📜
अट्ठवीसतिम परिच्छेद
महा थूपसाधन लाभो
ततो सतसहस्सं सो, विस्सज्जेत्वा महीपति;
कारापेसि महाबोधि-पूजं सुळारमुत्तमं.
ततो पुरं पविसिन्तो, थूपठाने निवेसितं;
पस्सित्वान सीलायूपं, सरित्वा पुब्बकं सुतिं.
‘‘कारेस्सामि महाथूपं’’, इति हट्ठो महातलं;
आरुय्ह रत्तिं भुञ्जित्वा, सयितो इति चिन्तयि.
‘‘दमिळे ¶ मद्दमानेन, लोको’यं पीळितो मया;
न सक्का बलिमुद्धत्तुं, तं वज्जिय बलिं अहं.
कारयन्तो महाथूपं, कतं धम्मेन इट्ठिका;
उप्पादेस्सामि ‘‘इच्चेवं, चिन्तयन्तस्स चिन्तितं.
छत्तम्हि देवताजानी, ततो कोलाहलं अहु;
देवेसु ञत्वा तं सक्को, विस्सकम्मान मब्रवि.
‘‘इट्ठकत्तं चेतियस्स, राजा चिन्तेसि गामणि;
गन्त्वा पुरा योजनम्हि, गम्भीर नदी यन्तिके.
मापेहि इट्ठिका तत्तं’, इति सक्के न भासितो;
विस्सकम्मो इधागम्म, मापेसि तत्थ इट्ठिका.
पभाते लुद्दको तत्थ, सुनखेहि वनं अगा;
वोधारूपेन दस्सेसि, लुद्दकं भुम्मदेवता.
लुद्दको तं’नुबन्धन्तो, गन्त्वा दिस्वान इट्ठका;
अन्तरहिताय गोधाय, इति चिधन्तसि सो तहिं.
‘‘कारेतु कामो किर नो, महाथूपं महीपति;
उपायनमिदं तस्सं’, इति गन्त्वा निवेदयि.
तस्स तं वचनं सुत्वा, पियं जनहि तप्पियो;
राजा कारेसि सक्कारं, महन्तं तुट्ठमानसो.
पुरापुब्बुत्तरे देसे, योजनत्तय मत्थके;
आचार विट्ठिगामम्हि, सोळसकरीसे कले.
सोवण्ण बीजानु’ट्ठिंसु, विविधानि पमाणतो;
विदत्थुक्कट्ठ माणानि, अङ्गुलिमाणा निहेठतो.
सुवण्ण पुण्णं तं भूमिं, दिस्वा सङ्गामवासिका;
सुवण्ण पाहिं आदाय, गन्त्वा रञ्ञो निवेदयुं.
पुरापाचिन पस्सम्हि, सत्त योजन मत्थके;
गङ्गापारे तम्बपिट्ठे, तम्बलोहं समुट्ठहि.
तङ्गामिका तम्बलोह-बीजमादाय पातिया;
राजान मुपसङ्कम्म, तमत्थञ्च निवेदयुं.
पुब्बदक्खिणदेसम्हि, पुरतो चतुयोजने;
सुमन वापि गामम्हि, उट्ठहिंसु मणीबहू.
उपल ¶ कुरुविन्देहि, मिस्सकानेव गामिका;
आदाय पातियाएव, गन्त्वा रञ्ञो निवेदयुं.
पुरतो दक्खिणे पस्से, अट्ठयोजनमत्थके;
अम्बट्ठ कोललेणम्हि, रजतं उपपज्जथ.
नगरे वाणिजो एको, आदाय सकटे बहू;
मलया सिङ्गीवेरादिं, आनेतुं मलयं गतो.
लेणस्स अविदूरम्हि, सकटानिट्ठ पापिय;
पतोदादारुनिच्छन्तो, आरुळ्हो तं महीधरं.
