📜

अट्ठवीसतिम परिच्छेद

महा थूपसाधन लाभो

.

ततो सतसहस्सं सो, विस्सज्जेत्वा महीपति;

कारापेसि महाबोधि-पूजं सुळारमुत्तमं.

.

ततो पुरं पविसिन्तो, थूपठाने निवेसितं;

पस्सित्वान सीलायूपं, सरित्वा पुब्बकं सुतिं.

.

‘‘कारेस्सामि महाथूपं’’, इति हट्ठो महातलं;

आरुय्ह रत्तिं भुञ्जित्वा, सयितो इति चिन्तयि.

.

‘‘दमिळे मद्दमानेन, लोको’यं पीळितो मया;

न सक्का बलिमुद्धत्तुं, तं वज्जिय बलिं अहं.

.

कारयन्तो महाथूपं, कतं धम्मेन इट्ठिका;

उप्पादेस्सामि ‘‘इच्चेवं, चिन्तयन्तस्स चिन्तितं.

.

छत्तम्हि देवताजानी, ततो कोलाहलं अहु;

देवेसु ञत्वा तं सक्को, विस्सकम्मान मब्रवि.

.

‘‘इट्ठकत्तं चेतियस्स, राजा चिन्तेसि गामणि;

गन्त्वा पुरा योजनम्हि, गम्भीर नदी यन्तिके.

.

मापेहि इट्ठिका तत्तं’, इति सक्के न भासितो;

विस्सकम्मो इधागम्म, मापेसि तत्थ इट्ठिका.

.

पभाते लुद्दको तत्थ, सुनखेहि वनं अगा;

वोधारूपेन दस्सेसि, लुद्दकं भुम्मदेवता.

१०.

लुद्दको तं’नुबन्धन्तो, गन्त्वा दिस्वान इट्ठका;

अन्तरहिताय गोधाय, इति चिधन्तसि सो तहिं.

११.

‘‘कारेतु कामो किर नो, महाथूपं महीपति;

उपायनमिदं तस्सं’, इति गन्त्वा निवेदयि.

१२.

तस्स तं वचनं सुत्वा, पियं जनहि तप्पियो;

राजा कारेसि सक्कारं, महन्तं तुट्ठमानसो.

१३.

पुरापुब्बुत्तरे देसे, योजनत्तय मत्थके;

आचार विट्ठिगामम्हि, सोळसकरीसे कले.

१४.

सोवण्ण बीजानु’ट्ठिंसु, विविधानि पमाणतो;

विदत्थुक्कट्ठ माणानि, अङ्गुलिमाणा निहेठतो.

१५.

सुवण्ण पुण्णं तं भूमिं, दिस्वा सङ्गामवासिका;

सुवण्ण पाहिं आदाय, गन्त्वा रञ्ञो निवेदयुं.

१६.

पुरापाचिन पस्सम्हि, सत्त योजन मत्थके;

गङ्गापारे तम्बपिट्ठे, तम्बलोहं समुट्ठहि.

१७.

तङ्गामिका तम्बलोह-बीजमादाय पातिया;

राजान मुपसङ्कम्म, तमत्थञ्च निवेदयुं.

१८.

पुब्बदक्खिणदेसम्हि, पुरतो चतुयोजने;

सुमन वापि गामम्हि, उट्ठहिंसु मणीबहू.

१९.

उपल कुरुविन्देहि, मिस्सकानेव गामिका;

आदाय पातियाएव, गन्त्वा रञ्ञो निवेदयुं.

२०.

पुरतो दक्खिणे पस्से, अट्ठयोजनमत्थके;

अम्बट्ठ कोललेणम्हि, रजतं उपपज्जथ.

२१.

नगरे वाणिजो एको, आदाय सकटे बहू;

मलया सिङ्गीवेरादिं, आनेतुं मलयं गतो.

२२.

लेणस्स अविदूरम्हि, सकटानिट्ठ पापिय;

पतोदादारुनिच्छन्तो, आरुळ्हो तं महीधरं.

२३.

