📜
छब्बीसतिम परिच्छेद
मरिचवट्टिकविहारमहो
एकच्छत्तं ¶ करित्वान, लंकारज्जं महायसो;
नानन्तरं संविदहि, योधानं सो यथारहं.
थेरपुत्ताभयो योधो, दिय्यमानं न इच्छितं;
पुच्छितोव किमत्थन्ति, युद्धमत्थीति अब्रवि.
एकरज्जे कते युद्धं, किनामत्तीति पुच्छितो;
युद्धं किलेस चोरेहि, करिस्सामि सुदुज्जयं.
इच्चेव माह तं राजा, पुनप्पुनं निसेधयि;
पुनप्पुनं सोयाचित्वा, रञ्ञोनुञ्ञाय पब्बजि.
पब्बजित्वा च कालेन, अरहत्तमपापुणि;
पञ्चखीणासवसत-परिवाएरा अहोसि च.
छत्तमङ्गल सत्ताहे, गते गतभयो’ भयो;
राजा कता भिसेकोव, महता विभवेन सो.
तिस्सवापि’मगा कीळ-विधिना समलङ्क तं;
कीळितुं अभिसित्तानं, चारित्तञ्चा नुरक्खितुं.
रञ्ञो परिच्छदं सब्बं, उपायनसतानि च;
मरिचवट्टिविहारस्स, ठानम्हि ठपयिंसु च.
तत्थेव थूपठानम्हि, सधातुं कुन्तमुत्तमं;
ठपेसुं कुन्तधरका, उजुकं राजमानुसा.
सहोरोधो महाराजा, कीळित्वा सलिले दिवा;
सायमाहं गमिस्साम, कुन्तं वड्ढेथ भो’’इति.
चालेतुं तं न सक्खिंसु, कुन्तं राजाधिकारिका;
गन्धामालाहि पूजेसुं, राजसेनासमागता.
राजा ¶ महन्तं अच्छेरं, दिस्वा तं हट्ठमानसो;
विधाय तत्थ आरक्खं, पविसित्वा पुरं ततो.
कुन्तं परिक्खिपापेत्वा, चेतियं तत्थ कारयि;
थूपं परिक्खिपापेत्वा, विहारञ्च अकारयि.
तीहि वस्सेहि निठासि, विहारो सो नरिस्सरो;
सङ्घं ससन्निपातेसि, विहरमहाकारणा.
भिक्खुनं सतसहस्सानि, तदा भिक्खुनियो पन;
नवुति च सहस्सानि, अभविंसु समागता.
तस्मिं समागमे सङ्घं, इदमाक महीपति;
‘‘सङ्घं भन्ते विसरित्वा, भुञ्जिं मरिचवट्टिकं.
हस्से’तं दण्डकम्मं मे, भवतूति अकारयि;
सचेतियं मरिचवट्टि-विहारं सुमनोहरं.
पतिग्गण्हातु तं सङ्घो, इति सो दक्खिणोदकं;
पातित्वा भिक्खुसङ्घस्स, विहारं सुमनो अदा.
विहारे तं समन्तापि, महन्तं मण्डपं सुभं;
कारेत्वा तत्थ सङ्घस्स, महादानं पवत्तयि.
पादे पतिट्ठापेत्वापि,
जले अभयवापिया;
कतो सो मण्डपो आसि,
सेसो कासे कथावका.
सत्ताहं अन्नपानादिं, दत्वान मनुजाधिपो;
अदा सामणकं सब्बं, परिक्खारं महारहं.
अहु सतसहस्सग्घो, परिक्खारो स आदिको;
अन्ते सहस्सग्घनको, सब्ब सङ्घो च तंलभि.
युद्धे दाने च सूरेन, सूरिना रतनत्तये;
पसन्नामलचित्तेन, सासनुजोत नत्थिना.
रञ्ञा ¶ कतञ्ञुना तेन, थूपकारापनादितो;
विहार महनन्तानि, पूजेतुं रतनत्तयं.
परिच्चत्तधनाने’त्थ, अनग्घानि विमुञ्चिय;
सेसानि होन्ति एकाय, ऊनवीसतिकोटियो.
तोगा दसद्धविध दोसविदूसितापि,
पञ्ञाविसेस सहितेहि जनेहि पत्ता;
होन्तेव पञ्चगुणयोग गहितसारं,
इच्चस्स सारगहणे मतिमायतेय्याति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
मरिचवट्टिकविहारमहोनाम
छब्बीसतिमो परिच्छेदो.