📜

एकूनतिंसतिम परिच्छेद

थूपारम्भो

.

एवं समत्ते सम्भारे, वेसाखपुण्णमासीयं;

पत्ते विसाखनक्खत्ते, महाथूपत्थमारभि.

.

हारेत्वान तहिं थूपं, थूपठानमखाणयि;

सत्थहत्थो महीपालो, थिरी कातुं मनेकधा.

.

योधेहि आहरापेत्वा, गुळपासाणके तहिं;

कूटेहि आहनापेत्वा, पासाणे चुण्णिते अथ.

.

चम्मवनद्ध पादेहि, महाहत्थीहि मद्दयि;

भूमिया थिरीभावत्थं, अत्थानत्थविचक्खणो.

.

आकास गङ्गापतित-ट्ठाने सतततिन्तके;

मत्तिका सुखुमा तत्थ, समन्ता तिं सयोजने.

.

नवनीत मत्तिका’तेसा, सुखुमत्ता पपुच्चति;

खीणासवा सामणेरा, मत्तिका आहरुं ततो.

.

मत्तिका अत्थरापेसि, तत्थ पासाणकोट्टिमे;

इट्ठका अत्थरापेसि, मत्तिको परिइस्सरो.

.

तस्सो परिखरसुधं, कुरुविन्दं ततोपरि;

तस्सो परिअयोजालं, मरुम्बन्तु ततोपरं.

.

आहटं सामणेरेहि, हिमवन्ता सुगन्धकं;

सन्थरापेसि भूमिन्दो, फळिकन्तु ततोपरि.

१०.

सीलायो सन्थरापेसिच्छ फळिकसन्थरो परि;

सब्बत्थ मत्तिकाकिच्चे, नवनीतव्हया अहु.

११.

निय्यासेन कपिट्ठस्स, सन्नितेन रसोदके;

अट्ठङ्गुलं बहलएता, लोहपट्टं सीलोपरि.

१२.

मनोसिलायतिलते-लसन्निताय ततो परि;

सत्तङ्गुलं सज्जुपट्टं, सन्थरेसि रथेसभो.

१३.

महाथूप पतिट्ठान-ठाने एवं महीपति;

कारेत्वा परिकम्मानि, विप्पसन्नेन चेतसा.

१४.

आसळ्ही सुक्कपक्खस्स, दिवसम्हि चतुद्दसे;

कारेत्वा भिक्खुसङ्घस्स, सन्निपातमिदं वदि.

१५.

महाचेतिय मत्थाय, भदन्तामङ्गलिट्ठकं;

पतिट्ठापेस्सं स्वे एत्थ, सब्बो सङ्घो समेतुनो.

१६.

बुद्ध पूजा पयोगेन, महाजनहीतत्थिको;

‘‘महाजनो’ पोसथिको, गन्धमालादिगण्हिय.

१७.

महाथूप पतिट्ठान-ठानं यातु सुवे’’इति;

चेतिय ठान भूसाय, अमच्चे च नियोजयि.

१८.

आणापिता नरिन्देन, मुनिनो पियगारवा;

अनेकेहि पकारेहि, ते तं ठानमलङ्करुं.

१९.

नगरं सकलञ्चेव, मग्गञ्चेव इधागतं;

अनेकेहि पकारेहि, अलङ्कारयि भूपति.

२०.

पभाते च चतुद्वारे, नगरस्स ठपापयि;

नहापिते नहापके च, अप्पके च बहूतथा.

२१.

वत्थानि गन्धमाला च, अन्नानि मधुरानि च;

महाजनत्थं भूमिन्दो, महाजनहिते रतो.

२२.

पटियत्तानि एतानि, सादियित्वा यथारुचि;

पोराजानपदाचेव थूपठानमुपागमुं.

२३.

सुमण्डितेहि नेकेहि, ठानन्तर विधानतो;

आरक्खितो अमच्चेहि, यथाठानं महीपति.

२४.

सुमण्डिताहि नेकाहि, देवकञ्ञूपमाहि च;

नाटकीहि परिब्बुळ्हो, सुमण्डित पस्साधितो.

२५.

