📜
सत्तवीसतिम परिच्छेद
लोहपासादमहो
ततो राजा विचिन्तेसि, विस्सुतं सुस्सुतं सुतं;
महापञ्ञो सदा पुञ्ञो, पञ्ञाय कतनिच्छयो.
‘‘दीपप्पसादको थेरो, राजिनो अय्यकस्स मे;
एवं किराहनत्ता ते, दुट्ठगामणिभूपति.
महापुञ्ञो महाथूपं, सोण्णमालिं मनोरमं;
वीसंहत्थसतं उच्चं, कारेस्सति अनागते.
पुनो उपोसथागारं, नानारतनमण्डितं;
नवभूमं करित्वान, लोहपासाद मेव च.
इति चिन्तिय भूमिन्दो, लिखित्वेवं ठपापितं;
पेक्खापेन्तो राजगेहे, ठितं एव करण्डके.
सोवण्णपट्टं लद्धान, लेखं तत्थ अवाचयि;
‘‘चत्तालीससतं वस्सं, अतिक्कम्म अनागते.
काकवण्णसुतो ¶ दुट्ठ-गामणिमनुजाधिपो;
इदञ्चिदञ्च एवञ्च, कारेस्सती’’ति वाचितं.
सुत्वा हट्ठो उदानेत्वा, अप्पोट्ठेसि महीपति;
ततो पातो’व गन्त्वान, महामेघवनं सुभं.
सन्निपातं कारयित्वा, भिक्खुसङ्घस्स अब्रवि;
‘‘विमानतुल्यं पासादं, कारयिस्सामि वो अहं.
दिब्बं विमानं पेसेत्वा, तदा लेखं अदाथ मे’’;
भिक्खुसङ्घो विसज्जेसि, अट्ठ खीणासवे तहिं.
कस्सपमुनिनो काले, असोको नाम ब्राह्मणो;
अट्ठ सलाकभत्तानि, सङ्घस्स परिणामिय.
भरणिं नाम दासिं सो, ‘‘निच्चं देही’’ति अब्रवि;
दत्वा सा तानि सक्कच्चं, यावजीवं ततो चुता.
आकासट्ठविमानम्हि, निब्बत्तिरुचिरे सुभे;
अच्छरानं सहस्सेन, सदा’सि परिवारिता.
तस्सा रतनपासादो, द्वादसयोजनुग्गतो;
योजनानं परिक्खेपो, चत्तालीसञ्च अट्ठ च.
कूटागारसहस्सेन, मण्डितो नवभूमिको;
सहस्सगब्भसम्पन्नो, राजमानो चतुम्मुखो.
सहस्ससङ्खसंवुत्ति, सीहपञ्जर नेत्तवा;
सकिङ्कणिकजालाय, सज्जितो वेदिकाय च.
अम्बलट्ठिकपासादो, तस्स मज्झे ठितो अहु;
सन्तमतो दिस्समानो, पग्गहितधजाकुलो.
तावतिंसञ्च गच्छन्ता, दिस्वा थेरं तमेव ते;
हिङ्गुलेन तदा लेखं, लेखयित्वा पटे ततो.
निवत्तित्वान आगन्त्वा, पटं सङ्घस्स दस्सयुं;
सङ्घो पटं गहेत्वा तं, पाहेसि राजसन्तिकं.
तं ¶ दिस्वा सुमनो राजा, आगम्माराम मुत्तमं;
आलेखतुल्यं कारेसि, लोहपासाद मुत्तमं.
कम्मारम्भनकालेव, चतुद्वारम्हि भोगवा;
अट्ठसतसहस्सानि, हिरञ्ञानि ठपापयि.
पुटसहस्स वत्थानि, द्वारे द्वारे ठपापयि;
गुळ तेलसक्खरमधु-पुरा चानेक चाटियो.
‘‘अमूलककम्म मेत्थ, न कातब्ब’’न्ति भासिय;
अग्घापेत्वा कतं कम्मं, तेसं मूलमदापयि.
हत्थसतं हत्थसतं, आसि एकेक पस्सतो;
उच्चतो तत्तकोयेव, पासादो हि चतुम्मुखो.
