📜
एकूनतिंसतिम परिच्छेद
थूपारम्भो
एवं समत्ते सम्भारे, वेसाखपुण्णमासीयं;
पत्ते विसाखनक्खत्ते, महाथूपत्थमारभि.
हारेत्वान तहिं थूपं, थूपठानमखाणयि;
सत्थहत्थो महीपालो, थिरी कातुं मनेकधा.
योधेहि आहरापेत्वा, गुळपासाणके तहिं;
कूटेहि आहनापेत्वा, पासाणे चुण्णिते अथ.
चम्मवनद्ध पादेहि, महाहत्थीहि मद्दयि;
भूमिया थिरीभावत्थं, अत्थानत्थविचक्खणो.
आकास गङ्गापतित-ट्ठाने सतततिन्तके;
मत्तिका सुखुमा तत्थ, समन्ता तिं सयोजने.
नवनीत मत्तिका’तेसा, सुखुमत्ता पपुच्चति;
खीणासवा सामणेरा, मत्तिका आहरुं ततो.
मत्तिका अत्थरापेसि, तत्थ पासाणकोट्टिमे;
इट्ठका अत्थरापेसि, मत्तिको परिइस्सरो.
तस्सो ¶ परिखरसुधं, कुरुविन्दं ततोपरि;
तस्सो परिअयोजालं, मरुम्बन्तु ततोपरं.
आहटं सामणेरेहि, हिमवन्ता सुगन्धकं;
सन्थरापेसि भूमिन्दो, फळिकन्तु ततोपरि.
सीलायो सन्थरापेसिच्छ फळिकसन्थरो परि;
सब्बत्थ मत्तिकाकिच्चे, नवनीतव्हया अहु.
निय्यासेन कपिट्ठस्स, सन्नितेन रसोदके;
अट्ठङ्गुलं बहलएता, लोहपट्टं सीलोपरि.
मनोसिलायतिलते-लसन्निताय ततो परि;
सत्तङ्गुलं सज्जुपट्टं, सन्थरेसि रथेसभो.
महाथूप पतिट्ठान-ठाने एवं महीपति;
कारेत्वा परिकम्मानि, विप्पसन्नेन चेतसा.
आसळ्ही सुक्कपक्खस्स, दिवसम्हि चतुद्दसे;
कारेत्वा भिक्खुसङ्घस्स, सन्निपातमिदं वदि.
महाचेतिय मत्थाय, भदन्तामङ्गलिट्ठकं;
पतिट्ठापेस्सं स्वे एत्थ, सब्बो सङ्घो समेतुनो.
बुद्ध पूजा पयोगेन, महाजनहीतत्थिको;
‘‘महाजनो’ पोसथिको, गन्धमालादिगण्हिय.
महाथूप पतिट्ठान-ठानं यातु सुवे’’इति;
चेतिय ठान भूसाय, अमच्चे च नियोजयि.
आणापिता नरिन्देन, मुनिनो पियगारवा;
अनेकेहि पकारेहि, ते तं ठानमलङ्करुं.
नगरं सकलञ्चेव, मग्गञ्चेव इधागतं;
अनेकेहि पकारेहि, अलङ्कारयि भूपति.
पभाते च चतुद्वारे, नगरस्स ठपापयि;
नहापिते नहापके च, अप्पके च बहूतथा.
वत्थानि ¶ गन्धमाला च, अन्नानि मधुरानि च;
महाजनत्थं भूमिन्दो, महाजनहिते रतो.
पटियत्तानि एतानि, सादियित्वा यथारुचि;
पोराजानपदाचेव थूपठानमुपागमुं.
सुमण्डितेहि नेकेहि, ठानन्तर विधानतो;
आरक्खितो अमच्चेहि, यथाठानं महीपति.
सुमण्डिताहि नेकाहि, देवकञ्ञूपमाहि च;
नाटकीहि परिब्बुळ्हो, सुमण्डित पस्साधितो.