चत्तालीस सहस्सेहि, नरेहि परिवारितो;

नाना तूरिय सङ्घुट्ठो, देवराज विलासवा.

२६.

महाथूप पतिट्ठानं, ठानाठान विचक्खणो;

अपरण्हे उपागञ्छि, नन्दयन्तो महाजनं.

२७.

अट्ठुत्तरसहस्सं सो, साटकानिट्ठपापिय;

पुटबद्धानि मज्झम्हि, चतुपस्से ततो पन.

२८.

वत्थानि रासींकारेसि, अनेकानि महीपति;

मधुसप्पि गुळादीहि च, मङ्गलत्थं ठपापयि.

२९.

नानादेसेहिपा’गञ्छुं, बहवो भिक्खवो इध;

इध दीपट्ठसङ्घस्स, का कथाव इधागमे.

३०.

थेरो’ सीति सहस्सानि, भिक्खू आदाय आगमा;

राजगहस्स सामन्ता, इन्दगुत्तो महागणी.

३१.

सहस्सानि’सिपतना, भिक्खूनं द्वादसा’दिय;

धम्मसेनो महाथेरो, चेतियठानमागमा.

३२.

सट्ठिभिक्खुसहस्सानि, आदाय इधमागमा;

पीयदस्सी महाथेरो, जेताराम विहारतो.

३३.

वेसाली महावनतो, थेरोरु बुद्धरक्खितो;

अट्ठारस सहस्सानि, भिक्खू आदाय आगमा.

३४.

कोसम्बी घोसितारामा, थेरोरु धम्मरक्खितो;

तिंसभिक्खुसहस्सानि, आदाय इध आगमा.

३५.

आदायुज्जेनीयं थेरो, दक्खिण गिरितो यति;

चत्तारीस सहस्सानि, अगोरु सङ्घरक्खितो.

३६.

भिक्खूनं सतसहस्सं, सट्ठसहस्सानि चा’दिय;

पुप्फपुरे’सोकरामा, थेरो मित्तिण्ण नामको.

३७.

दुवे सतसहस्सानि, सहस्सानि असीति च;

भिक्खू गहेत्वानु’त्तिण्णो, थेरो कस्मिरमण्डला.

३८.

चत्तारीसत सहस्सानि, सहस्सानि च सट्ठि च;

भिक्खू पल्लवभोगम्हा, महादेवो महामती.

३९.

योननगरा’लसन्दासो, योन महाधम्मरक्खितो;

थेरो तिंस सहस्सानि, भिक्खू आदाय आगमा.

४०.

वञ्झाटविवत्तनिया, सेनासना तु उत्तरो;

थेरो सट्ठिसहस्सानि, भिक्खू आदाय आगमा.

४१.

चित्तगुत्तो महाथेरो, बोधिमण्डविहारतो;

तिंस भिक्खुसहस्सानि, आदियित्वा इधागमा.

४२.

चन्दगुत्तो महाथेरो, वनवासपदेसतो;

आगासीति सहस्सानि, आदियित्वा यती इध.

४३.

सूरियगुत्तोमहाथेरो, केलासम्हा विहारतो;

छन्नवुति सहस्सानि, भिक्खूआदाय आगमा.

४४.

भिक्खूनं दीपवासिनं, आगतानञ्च सब्बसो;

गणनाय परिच्छेदो, पोराणेहि न भासितो.

४५.

समागतानं सब्बेसं, भिक्खुनं तं समागमे;

वुत्ता खीणासवायेव, ते छन्नवुतिकोटियो.

४६.

ते महाचेतियठानं, परिवारेत्वा यथारहं;

मज्झे ठपेत्वा ओकासं, रञ्ञो अट्ठंसु भिक्खवो.

४७.

पविसित्वा तहिं राजा, भिक्खुसङ्घं तथा ठितं;

दिस्वा पसन्नचित्तेन, वन्दित्वा हट्ठमानसो.

४८.

गन्धमालाहि पूजेत्वा, कत्वान तिपदक्खिणं;

मज्झे पुण्णघटठानं, पविसित्वा समङ्गलं.

४९.

