जसुखाय वायामो, नायं मम कदाचिपि;
सम्बुद्ध सासनस्सेव, ठपनाय अयं मम.
तेन सच्चेन मेसेना-कायोपगतभण्डिकं;
जालवण्णंव होतूति, तं तथेवतदा अहु.
गङ्गातीरम्हि दमिळा, सब्बे घातितसेसका;
विजितं नगरं नाम, सरणत्थाय पाविसुं.
फासुके अङ्गणठाने, खन्धावारं निवेसयि;
तं खन्धावार. . . . . ठीति, नामेना’होसि पाकटं.
विजितनगरगाहत्थं, वीमंसन्तो नराधिपो;
दिस्वा’यन्तं नन्दिमित्तं, विसज्जापेसि कण्डुलं.
गण्हितुं आगतं हत्थिं, नन्दीमित्तो करेहितं;
उभो दन्ते पीळयित्वा, उक्कुटिकं निसीदयि.
हत्थिना नन्दिमित्तो तु, यस्मा यत्थ अयुज्झि सो;
तस्मा तत्थ ततो गामो, हत्थिपोरोति वुच्चति.
वीमंसित्वा उभो राजा, विजितं नगरं अगा;
योधानं दक्खिणद्वारे, सङ्गामो आसि भिंसनो.
पुरत्थिमम्हि द्वारम्हि, सो वेळुसुमनो पन;
अनेक सङ्खे दमिळे, अस्सारुळ्हे अघातयि.
द्वारं थकेसुं दमिळा, राजा योधे विसज्जयि;
कण्णुलो नन्दिमित्तो च, सुरनिमिलो च दक्खिणे.
महासोणो ¶ च गोट्ठो च,
थेर पुत्तो च ते तयो;
द्वारेसु तीसु कम्मानि,
इतरेसु तदा करुं.
नगरं तं तिपरिखं, उच्चपाकार गोपितं;
अयोकम्मकतद्वारं, अरीहि दुप्पधंसियं.
जाणूहि ठत्वा दाठाहि, भिन्दित्वान सिलायुधा;
इट्ठका चेव हत्थि सो, अयोद्वारमुपागमि.
गोपुरट्ठा तु दमिळा, खिपिंसु विविधा’युधे;
पक्कं अयोगुळञ्चेव, कथिकञ्च सिलेसिकं.
पिट्ठिं खित्ते सिलेसम्हि, धूपायन्ते’थ कण्डुलो;
वेदनट्टो’दकठानं, गन्त्वान तत्थ ओगही.
न इदं सुरापाणं ते, अयोद्वार विघाटनं;
गच्छ द्वारं विघाटेहि, इच्चाहगोट्ठयिम्बरो.
सो मानं जनयित्वान, कोञ्चं कत्वा गजुत्तमो;
उदका उट्ठहित्वान, थले अट्ठासि दप्पवा.
हत्थिवज्जे वियोजेत्वा, सिलेसं ओसधं अका;
राजा आरुय्ह हत्थिं तं, कुम्भे फुसियपाणिना.
‘‘लंकादीपम्हि सकले, रज्जं ते तात कण्डुल;
दम्मी’’ति तं तोसयित्वा, भोजेत्वा वरभोजनं.
वेठयित्वा साटकेन, कारयित्वा सुवम्मितं;
सत्तगुणं माहिसचम्मं, बन्धेत्वा चम्मपिट्ठियं.
तस्सो’ परितेलचम्मं, दापेत्वा तं विसज्जयि;
असनीविय गज्जन्तो, सो गहेत्वा’पद्दवे सह.
पदरं विज्झि दाठाहि, उम्मारं पदसा’हनि;
सद्धारबाहं तं द्वारं, भूमियं सरवं पति.
गोपुरे दब्बसम्भारं, पतन्तं हत्तिपिट्ठियं;
बाहाहि परिहरित्वान, नन्दीमित्तो पवट्टयि.
दिस्वान ¶ तस्स किरियं, कण्डुलो तुट्ठमानसो;
दाठापीठनवेरं तं, छड्ढेसि पठमं कतं.
अत्थनो पिट्ठितोयेव, पवेसत्थाय कण्डुलो;
निवत्तित्वान ओलोकि, योधं तत्थ गजुत्तमो.