चत्तालीस सहस्सेहि, नरेहि परिवारितो;
नाना तूरिय सङ्घुट्ठो, देवराज विलासवा.
महाथूप पतिट्ठानं, ठानाठान विचक्खणो;
अपरण्हे उपागञ्छि, नन्दयन्तो महाजनं.
अट्ठुत्तरसहस्सं सो, साटकानिट्ठपापिय;
पुटबद्धानि मज्झम्हि, चतुपस्से ततो पन.
वत्थानि रासींकारेसि, अनेकानि महीपति;
मधुसप्पि गुळादीहि च, मङ्गलत्थं ठपापयि.
नानादेसेहिपा’गञ्छुं, बहवो भिक्खवो इध;
इध दीपट्ठसङ्घस्स, का कथाव इधागमे.
थेरो’ सीति सहस्सानि, भिक्खू आदाय आगमा;
राजगहस्स सामन्ता, इन्दगुत्तो महागणी.
सहस्सानि’सिपतना, भिक्खूनं द्वादसा’दिय;
धम्मसेनो महाथेरो, चेतियठानमागमा.
सट्ठिभिक्खुसहस्सानि, आदाय इधमागमा;
पीयदस्सी महाथेरो, जेताराम विहारतो.
वेसाली महावनतो, थेरोरु बुद्धरक्खितो;
अट्ठारस सहस्सानि, भिक्खू आदाय आगमा.
कोसम्बी घोसितारामा, थेरोरु धम्मरक्खितो;
तिंसभिक्खुसहस्सानि, आदाय इध आगमा.
आदायुज्जेनीयं ¶ थेरो, दक्खिण गिरितो यति;
चत्तारीस सहस्सानि, अगोरु सङ्घरक्खितो.
भिक्खूनं सतसहस्सं, सट्ठसहस्सानि चा’दिय;
पुप्फपुरे’सोकरामा, थेरो मित्तिण्ण नामको.
दुवे सतसहस्सानि, सहस्सानि असीति च;
भिक्खू गहेत्वानु’त्तिण्णो, थेरो कस्मिरमण्डला.
चत्तारीसत सहस्सानि, सहस्सानि च सट्ठि च;
भिक्खू पल्लवभोगम्हा, महादेवो महामती.
योननगरा’लसन्दासो, योन महाधम्मरक्खितो;
थेरो तिंस सहस्सानि, भिक्खू आदाय आगमा.
वञ्झाटविवत्तनिया, सेनासना तु उत्तरो;
थेरो सट्ठिसहस्सानि, भिक्खू आदाय आगमा.
चित्तगुत्तो महाथेरो, बोधिमण्डविहारतो;
तिंस भिक्खुसहस्सानि, आदियित्वा इधागमा.
चन्दगुत्तो महाथेरो, वनवासपदेसतो;
आगासीति सहस्सानि, आदियित्वा यती इध.
सूरियगुत्तोमहाथेरो, केलासम्हा विहारतो;
छन्नवुति सहस्सानि, भिक्खूआदाय आगमा.
भिक्खूनं दीपवासिनं, आगतानञ्च सब्बसो;
गणनाय परिच्छेदो, पोराणेहि न भासितो.
समागतानं सब्बेसं, भिक्खुनं तं समागमे;
वुत्ता खीणासवायेव, ते छन्नवुतिकोटियो.
ते महाचेतियठानं, परिवारेत्वा यथारहं;
मज्झे ठपेत्वा ओकासं, रञ्ञो अट्ठंसु भिक्खवो.
पविसित्वा तहिं राजा, भिक्खुसङ्घं तथा ठितं;
दिस्वा पसन्नचित्तेन, वन्दित्वा हट्ठमानसो.
गन्धमालाहि पूजेत्वा, कत्वान तिपदक्खिणं;
मज्झे पुण्णघटठानं, पविसित्वा समङ्गलं.
