📜

छब्बीसतिम परिच्छेद

मरिचवट्टिकविहारमहो

.

एकच्छत्तं करित्वान, लंकारज्जं महायसो;

नानन्तरं संविदहि, योधानं सो यथारहं.

.

थेरपुत्ताभयो योधो, दिय्यमानं न इच्छितं;

पुच्छितोव किमत्थन्ति, युद्धमत्थीति अब्रवि.

.

एकरज्जे कते युद्धं, किनामत्तीति पुच्छितो;

युद्धं किलेस चोरेहि, करिस्सामि सुदुज्जयं.

.

इच्चेव माह तं राजा, पुनप्पुनं निसेधयि;

पुनप्पुनं सोयाचित्वा, रञ्ञोनुञ्ञाय पब्बजि.

.

पब्बजित्वा च कालेन, अरहत्तमपापुणि;

पञ्चखीणासवसत-परिवाएरा अहोसि च.

.

छत्तमङ्गल सत्ताहे, गते गतभयो’ भयो;

राजा कता भिसेकोव, महता विभवेन सो.

.

तिस्सवापि’मगा कीळ-विधिना समलङ्क तं;

कीळितुं अभिसित्तानं, चारित्तञ्चा नुरक्खितुं.

.

रञ्ञो परिच्छदं सब्बं, उपायनसतानि च;

मरिचवट्टिविहारस्स, ठानम्हि ठपयिंसु च.

.

तत्थेव थूपठानम्हि, सधातुं कुन्तमुत्तमं;

ठपेसुं कुन्तधरका, उजुकं राजमानुसा.

१०.

सहोरोधो महाराजा, कीळित्वा सलिले दिवा;

सायमाहं गमिस्साम, कुन्तं वड्ढेथ भो’’इति.

११.

चालेतुं तं न सक्खिंसु, कुन्तं राजाधिकारिका;

गन्धामालाहि पूजेसुं, राजसेनासमागता.

१२.

राजा महन्तं अच्छेरं, दिस्वा तं हट्ठमानसो;

विधाय तत्थ आरक्खं, पविसित्वा पुरं ततो.

१३.

कुन्तं परिक्खिपापेत्वा, चेतियं तत्थ कारयि;

थूपं परिक्खिपापेत्वा, विहारञ्च अकारयि.

१४.

तीहि वस्सेहि निठासि, विहारो सो नरिस्सरो;

सङ्घं ससन्निपातेसि, विहरमहाकारणा.

१५.

भिक्खुनं सतसहस्सानि, तदा भिक्खुनियो पन;

नवुति च सहस्सानि, अभविंसु समागता.

१६.

तस्मिं समागमे सङ्घं, इदमाक महीपति;

‘‘सङ्घं भन्ते विसरित्वा, भुञ्जिं मरिचवट्टिकं.

१७.

हस्से’तं दण्डकम्मं मे, भवतूति अकारयि;

सचेतियं मरिचवट्टि-विहारं सुमनोहरं.

१८.

पतिग्गण्हातु तं सङ्घो, इति सो दक्खिणोदकं;

पातित्वा भिक्खुसङ्घस्स, विहारं सुमनो अदा.

१९.

विहारे तं समन्तापि, महन्तं मण्डपं सुभं;

कारेत्वा तत्थ सङ्घस्स, महादानं पवत्तयि.

२०.

पादे पतिट्ठापेत्वापि,

जले अभयवापिया;

कतो सो मण्डपो आसि,

सेसो कासे कथावका.

२१.

सत्ताहं अन्नपानादिं, दत्वान मनुजाधिपो;

अदा सामणकं सब्बं, परिक्खारं महारहं.

२२.

अहु सतसहस्सग्घो, परिक्खारो स आदिको;

अन्ते सहस्सग्घनको, सब्ब सङ्घो च तंलभि.

२३.

युद्धे दाने च सूरेन, सूरिना रतनत्तये;

पसन्नामलचित्तेन, सासनुजोत नत्थिना.

२४.

रञ्ञा कतञ्ञुना तेन, थूपकारापनादितो;

विहार महनन्तानि, पूजेतुं रतनत्तयं.

२५.

परिच्चत्तधनाने’त्थ, अनग्घानि विमुञ्चिय;

सेसानि होन्ति एकाय, ऊनवीसतिकोटियो.

२६.

तोगा दसद्धविध दोसविदूसितापि,

पञ्ञाविसेस सहितेहि जनेहि पत्ता;

होन्तेव पञ्चगुणयोग गहितसारं,

इच्चस्स सारगहणे मतिमायतेय्याति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

मरिचवट्टिकविहारमहोनाम

छब्बीसतिमो परिच्छेदो.