‘‘हत्थिनाकतमग्गेन, नप्पवेक्खामहं’’इति;
नन्दीमित्तो विचिन्तेत्वा, पाकारं हनि बाहुना.
सो अट्ठारसहत्थुच्चो, पतिअट्ठुसभो किर;
ओलोकि सुरनिमलं, अनिच्छं सोपि तं पथं.
लङ्घयित्वान पाकारं,
नगरब्भन्तरे पति;
भिन्दित्वा द्वारमेकेकं,
गोट्ठो सोणोव पाविसि.
हत्ती गहेत्वा रथचक्कं, मित्तो सकटपञ्जरं;
नाळिकेरतरुं गोट्ठो, निम्मलो खग्गमुत्तमं.
तालरुक्खं महासोणो, थेरपुत्तो महागदं;
विसुं विसुं वीथिगता, दमिळे तत्थ चुण्णयुं.
विजितं नगरं भेत्वा, चतुमासेन खत्तियो;
तथो गिरिलकं गन्त्वा, गिरियं दमिळं हनि.
गन्त्वा महेलनगरं, तिमहापरिखं ततो;
कदम्ब पुप्फवल्लीहि, समन्ता परिवारितं.
एकद्वारं दुप्पवेसं, चतुमासे वसं तहिं;
गण्हि महेलराजानं, मन्तयुद्धेन भूमिपो.
ततो’नुराधनगरं, आगच्छन्तो महीपति;
खन्धावारं निवेसेसि, परितोकासपब्बतं.
मासम्हि जेट्ठमूलम्हि, तळाकं तत्थ कारिय;
जलं कीळि तहिं गामो, पोसोननगरव्हयो.
तं ¶ युद्धायागतं सुत्वा, राजानं दुट्ठगामणिं;
अमच्चे सन्निपातेत्वा, एळारो आह भूमिपो.
‘‘सो राजा च सयंयोधो,
योधा चस्स महूकिर;
अमच्चो किन्नु कातब्बं,
किन्ति मञ्ञन्ति नो इमे.
दीघजत्तुप्पभुतयो, योधा एळारराजिनो;
‘‘सुवे युद्धं करिस्सामि’’, इति ते निच्छयं करुं.
दुट्ठगामणिराजापि, मन्तेत्वा मातुया सह;
तस्सा मतेन कारेसि, द्वत्तिंस बलकोट्ठके.
राजच्छत्तधरे तत्थ, ठपेसि राजरूपके;
अब्भन्तरे कोट्ठके तु, सयं अट्ठासि भूपति.
एळारराजा सन्नद्धो, महापब्बत हत्थिनं;
आरुय्ह अगमा तत्थ, सयोग्ग बलवाहनो.
सङ्गामे वत्तमानम्हि, दीघजत्तु महब्बलो;
आदाय खग्गफलकं, युज्झमानो भयानको.
हत्थे अट्ठरसु’ग्गन्त्वा, नभं तं राजरूपकं;
छिन्दित्वा असिना भिन्दि, पठमं बलकोट्ठकं.
एवं सेसेपि भिन्दित्वा, मलकोट्ठे महब्बलो;
ठितं गामणिराजेन, बलकोट्ठमुपागमि.
योधो सो सुरनिमलो, गच्छन्तं राजिनो’परि;
सावेत्वा अत्तनो नामं, तमक्कोसि महब्बलो.
इतरो ‘‘तं वधिस्स’’न्ति, कुद्धो आकासमुग्गमि;
इतरो ओतरन्तस्स, फलकं उपनामयि.
‘‘छिन्दा मेतं सफलकं’’, इति चिन्तिय सो पन;
फलकं हनि खग्गेन, तं मुञ्चियि’ तरोसयि.
कप्पेन्तो मुत्तफलकं, दीघजत्तु तहिं पति;
उट्ठाय सूरनिमिलो, पतितं सत्तिया’हनि.
सङ्खं ¶ धमि फुस्सदेवो, सेना भिज्जित्थ दामिळि;
एळरोपि निवत्तित्थ, घातेसुं दमिळे बहू.
तत्थ वापि जलं आसि, हतानं लोहिता विलं;
तस्मा कुलत्थवा पीति, नामतो विस्सुतं अहु.
चरापेत्वा तहिं भेरिं, दुट्ठगामणि भूपति;
‘‘न हनिस्सतु एळारं, मंमुञ्चिय परो’’इति.
