📜

सत्तवीसतिम परिच्छेद

लोहपासादमहो

.

ततो राजा विचिन्तेसि, विस्सुतं सुस्सुतं सुतं;

महापञ्ञो सदा पुञ्ञो, पञ्ञाय कतनिच्छयो.

.

‘‘दीपप्पसादको थेरो, राजिनो अय्यकस्स मे;

एवं किराहनत्ता ते, दुट्ठगामणिभूपति.

.

महापुञ्ञो महाथूपं, सोण्णमालिं मनोरमं;

वीसंहत्थसतं उच्चं, कारेस्सति अनागते.

.

पुनो उपोसथागारं, नानारतनमण्डितं;

नवभूमं करित्वान, लोहपासाद मेव च.

.

इति चिन्तिय भूमिन्दो, लिखित्वेवं ठपापितं;

पेक्खापेन्तो राजगेहे, ठितं एव करण्डके.

.

सोवण्णपट्टं लद्धान, लेखं तत्थ अवाचयि;

‘‘चत्तालीससतं वस्सं, अतिक्कम्म अनागते.

.

काकवण्णसुतो दुट्ठ-गामणिमनुजाधिपो;

इदञ्चिदञ्च एवञ्च, कारेस्सती’’ति वाचितं.

.

सुत्वा हट्ठो उदानेत्वा, अप्पोट्ठेसि महीपति;

ततो पातो’व गन्त्वान, महामेघवनं सुभं.

.

सन्निपातं कारयित्वा, भिक्खुसङ्घस्स अब्रवि;

‘‘विमानतुल्यं पासादं, कारयिस्सामि वो अहं.

१०.

दिब्बं विमानं पेसेत्वा, तदा लेखं अदाथ मे’’;

भिक्खुसङ्घो विसज्जेसि, अट्ठ खीणासवे तहिं.

११.

कस्सपमुनिनो काले, असोको नाम ब्राह्मणो;

अट्ठ सलाकभत्तानि, सङ्घस्स परिणामिय.

१२.

भरणिं नाम दासिं सो, ‘‘निच्चं देही’’ति अब्रवि;

दत्वा सा तानि सक्कच्चं, यावजीवं ततो चुता.

१३.

आकासट्ठविमानम्हि, निब्बत्तिरुचिरे सुभे;

अच्छरानं सहस्सेन, सदा’सि परिवारिता.

१४.

तस्सा रतनपासादो, द्वादसयोजनुग्गतो;

योजनानं परिक्खेपो, चत्तालीसञ्च अट्ठ च.

१५.

कूटागारसहस्सेन, मण्डितो नवभूमिको;

सहस्सगब्भसम्पन्नो, राजमानो चतुम्मुखो.

१६.

सहस्ससङ्खसंवुत्ति, सीहपञ्जर नेत्तवा;

सकिङ्कणिकजालाय, सज्जितो वेदिकाय च.

१७.

अम्बलट्ठिकपासादो, तस्स मज्झे ठितो अहु;

सन्तमतो दिस्समानो, पग्गहितधजाकुलो.

१८.

तावतिंसञ्च गच्छन्ता, दिस्वा थेरं तमेव ते;

हिङ्गुलेन तदा लेखं, लेखयित्वा पटे ततो.

१९.

निवत्तित्वान आगन्त्वा, पटं सङ्घस्स दस्सयुं;

सङ्घो पटं गहेत्वा तं, पाहेसि राजसन्तिकं.

२०.

तं दिस्वा सुमनो राजा, आगम्माराम मुत्तमं;

आलेखतुल्यं कारेसि, लोहपासाद मुत्तमं.

२१.

कम्मारम्भनकालेव, चतुद्वारम्हि भोगवा;

अट्ठसतसहस्सानि, हिरञ्ञानि ठपापयि.

२२.

पुटसहस्स वत्थानि, द्वारे द्वारे ठपापयि;

गुळ तेलसक्खरमधु-पुरा चानेक चाटियो.

२३.

‘‘अमूलककम्म मेत्थ, न कातब्ब’’न्ति भासिय;

अग्घापेत्वा कतं कम्मं, तेसं मूलमदापयि.

२४.

हत्थसतं हत्थसतं, आसि एकेक पस्सतो;

उच्चतो तत्तकोयेव, पासादो हि चतुम्मुखो.