चाटिप्पमाण तं तत्थ, पक्कभारेन नामि तं;

दिस्वा पन सलट्ठिञ्च, पासाणट्ठञ्च तं फलं.

२४.

वण्टे तं वासिया छेत्वा, दस्साम’ग्गन्ति चिन्तिय;

कालं घोसेसि सद्धाय, चत्तारो’नासवागमुं.

२५.

हट्ठो सो ते’भिवादेत्वा, निसीदापिय सादरो;

वासिया वण्टसामन्ता, तचं छेत्वा अपस्सयं.

२६.

मुञ्जित्वा’वाट पुण्णं तं, यूसं पत्तेही आदिय;

चत्तारो यूस पूरेते, पत्ते तेसमदासिसो.

२७.

ते तं गहेत्वा पक्कामुं,

कालं घोसेसि सो पुन;

अञ्ञे खिणासवा थेरा,

चत्तारो तत्थ आगमुं.

२८.

तेसं पत्ते गहेत्वा सो, पत्तामिञ्जहि पूरिय;

अदासि तेसं पक्कामुं, तयो एको नपक्कमि.

२९.

रजतं तस्स दस्सेतुं, ओरोहित्वा ततो हि सो;

निसज्ज लेणासन्नम्हि, तामिञ्जा परिभुञ्जथ.

३०.

सेसामिञ्जा वाणिजो’पि, भुञ्जित्वा यावदत्थकं;

भण्डिकाय गहेत्वान, सेसथेरपदानुगो.

३१.

अञ्जसा इमिना त्वम्पि, गच्छ दानी उपासक;

गन्त्वान थेरं पस्सित्वा, वेय्यावच्च महासि च.

३२.

थेरो च लेणद्वारेन, तस्स मग्ग अमापयि;

थेरं वन्दिय सो तेन, गच्छन्तो लेणमद्दस.

३३.

लेण द्वारम्हि ठत्वान, पस्सित्वा रजतम्पि सो;

वासिया आहनित्वान, रजतति विजानिय.

३४.

गहेत्वेकं सज्झुपिण्डं, गन्त्वान सकटन्तिकं;

सकटानि ठपापेत्वा, सज्झुपिण्डं तमादिय.

३५.

लहुं अनुराध पुरं, आगम्म वरवाणिजो;

दस्सेत्वा रजतं रञ्ञो, तमत्थम्पि निवेदयि.

३६.

पुरतो पच्छिमे पस्से, पञ्चयोजन मत्थके;

उरुवेलपट्टने मुत्ता, महामलक मत्तियो.

३७.

पवालन्तरिका सद्धिं, समुद्दाथलमोक्कमुं;

केवट्टा ता समेक्खित्वा, रासिं कत्वान एकतो.

३८.

पातिया आनयित्वान, मुत्ता सह पवालका;

राजान मुपसङ्कम्म, तमत्थम्पि निवेदयुं.

३९.

पुरतो उत्तरे पस्से, सत्त योजन मत्थके;

पेळिवापिक गामस्स, वापिपक्खन्तकन्दरे.

४०.

जायिंसु वालुकापिट्ठे, चत्तारो उत्तमा मणी;

नीसद पोतप्पमाणा, उम्मापुप्फनिभासुभा.

४१.

ते दिस्वा सुनखो लुद्दो, अगन्त्वा राजसन्तिकं;

‘‘एवरूपा मणीदिट्ठो, मया’’इति निवेदयि.

४२.

इट्ठकादीनि एतानि महापुञ्ञो महामति;

महाथूपत्थमुप्पन्ना-न’स्सोसि तदहेव सो.

४३.

यथानुरूपं सक्कारं, तेसं कत्वा सुमानतो;

एते वा रक्खके कत्वा, सब्बानि आहरापयि.

४४.

खेदम्पि कायजमसय्हमचिन्तयित्वा,

पुञ्ञं पसन्नमनसो पचित हि एवं;

साधेति साधन सतानि सुखा करानि,

तस्मा पसन्नमनसो’व करेय्य पुञ्ञन्ति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

महाथूपसाधनलाभो नाम

अट्ठवीसतिमो परिच्छेदो.