सन्नद्धो सयमारुय्ह, सन्नद्धं कण्डुलं करिं;
एळारं अनुबन्धन्तो, दक्खिणद्वारमागमि.
पुरदक्खिणद्वारम्हि, उभो युज्झिंसु भूमिपा;
तोमरं खिपि एळारो, गामणि तमवञ्चयि.
विज्झापेसि च दन्तेहि, तं हत्थिं सकहत्थिना;
तोमरं खिपि एळारं, सहत्थि तत्थ सो पति.
ततो विजितसङ्गामो, सयोग्गबलवाहनो;
लंकं एकातपत्तं सो, कत्वान पाविसि पुरं.
पुरम्हि भेरिं चारेत्वा, समन्ता योजने जने;
सन्निपातिय कारेसि, पूजं एळारराजिनो.
तं देहपतितठाने, कूटागारेन झापयि;
चेतियं तत्थ कारेसि, परिहारमदासि च.
अज्जापि लंकापतिनो, तं पदेससमीपगा;
तेनेव परिहारेन, न वादापेन्ति तूरियं.
एवं द्वत्तिंस दमिळ, राजानो दुट्ठगामणि;
गण्हित्वा एकच्छत्तेन, लंकारज्जमकासि सो.
विजिते नगरे भिन्ने, योधो सो दीघजत्तुको;
एळारस्स निवेदेत्वा, भागिनेय्यस्स योधतं.
तस्स हल्लुक नामस्स, भागिनेय्यस्स अत्तनो;
पेसयी चागमत्थाय, तस्स सुत्वान हल्लुको.
एळारदड्ढदिवसा, सत्तमे दिवसे इध;
पुरिसानं सहस्सेहि, सट्ठिया सह ओतरि.
ओतिण्णो सो सुणित्वापि, पतनं तस्स राजिनो;
‘‘युज्झिस्सामी’’ति लज्जाय, महातित्थं इधागमा.
खन्धावारं ¶ निवेसेसि, गामे कोळम्बहालके;
राजा तस्सा’गमं सुत्वा, युद्धाय अभिनिक्खमि.
युद्धसन्नह सन्नद्धो, हत्थिमारुय्ह कण्डुलं;
हत्थस्स रथयो धेहि, पन्तीहि च अनुनको.
उम्मादफुस्सो देवो सो, दीपे अग्गधनुग्गहो;
दसड्ढायुधसनद्धो, सेसयोधा च अन्वगुं.
पवत्ते तुमूले युद्धे, सन्नद्धो भल्लुको तहिं;
राजाभिमुख मायासि, नागराजा तु कण्डुलो.
तं वेगमन्दिभावत्थं, पच्चोसक्कि सनिं सनिं;
सेनापि सद्धिं तेनेव, पच्चोसक्कि सनिं सनिं.
राजाह ‘‘पुब्बे युद्धेसु, अट्ठवीसतिया अयं;
न पच्चोसक्कि किं एतं, फुस्सदेवा’’ति आह सो.
जयो नो परमो देव, जयभूमि मयं गजो;
पच्चोसक्कति पेक्खन्तो, जयठानम्हि ठस्सति.
नागो’थ पच्चोसक्कित्वा, फुस्सदेवस्स पस्सतो;
महाविहारसीमन्ते, अट्ठासि सुप्पतिट्ठितो.
तत्रट्ठितो नागराजा, भल्लुको दमिळो तहिं;
राजाभिमुखमागन्त्वा, उप्पण्डेसि महीपति.
मुखं पिधाय खग्गेन, राजा अक्कोसि तं पन;
‘‘रञ्ञो मुखम्हि पातेमि’’, इति कण्डञ्च सो खिपि.
आहच्च सो खग्गतलं, कण्डो पपति भूमियं;
‘‘मुखे विद्धो’’ति सञ्ञाय, उक्कट्ठिं भल्लुको अका.
रञ्ञो पच्छा निसिन्नो भो, फुस्सदेवो महब्बलो;
कण्ड खिपिमुखे तस्स, घट्टेन्तो राजकुण्डलं.
राजानं पादतो कत्वा, पतमानस्स तस्स तु;
खिपित्वा अपरं कण्डं, विज्झित्वा तस्स जण्डुकं.
