📜

तिंसतिम परिच्छेद

धातुगब्भरचनो

.

वन्दित्वान महाराजा, सब्बं सङ्घं निमन्तयि;

‘‘यावचेतियनिट्ठाना, भिक्खं गण्हथ मे’’इति.

.

सङ्घो तं नाधिवासेसि, अनुपुब्बेन सो पन;

यावन्तो याव सत्ताहं, सत्ताहमधिवासनं.

.

अलत्थो’पड्ढभिक्खूहि, ते लद्धा सुमनो’व सो;

अट्ठारससु ठानेसु, थूपठानसमन्ततो.

.

मण्डपे कारयित्वान, महादानं पवत्तयि;

सत्थाहं तत्थ सङ्घस्स, ततो सङ्घं विस्सज्जयि.

.

ततो भेरिं चरापेत्वा, इट्ठका वड्ढकी लहुं;

सन्निपातेसि ते आसुं, पञ्चमत्तसतानि हि.

.

कथं करिस्ससि ने’को, पुच्छितो आह भूपति;

‘‘पेस्सियानं सतं लद्धा, पंसूनं सकटं अहं.

.

खेपयिस्सामि एक्का’हं, तं राजा पटिबाहयि;

ततो उपड्ढुपड्ढञ्च, पंसू द्वे अम्मणानि च.

.

आहंसु राजा पटिबाहि, चतुरो तेपि वड्ढकी;

अथेको पण्डितो ब्यत्तो, वड्ढकी आह भूपतिं.

.

‘‘उदुक्खले कोट्टयित्वा, अहं सुप्पेहि वट्टितं;

पिंसापयित्वा निसदे, एतं पंसूनमम्मणं.

१०.

इति वुत्तो अनुञ्ञासि, तिणादिनेत्थनो सियुं;

चेतियम्हीति भूमिन्दो, इन्दतुल्यपरक्कमो.

११.

‘‘कं सण्ठानं चेतियं तं, करिस्ससि तुवं इति;

पुच्छितं तंखणंयेव, विस्सकम्मो तमाविसि.

१२.

सोवण्णपातिं तो यस्स, पुरापेत्वाव वड्ढकी;

पाणिना वारिमादाय, वारिपिट्ठियमाहनी.

१३.

फलिक लोलसदिसं, महाफुब्बुळमुट्ठहि;

आही’दिसं करिस्सति, तुस्सित्वान’स्स भूपति.

१४.

सहस्सग्घं वत्थयुगं, तथा’लङ्कार पादुका;

कहापनानि द्वादस-सहस्सानि च दापपि.

१५.

‘‘इट्ठका आहारापेस्सं, अपीळेन्तो कथं नरे’’;

इति राजा विचिन्तेसि, रत्तिंञत्वान तं मरू.

१६.

चेतियस्स चतुद्धारे, आहरित्वान इट्ठका;

रत्तिं रत्तिं ठपयिंसु, एकेकाहपहोनका.

१७.

तं सुत्वा सुमनोराजा, चेतिये कम्ममारभि;

अमूलमेत्थ कम्मञ्च, न कातब्बन्ति ञापयि.

१८.

एकेकस्मिं दुवारस्मिं, ठपापेसि कहापणे;

सोळससतसहस्सानि, वत्थानिसु बहूनि च.

१९.

विविधञ्च अलङ्कारं, खज्जंभोज्जं सपानकं;

गन्धमालागुळादिच, मुखवासकपञ्चकं.

२०.

‘‘यथारुचितं गण्हन्तु, कम्मं कत्वा यथारुचिं;

ते तथेव अपेक्खित्वा, अदंसु राजकम्मिका.

२१.

थूपकम्मसहायत्तं, एको भिक्खुनिकामयं;

मत्तिकापिण्डमादाय, अत्तना अभिसङ्खतं.

२२.

गन्त्वान चेतियट्ठानं, वड्ढेत्वा राजकम्मिके;

अदासि तं वड्ढकिस्स, गण्हन्तोयेव जानिसो.

२३.

तस्सा कारं विदित्वान, तत्थाहोसि कुतूहलं;

कमेन राजा सुत्वान, आगतो पुच्छि वड्ढकी.

२४.

देव एकेन हत्थेन, पुप्फाना’दाय भिक्खवो;

एकेन मत्तिकापिण्डं, देन्ति मय्हं अहं पन.

२५.