तस्मिं पासाद सेट्ठस्मिं, अहेसुं नवभूमियो;
एकेकिस्सा भूमिया च, कूटागारसतानि च.
कूटागारानि सब्बानि, सज्झुना खचिता न’युं;
पवालवेदिका तेसं, नानारतन भूसिता.
नानारतन चित्तानि, तासं पदुमकानि च;
सज्झकिंकिणिकापन्ति-परिक्खित्ताव ता अहु.
सहस्सं तत्थ पासादो, गब्भा आसुं सुसङ्खता;
नानारतन खचिता, सीहपञ्जरनेत्तवा.
नारिवाहनयानन्तु, सुत्वा वेस्सवणस्स सो;
तदा कारमकारेसि, मज्झे रतनमण्डपं.
सीहब्यग्घादिरूपेहि, देवता रूपकेहि च;
अहु रतनमयोहे’स, थम्भेहि च विभूसितो.
मुत्ताजालपरिक्खेपो, मण्डपन्ते समन्ततो;
पवालवेदिका चेत्थ, पुब्बे वुत्तविधा अहु.
सत्तरतन चित्तस्स, वेमज्झे मण्डपस्स तु;
रुचिरो दन्तपल्लङ्को, रम्मो फलिकसन्थरो.
दन्तमयापस्सये’त्थ, सुवण्णमय सूरियो;
सज्झुमये चन्दिमा च, तारा च मुत्तका मया.
नानारतन ¶ पदुमानि, तत्थ तत्थ यथारहं;
जातकानि च तत्थेव, आसुं सोण्णलतन्तरे.
महग्घपच्चत्थरणे, पल्लङ्के’ति मनोरमे;
मनोहरा’सिट्ठपिता, रुचिरं दन्तबीजनी.
पवालपादुका तत्थ, फलिकम्हि पतिट्ठिता;
सेतच्छत्तं सज्झुदण्डं, पल्लङ्को’परिसोभथ.
सत्तरतन मयानेत्थ, अट्ठमङ्गलिकानि च;
चतुप्पदानं पन्ती च, मणिमुत्तन्तरा अहुं.
रजतानञ्च घण्टानं, पन्ती भत्तन्तलम्बिता;
पासादछत्तपल्लङ्क-मण्डपा’सुं अनग्घिका.
महग्घ पञ्ञपापेसि, मञ्चपीठं यथारहं;
तथेव भूमत्थरणं, कम्बलञ्च महारहं.
आचाम कुम्भिसोवण्णा, उलुङ्को च अहु तहिं;
पासाद परिभोगेसु, सेसेसु च कथा’ वका.
चारुपाकार परिवारो,
सो चतुद्वारकोट्ठको;
पासादो’लङ्कतो सोभि,
तावतिंस सभा विय.
तम्ब लोहिट्ठकाहे’सो,
पासादो छादितो अहु;
लोह पासाद वोहारो,
तेन तस्स अजायथ.
नट्ठिते लोहपासादे, सो सङ्घं सन्निपातयि;
राजा सङ्घो सन्निपति, मरिचवट्टिमहे विय.
पुथुज्जना’व अट्ठंसु, भिक्खू पठमभूमियं;
तेपिटका दुतियाय, सोतापन्नादयो पन.
एके ¶ केयेव अट्ठंसु, ततियादीसु भूमिसु;
अरहन्तो च अट्ठंसु, उद्धं चतूसु भूमिसु.
सङ्घस्स दत्वा पासादं, दक्खिणम्बुपुरस्सरं;
राजा’दत्थ महादानं, सत्ताहं पुब्बकं पिय.
पासाद महचत्तानि, महाचागेन राजिना;
अनग्घानि ठपेत्वान, अहेसुं तिंसकोटियो.
निस्सारे धननिचये विसेससारं,
ये दानं परिगणयन्ति साधुपञ्ञा;
ते दानं विपुलमपेत चित्तसङ्गा,
सत्तानं हितपरमा ददन्ति एवंति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
लोकहपासादमहो नाम
सत्तवीसतिमो परिच्छेदो.