सुवण्णखीले ¶ पटिमुक्कं, परिब्भमनदण्डकं;
राजतेन कतं सुद्धं, सुद्धपीति बलोदयो.
गाहयित्वा अमच्चेन, मण्डितेन सुजातिना;
अभिमङ्गलभूतेन, भूतभूतिपरायणो.
महन्तं चेतियावट्टं, कारेतुं कतनिच्छयो;
भमापयितु मारद्धो, परिकम्मित भूमियं.
सिद्धत्थो नाम नामेन, महाथेरो महिद्धिको;
तथाकरोन्तं राजानं, दीघदस्सी निवारयि.
‘‘एवं महन्तं थूपञ्च, अयं राजा’रभिस्सति;
थूपे अनिट्ठितेयेव, मरणं अस्स हेस्सति.
भविस्सति महन्तो च, थूपोदुप्पटिसङ्खरो;
इति सो नागतं पस्सं, महन्तत्तं निवारयि.
सङ्घस्स च अनुञ्ञाय, थेरो सम्भावनायच;
महन्तं कत्तुकामो’पि, गण्हित्वा थेरभासितं.
थेरस्स उपदेसेन, तस्स राजा अकारयि;
मज्झिमं चेतियावट्टं, पतिट्ठापेतुमिट्ठिका.
सोवण्णरजते चेव, घटे मज्झेट्ठपापयि;
अट्ठट्ठ अट्ठितुस्साहो, परिवारिय ते पन.
अट्ठुत्तरसहस्सञ्च, ठपापेसि नवे घटे;
अट्ठुत्तरे अट्ठुत्तरे, वत्थानं तु सते पन.
इट्ठिकापवरा अट्ठ, ठपापेसि विसुं विसुं;
सम्मतेन अमच्चेन, भूसितेन अनेकधा.
ततो एकं गाहयित्वा, नानामङ्गलसङ्खते;
पुरित्थिमदिसाभागे, पठमं मङ्गलित्थिकं.
पतिट्ठापेसि सक्कच्चं, मनुञ्ञे गन्धकद्दमे;
जातिसुमन पुप्फेसु, पूजितेसु तहिं पन.
अहोसि पुथवीकम्पो, सेसा सत्तापि सत्तहि;
पत्तिट्ठापेस’ मच्चेहि, मङ्गलानि च कारयि.
एवं ¶ असाळ्हमासस्स, सुक्कपक्खे’भिसम्मते;
उपोसथे पन्नरसे, पतिट्ठापेसि इट्ठिका.
चतुद्दिसं ठिते तत्थ, महाथेरे अनासवे;
वन्दित्वा पूजयित्वा च, सुप्पतितो कमेन सो.
पुब्बुत्तरं दिसं गन्त्वा, पियदस्सिं अनासवं;
वन्दित्वान महाथेरं, अट्ठासि तस्स सन्तिके.
मङ्गलं तत्थ वड्ढेन्तो, तस्स धम्ममभासिसो;
थेरस्स देसना तस्स, जनस्सा’होसि सात्थिका.
चत्तालीससहस्सानं, धम्माभिसमयो अहु;
चत्तालीससहस्सानं, सोतापत्तिफलं अहु.
सहस्सं सकदागामि, अनागामि च तत्तका;
सहस्संयेव अरहन्तो, तत्थ’हेसुं गिहीजना.
अट्ठारससहस्सानि, भिक्खूभिक्खुनियो पन;
चुद्दसेव सहस्सानि, अरहत्ते पतिट्ठयुं.
एवम्पपसन्नमतिमा रतनत्तयम्हि,
चागामिमुत्तमनसाजनताहि तेन;
लोकत्थसिद्धि परमा भवतीति ञत्वा,
सद्धादिनेकगुणयोग रतिं करेय्याति.
सुजनप्पसादसं वेगत्थाय कते महावंसे
थूपारम्भो नाम
एकूनतिंसतिमो परिच्छेदो.