अयं आगन्तुको भिक्खु, अयं नेवासिको इति;

जानामिनेवा’ति वचो, सुत्वा राजासमप्पयि.

२६.

एकोबलत्थं दस्सेतुं, मत्तिका दायकं यतिं;

सो बलतस्स दस्सेसि, सो तं रञ्ञो निवेदयि.

२७.

जातिमकुलकुम्भेसो , महाबोधङ्गणे तयो;

ठपापेत्वा बलत्थेन, राजा दापेसि भिक्खुनो.

२८.

अजानित्वा पूजयित्वा, ठितस्से’तस्स भिक्खुनो;

बलत्थो तं निवेदेसि, तदा तं जानि सो यति.

२९.

केलिवाते जनपदे, पियङ्गल्लनिवासिको;

थेरो चेतियकम्मस्मिं, सहायत्तं निकामयं.

३०.

तस्सित्थिकावड्ढकिस्स, ञातको इध आगतो;

तस्सिट्ठिका समत्तेन, ञातो कत्वान इट्ठकं.

३१.

कम्मियेवड्ढयित्वान, वड्ढकिस्स अदासितं;

सो तं तत्थ नियोजेसि, कोलाहलमहोसि च.

३२.

राजा सुत्वाव’ तं आह, ‘‘ञातुं सक्का तमिट्ठिकं’’;

जानन्तोपि न सक्काति, राजानं आह वड्ढकी.

३३.

‘‘जानासि तं त्वं थेरंति’’,

वुत्तो आमा’’ति भासितो;

तं ञापनत्थं अप्पेसि,

बलत्थं तस्स तूपति.

३४.

बलत्थो तेन तं ञत्वा, राजानुञ्ञायुपागतो;

कट्ठहालपरिवेणे, थेरं पस्सिय मन्तिय.

३५.

थेरस्स मगमनाहञ्च, गतिठानञ्च जानिय;

‘‘तुम्हेहि सह गच्छामि, सकं गामं’’न्ति भासिय.

३६.

रञ्ञो सब्बं निवेदेसि, राजा तस्स अदापयि;

वत्थयुगं सहस्सग्घं, महग्घं रत्तकम्बलं.

३७.

सामणके परिक्खारे, बहुके सक्खरम्पि च;

सुगन्ध तेलनाळिञ्च, दापेत्वा अनुसासितं.

३८.

थेरेन सह गन्त्वा सो, दिस्सन्ते पियगल्लके;

थेरं सीताय छायाय, सोदकाय निसीदिय.

३९.

सक्खरपाणकं दत्वा, पादे तेलेन मक्खिय;

उपाहनानि योजेत्वा, परिक्खारे उपानयि.

४०.

कुलूपगस्स थेरस्स, गहिता मे इमे मया;

वत्थयुगंतु पुत्तस्स, सब्बे तानि ददामि वो.

४१.

इति वत्वान दत्वा ते, गहेत्वा गच्छतो पन;

वन्दित्वा राजवचसा, रञ्ञो सन्देसमाह सो.

४२.

महाथूपे कयिरमाने, सतियाकम्मकारका;

अनेकसङ्खाहि जना, पसन्ना सुगतिं गता.

४३.

चित्तप्पसादमत्तेन, सुगते गतिउत्तमा;

लब्भतीति विदित्वान, थूपपूजं करे बुधो.

४४.

एत्थेव भतिया कम्मं, करित्वा इत्थियो दुवे;

तावतिंसम्हि निब्बत्ता, महाथूपम्हि निट्ठिते.

४५.

आवज्जित्वा पुब्बकम्मं, दिट्ठकम्मफला उभो;

गन्धमाला’दियित्वान, थूपं पूजेतुमागता.

४६.

गन्धमालाहि पूजेत्वा, चेतियं अभिवन्दिसुं;

तस्मिं खणे भातिवङ्क-वासी थेरो महासिवो.

४७.

रत्तिभागे महाथूपं, वन्दिस्सामीति आगतो;

तादिस्वान महासत्त-पण्णिरुक्खम पस्सितो.

४८.

अदस्सयित्वा अत्तानं, पस्सं सम्पत्तिमब्भुतं;

ठत्वा तासं वन्दनाय, परियोसाने अपुच्छितं.

४९.

‘‘भासते सकलो दीपो,

देहोभासेन वो इध;

किन्नुकम्मं करित्वान,

देवलोकं इतो गता.

५०.

महाथूपे कतं कम्मं, तस्स आहंसु देवता;

एवं तथागते हेव, पसादो हि महप्फलो.