२५.

तस्मिं पासाद सेट्ठस्मिं, अहेसुं नवभूमियो;

एकेकिस्सा भूमिया च, कूटागारसतानि च.

२६.

कूटागारानि सब्बानि, सज्झुना खचिता न’युं;

पवालवेदिका तेसं, नानारतन भूसिता.

२७.

नानारतन चित्तानि, तासं पदुमकानि च;

सज्झकिंकिणिकापन्ति-परिक्खित्ताव ता अहु.

२८.

सहस्सं तत्थ पासादो, गब्भा आसुं सुसङ्खता;

नानारतन खचिता, सीहपञ्जरनेत्तवा.

२९.

नारिवाहनयानन्तु, सुत्वा वेस्सवणस्स सो;

तदा कारमकारेसि, मज्झे रतनमण्डपं.

३०.

सीहब्यग्घादिरूपेहि, देवता रूपकेहि च;

अहु रतनमयोहे’स, थम्भेहि च विभूसितो.

३१.

मुत्ताजालपरिक्खेपो, मण्डपन्ते समन्ततो;

पवालवेदिका चेत्थ, पुब्बे वुत्तविधा अहु.

३२.

सत्तरतन चित्तस्स, वेमज्झे मण्डपस्स तु;

रुचिरो दन्तपल्लङ्को, रम्मो फलिकसन्थरो.

३३.

दन्तमयापस्सये’त्थ, सुवण्णमय सूरियो;

सज्झुमये चन्दिमा च, तारा च मुत्तका मया.

३४.

नानारतन पदुमानि, तत्थ तत्थ यथारहं;

जातकानि च तत्थेव, आसुं सोण्णलतन्तरे.

३५.

महग्घपच्चत्थरणे, पल्लङ्के’ति मनोरमे;

मनोहरा’सिट्ठपिता, रुचिरं दन्तबीजनी.

३६.

पवालपादुका तत्थ, फलिकम्हि पतिट्ठिता;

सेतच्छत्तं सज्झुदण्डं, पल्लङ्को’परिसोभथ.

३७.

सत्तरतन मयानेत्थ, अट्ठमङ्गलिकानि च;

चतुप्पदानं पन्ती च, मणिमुत्तन्तरा अहुं.

३८.

रजतानञ्च घण्टानं, पन्ती भत्तन्तलम्बिता;

पासादछत्तपल्लङ्क-मण्डपा’सुं अनग्घिका.

३९.

महग्घ पञ्ञपापेसि, मञ्चपीठं यथारहं;

तथेव भूमत्थरणं, कम्बलञ्च महारहं.

४०.

आचाम कुम्भिसोवण्णा, उलुङ्को च अहु तहिं;

पासाद परिभोगेसु, सेसेसु च कथा’ वका.

४१.

चारुपाकार परिवारो,

सो चतुद्वारकोट्ठको;

पासादो’लङ्कतो सोभि,

तावतिंस सभा विय.

४२.

तम्ब लोहिट्ठकाहे’सो,

पासादो छादितो अहु;

लोह पासाद वोहारो,

तेन तस्स अजायथ.

४३.

नट्ठिते लोहपासादे, सो सङ्घं सन्निपातयि;

राजा सङ्घो सन्निपति, मरिचवट्टिमहे विय.

४४.

पुथुज्जना’व अट्ठंसु, भिक्खू पठमभूमियं;

तेपिटका दुतियाय, सोतापन्नादयो पन.

४५.

एके केयेव अट्ठंसु, ततियादीसु भूमिसु;

अरहन्तो च अट्ठंसु, उद्धं चतूसु भूमिसु.

४६.

सङ्घस्स दत्वा पासादं, दक्खिणम्बुपुरस्सरं;

राजा’दत्थ महादानं, सत्ताहं पुब्बकं पिय.

४७.

पासाद महचत्तानि, महाचागेन राजिना;

अनग्घानि ठपेत्वान, अहेसुं तिंसकोटियो.

४८.

निस्सारे धननिचये विसेससारं,

ये दानं परिगणयन्ति साधुपञ्ञा;

ते दानं विपुलमपेत चित्तसङ्गा,

सत्तानं हितपरमा ददन्ति एवंति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

लोकहपासादमहो नाम

सत्तवीसतिमो परिच्छेदो.