चाटिप्पमाण तं तत्थ, पक्कभारेन नामि तं;
दिस्वा पन सलट्ठिञ्च, पासाणट्ठञ्च तं फलं.
वण्टे तं वासिया छेत्वा, दस्साम’ग्गन्ति चिन्तिय;
कालं घोसेसि सद्धाय, चत्तारो’नासवागमुं.
हट्ठो सो ते’भिवादेत्वा, निसीदापिय सादरो;
वासिया वण्टसामन्ता, तचं छेत्वा अपस्सयं.
मुञ्जित्वा’वाट पुण्णं तं, यूसं पत्तेही आदिय;
चत्तारो यूस पूरेते, पत्ते तेसमदासिसो.
ते तं गहेत्वा पक्कामुं,
कालं घोसेसि सो पुन;
अञ्ञे खिणासवा थेरा,
चत्तारो तत्थ आगमुं.
तेसं पत्ते गहेत्वा सो, पत्तामिञ्जहि पूरिय;
अदासि तेसं पक्कामुं, तयो एको नपक्कमि.
रजतं तस्स दस्सेतुं, ओरोहित्वा ततो हि सो;
निसज्ज लेणासन्नम्हि, तामिञ्जा परिभुञ्जथ.
सेसामिञ्जा वाणिजो’पि, भुञ्जित्वा यावदत्थकं;
भण्डिकाय गहेत्वान, सेसथेरपदानुगो.
अञ्जसा ¶ इमिना त्वम्पि, गच्छ दानी उपासक;
गन्त्वान थेरं पस्सित्वा, वेय्यावच्च महासि च.
थेरो च लेणद्वारेन, तस्स मग्ग अमापयि;
थेरं वन्दिय सो तेन, गच्छन्तो लेणमद्दस.
लेण द्वारम्हि ठत्वान, पस्सित्वा रजतम्पि सो;
वासिया आहनित्वान, रजतति विजानिय.
गहेत्वेकं सज्झुपिण्डं, गन्त्वान सकटन्तिकं;
सकटानि ठपापेत्वा, सज्झुपिण्डं तमादिय.
लहुं अनुराध पुरं, आगम्म वरवाणिजो;
दस्सेत्वा रजतं रञ्ञो, तमत्थम्पि निवेदयि.
पुरतो पच्छिमे पस्से, पञ्चयोजन मत्थके;
उरुवेलपट्टने मुत्ता, महामलक मत्तियो.
पवालन्तरिका सद्धिं, समुद्दाथलमोक्कमुं;
केवट्टा ता समेक्खित्वा, रासिं कत्वान एकतो.
पातिया आनयित्वान, मुत्ता सह पवालका;
राजान मुपसङ्कम्म, तमत्थम्पि निवेदयुं.
पुरतो उत्तरे पस्से, सत्त योजन मत्थके;
पेळिवापिक गामस्स, वापिपक्खन्तकन्दरे.
जायिंसु वालुकापिट्ठे, चत्तारो उत्तमा मणी;
नीसद पोतप्पमाणा, उम्मापुप्फनिभासुभा.
ते दिस्वा सुनखो लुद्दो, अगन्त्वा राजसन्तिकं;
‘‘एवरूपा मणीदिट्ठो, मया’’इति निवेदयि.
इट्ठकादीनि एतानि महापुञ्ञो महामति;
महाथूपत्थमुप्पन्ना-न’स्सोसि तदहेव सो.
यथानुरूपं सक्कारं, तेसं कत्वा सुमानतो;
एते वा रक्खके कत्वा, सब्बानि आहरापयि.
खेदम्पि ¶ कायजमसय्हमचिन्तयित्वा,
पुञ्ञं पसन्नमनसो पचित हि एवं;
साधेति साधन सतानि सुखा करानि,
तस्मा पसन्नमनसो’व करेय्य पुञ्ञन्ति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
महाथूपसाधनलाभो नाम
अट्ठवीसतिमो परिच्छेदो.