५१.

पुप्फधानत्तयं थूपे, इट्ठिकाहि चितं चितं;

समं पथविया कत्वा, इद्धिमन्तो’व सीदयुं.

५२.

नव वारे चितं सब्बं, एवं ओसीदयिंसु ते;

अथ राजा भिक्खुसङ्घ-सन्निपात मकारयि.

५३.

तत्थासीतिसहस्सानि , सन्निपातम्हि भिक्खवो;

राजा सङ्घमुपागम्म, पूजेत्वा अभिवन्दिय.

५४.

इट्ठकोसिदनेहेतुं, पुच्छि सङ्घो वियाकरि;

‘‘नो सीदनत्थं थूपस्स, इद्धिमन्तेहि भिक्खूहि.

५५.

कतं एतं महाराज, न इदानि करिस्सते;

अञ्ञथत्तमकत्वा तं, महाथूपं समापय.

५६.

तं सुत्वा सुमनो राजा, थूपकम्ममकारयि;

पुप्फाधानेसु दससु, इट्ठिका दसकोटियो.

५७.

भिक्खुसङ्घो सामणेरे, उत्तरं सुमनम्पि च;

‘‘चेभिय धातुगब्भत्थं, पासाणे मेघवण्णके.

५८.

आहरथा’’ति योजेसि, ते गन्त्वा उत्तरं कुरुं;

असीति रतनायाम, वित्थारे रविभासुरे.

५९.

अट्ठङ्गुलानि बहले, गण्ठिपुप्फनिभे सुभे;

छमेघवण्णपासाणे, आहरिंसु खणेततो.

६०.

पुप्फधानस्स उपरि, मज्झे एकं निपातिय;

चतुपस्सम्हि चतुरो, मञ्जूसं विय योजिय.

६१.

एकं पिधानकत्थाय, दिसाभागे पुरत्थिमे;

अदस्सनं करित्वा ते, ठपयिंसु महिद्धिका.

६२.

मज्झम्हि धातुगब्भस्स, तस्स राजा अकारयि;

रतनमयं बोधिरुक्खं, सब्बाकारमनोरमं.

६३.

अट्ठारस रतनिको, खन्धो साखास्स पञ्च च;

पवालमयमूलो सो, इन्दनीले पतिट्ठितो.

६४.

सुसुद्धरजतक्खन्धो, मणिपत्तेहि सोभितो;

हेममयपण्डुपत्त, फलो पवाळअङ्कुरो.

६५.

अथ मङ्गलिका तस्स, खन्धे पुप्फलतापि च;

चतुप्पदानं पन्तीध, हंसपन्ति च सोभना.

६६.

उद्धं चारुवितानन्ते, मुत्ता किं किणिजालका;

सुवण्ण घण्टापन्तीध, दामानि च तहिं तहिं.

६७.

वितान चतुकोणम्हि, मुत्तादामकलापको;

नवसत सहस्सग्घो, एके को असिलम्बितो.

६८.

रविचन्दतार रूपानि, नानापदुमकानि च;

रतनेहि कतानेव, धिताने अप्पितान’युं.

६९.

अट्ठुत्तरसहस्सानि, वत्तानि विविधानि च;

महग्घनानारङ्गानि, विताने लम्बितान’युं.

७०.

बोधिं परिक्खिपित्वान, नानारतनवेदिका;

महामलक मुत्ताहि, सन्थारेतु तदन्तरे.

७१.

नानारतन पुप्फानं, चतुगन्धूदकस्स च;

पुण्णा पुण्णघटपन्ति, बोधिमूले कतान’युं.

७२.

बोधि पाचिन पञ्ञत्ते, पल्लङ्केकोटिअग्घके;

सोवण्ण बुद्धपटिमं, निसीदापेसि भासुरं.

७३.

सरीरावयवातस्सा, पटिमाय यथारहं;

नानावण्णेहि रतनेहि, कता सुरुचिरा अहुं.

७४.

महाब्रह्मा ठितो तत्थ, राजतच्छत्त धारको;

विजयुत्तरसङ्खेन, सक्को च अभिसेकदो.

७५.

विणाहत्थो पञ्चसिखो, काळनागो सनाटिको;

सहस्सहत्थो मारो च, सहत्तीसह किंकरो.

७६.

पाचिनपल्लङ्कनिभा, तीसु सेसदिसासु च;

कोटिकोटिधनग्घा च, पल्लङ्का अत्थता अहुं.