सुवण्णखीले पटिमुक्कं, परिब्भमनदण्डकं;

राजतेन कतं सुद्धं, सुद्धपीति बलोदयो.

५०.

गाहयित्वा अमच्चेन, मण्डितेन सुजातिना;

अभिमङ्गलभूतेन, भूतभूतिपरायणो.

५१.

महन्तं चेतियावट्टं, कारेतुं कतनिच्छयो;

भमापयितु मारद्धो, परिकम्मित भूमियं.

५२.

सिद्धत्थो नाम नामेन, महाथेरो महिद्धिको;

तथाकरोन्तं राजानं, दीघदस्सी निवारयि.

५३.

‘‘एवं महन्तं थूपञ्च, अयं राजा’रभिस्सति;

थूपे अनिट्ठितेयेव, मरणं अस्स हेस्सति.

५४.

भविस्सति महन्तो च, थूपोदुप्पटिसङ्खरो;

इति सो नागतं पस्सं, महन्तत्तं निवारयि.

५५.

सङ्घस्स च अनुञ्ञाय, थेरो सम्भावनायच;

महन्तं कत्तुकामो’पि, गण्हित्वा थेरभासितं.

५६.

थेरस्स उपदेसेन, तस्स राजा अकारयि;

मज्झिमं चेतियावट्टं, पतिट्ठापेतुमिट्ठिका.

५७.

सोवण्णरजते चेव, घटे मज्झेट्ठपापयि;

अट्ठट्ठ अट्ठितुस्साहो, परिवारिय ते पन.

५८.

अट्ठुत्तरसहस्सञ्च, ठपापेसि नवे घटे;

अट्ठुत्तरे अट्ठुत्तरे, वत्थानं तु सते पन.

५९.

इट्ठिकापवरा अट्ठ, ठपापेसि विसुं विसुं;

सम्मतेन अमच्चेन, भूसितेन अनेकधा.

६०.

ततो एकं गाहयित्वा, नानामङ्गलसङ्खते;

पुरित्थिमदिसाभागे, पठमं मङ्गलित्थिकं.

६१.

पतिट्ठापेसि सक्कच्चं, मनुञ्ञे गन्धकद्दमे;

जातिसुमन पुप्फेसु, पूजितेसु तहिं पन.

६२.

अहोसि पुथवीकम्पो, सेसा सत्तापि सत्तहि;

पत्तिट्ठापेस’ मच्चेहि, मङ्गलानि च कारयि.

६३.

एवं असाळ्हमासस्स, सुक्कपक्खे’भिसम्मते;

उपोसथे पन्नरसे, पतिट्ठापेसि इट्ठिका.

६४.

चतुद्दिसं ठिते तत्थ, महाथेरे अनासवे;

वन्दित्वा पूजयित्वा च, सुप्पतितो कमेन सो.

६५.

पुब्बुत्तरं दिसं गन्त्वा, पियदस्सिं अनासवं;

वन्दित्वान महाथेरं, अट्ठासि तस्स सन्तिके.

६६.

मङ्गलं तत्थ वड्ढेन्तो, तस्स धम्ममभासिसो;

थेरस्स देसना तस्स, जनस्सा’होसि सात्थिका.

६७.

चत्तालीससहस्सानं, धम्माभिसमयो अहु;

चत्तालीससहस्सानं, सोतापत्तिफलं अहु.

६८.

सहस्सं सकदागामि, अनागामि च तत्तका;

सहस्संयेव अरहन्तो, तत्थ’हेसुं गिहीजना.

६९.

अट्ठारससहस्सानि, भिक्खूभिक्खुनियो पन;

चुद्दसेव सहस्सानि, अरहत्ते पतिट्ठयुं.

७०.

एवम्पपसन्नमतिमा रतनत्तयम्हि,

चागामिमुत्तमनसाजनताहि तेन;

लोकत्थसिद्धि परमा भवतीति ञत्वा,

सद्धादिनेकगुणयोग रतिं करेय्याति.

सुजनप्पसादसं वेगत्थाय कते महावंसे

थूपारम्भो नाम

एकूनतिंसतिमो परिच्छेदो.