राजानं सीसतो कत्वा, पातेसी लहुहत्थको;
भल्लुके पतिते तस्मिं, जयनादो पवत्तथ.
फुस्सदेवो ¶ तहिंयेव, ञापेतुं दोस मत्तनो;
कण्डवल्लिं सकं छेत्वा, पसतं लोहितं सयं.
रधञ्ञा दस्सेसि तं दिस्वा, राजा तं पुच्छि‘‘किं’’इति;
राज दण्डो कतो मेति, सो अवोच महीपति.
कोधो दोसोति वुत्तोव,
आह कुण्डल घट्टनं;
अदोसं दोसमञ्ञाय,
किमेतं करि भातिक.
इति वत्वा महाराजा, कतञ्ञु इध माह च;
‘‘कण्डानुच्छविको तुय्हं, सक्कारो हेस्सते महा.
घातेत्वा दमिळे सब्बे, राजा लद्धजयो कतो;
पासाद तलमारुय्ह, सीहासनगतो तहिं.
नाटकामच्च मज्झम्हि, फुस्सदेवस्स तं सरं;
आणापेत्वा ठपापेत्वा, पुंखेन उजुकं तले.
कहापणेहि कण्डं तं, आसित्ते’यु परूपरि;
छादापेत्वा दापेसि, फुस्सदेवस्स तं खणे.
नरिन्दपासादतले, नरिन्दोथ अलङ्कते;
सुगन्धदीपुज्जलिते, नानागन्धसमायुते.
नाटक जनयोगेन, अच्छराहि च भूसिते;
अनग्घत्थरणत्थिण्णे, मुदुके सयने सुभे.
सयितो सिरिसम्पत्तिं, महतिं अपिपेक्खिय;
कतं अक्खोभिणिघातं, सरन्तो न सुखं लभि.
यियङ्गुदीपे अरहन्तो, ञत्वा तं तस्सतक्कितं;
अट्ठा’रहन्ते पाहेसुं, तमस्सासेतुमिस्सरं.
आगम्म ते मज्झायामे, राज द्वारम्हि ओतरुं;
निवेदि तब्भागमना, पासाद तलेमारुहुं.
वन्दित्वा ¶ ते महाराज, निसीदापिय आसने;
कत्वा विविधसक्कारं, पुच्छि आगतकारणं.
पियङ्गुदीपे सङ्घेन, पेसितं मनुजाधिप;
तमस्सा सयितुं अम्हे, इति राजा पुना’हते.
‘‘कथं नु भन्ते अस्सासो, मम हेस्सति येन मे;
अक्खोभिणिमहासेन, घातो कारापितो’’इति.
‘‘सग्गमग्गन्तरायो च, नत्थि ते तेन कम्मुना;
दीयड्ढमनुजा चे’त्थ, घातिता मनुजाधिप.
सरणेसु ठितो एको, पञ्चसीलेपि चा’परो;
मिच्छादिट्ठि च दुस्सीलो, सेसा पसुसमामता.
जोतयिस्ससि चेव त्वं, बहुधा बुद्धसासनं;
मनोविलेखं तस्मा त्वं, विनोदय नरिस्सर.
इति वुत्तो महाराजा, तेहि अस्सासमागतो;
वन्दित्वा ते विसज्जेत्वा, सयितो पुन चिन्तयि.
विना सङ्घेन आहारं, माभुञ्जेथ कदाचिपि’’;
इति मातापिता’हारे, सपिंसु दहरे’ वनो.
अदत्वा भिक्खुसङ्घस्स, भुत्तं अत्थि नुखो इति;
अद्दस पातरासम्हि, एकं मरिचवट्टिकं.
सङ्घस्स अट्ठपेत्वाव परिभुत्तं सतिं विना;
तदत्थं दण्डकम्मं मे, कत्तब्बन्ति च चिन्तयि.
एते तेनेककोटि इध मनुजगणे घातिते चिन्तयित्वा,
कामानं हेतु एतं मनसि च कयिरा साधु आदीनवं तं;
सब्बेसं घातनिं तं मनसि च कयिरा’ निच्चतं साधु साधु,
एवं दुक्खा पमोक्खं सुभगति महवा पापुणेय्या’चीरेनाति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
दुट्ठगामणिविजयो नाम
पञ्चवीसतिमो परिच्छेदो.