७७.

बोधिं उस्सिसके कत्वा, नानारतनमण्डितं;

कोटि धनग्घकंयेव, पञ्ञत्तं सयनं अहु.

७८.

सत्तसत्ताह ठानेसु, तत्थ तत्थ यथारहं;

अधिकारे अकारेसि, ब्रह्मयाचनमेव च.

७९.

धम्मचक्कप्पवत्तञ्च, यसपब्बजनम्पि च;

भद्दवग्गिय पब्बज्जं, जटिलानं दमनम्पि च.

८०.

बिम्बिसारागमञ्चापि , राजगेहप्पवेसनं;

वेळुवनस्सगहनं, असीतिसावके तथा.

८१.

कपिल वत्थुगमनं, तथा रतन चङ्कमं;

राहुलानन्दपब्बज्जं, गहणं जेतवनस्स च.

८२.

अम्बमूले पाटिहीरं, तावतिंसम्हि देसनं;

देवोरोहणपाटिहीरं, थेरपञ्हसमागमं.

८३.

महासमय सुत्तन्तं, राहुलोवादमेवच;

महामङ्गलसुत्तञ्च, धनपालसमागमं.

८४.

आळवकङ्गुलिमाल, अपलालदमनम्पि च;

पारायनकसमितिं, आयुवोस्सज्जनं तथा.

८५.

सूकरमद्दवग्गाहं, सिङ्गीवण्णयुगस्स च;

पसन्नोदकपानञ्च, परिनिब्बान मेव च.

८६.

देवमनुस्स परिदेवं, थेरेन पादवन्दनं;

दहनं अग्गिनिब्बानं, तत्थ सक्कार मेव च.

८७.

धातुवितङ्ग दोणेन, पसादजनकानि च;

येभुय्येन अकारेसि, जातकानि सुजातिमा.

८८.

वेस्सन्तर जातकन्तु, वित्थारेन अकारयि;

कुसिनापुरतो याव, बोधिमन्ति तथेव च.

८९.

चतुद्दिसं ते चत्तारो, महाराजा ठिता अहुं;

तेत्तिंसदेव पुत्ता च, बात्तिंस च कुमारियो.

९०.

यक्खसेनापतिअट्ठ, वीसति च ततो परि;

अञ्जलीपग्गहादेवा, पुप्फपुण्णघटा ततो.

९१.

नच्चका देवताचेव, तूरियवादक देवता;

आदासगाहका देवा, पुप्फसाखा धरा तथा.

९२.

पदुमादिगाहका देवा, अञ्ञे देवा च नेकधा;

रतनग्घिय पन्ति च, धम्मचक्कान मेव च.

९३.

खग्गधरादेवपन्ति, देवापातिधरा तथा;

तेसं सीसे पञ्चहत्था, गन्धतेलस्स पूरिता.

९४.

दुकूलवट्टिका पन्ति, सदापञ्जलिता अहु;

फलिकग्घिये चतुक्कण्णे, एकेको च महामणि.

९५.

सुवण्णमणि मुत्तानं, रासियो वजिरस्स च;

चतुक्कण्णेसु चत्तारो, कथा’हेसुं पभस्सरा.

९६.

मेदवण्णकपासाण, भित्तियंयेव उज्जला;

विज्जाता अप्पिता आसुं, धातुगब्भेविभूसिता.

९७.

रूपकानेत्तसब्बानि, धातुगब्भे मनोरमे;

घनकोट्टि महेमस्स, कारापेसि महीपति.

९८.

कम्माधिट्ठायको एत्थ, सब्बं संविदहि इमं;

इन्दगुत्तो महाथेरो, छळभिञ्ञो महामती.

९९.

सब्बं राजिद्धिया एतं, देवतानञ्च इद्धिया;

इद्धिया अरियानञ्च, असम्बाधं पतिट्ठितं.

१००.

निट्ठन्तं सुगतञ्च पूजियतमं लोकुत्तमं नित्तमं;

धातु तस्स विचुण्णितं जनहितं आसिंसता पूजिय;

पुञ्ञं तं सममिच्च’चेच्च मतिमा सद्धागुणलङ्कतो;

तिट्ठन्तं सुगतं विय’स्स मुनिनो धातु च सम्बूजये.

सुजनप्पसादसंवेगत्थाय कते महावंसे

धातुगब्भरचनो नाम

तिंसतिमो परिच्छेदो.