📜
तिंसतिम परिच्छेद
धातुगब्भरचनो
वन्दित्वान ¶ महाराजा, सब्बं सङ्घं निमन्तयि;
‘‘यावचेतियनिट्ठाना, भिक्खं गण्हथ मे’’इति.
सङ्घो तं नाधिवासेसि, अनुपुब्बेन सो पन;
यावन्तो याव सत्ताहं, सत्ताहमधिवासनं.
अलत्थो’पड्ढभिक्खूहि, ते लद्धा सुमनो’व सो;
अट्ठारससु ठानेसु, थूपठानसमन्ततो.
मण्डपे कारयित्वान, महादानं पवत्तयि;
सत्थाहं तत्थ सङ्घस्स, ततो सङ्घं विस्सज्जयि.
ततो भेरिं चरापेत्वा, इट्ठका वड्ढकी लहुं;
सन्निपातेसि ते आसुं, पञ्चमत्तसतानि हि.
कथं करिस्ससि ने’को, पुच्छितो आह भूपति;
‘‘पेस्सियानं सतं लद्धा, पंसूनं सकटं अहं.
खेपयिस्सामि एक्का’हं, तं राजा पटिबाहयि;
ततो उपड्ढुपड्ढञ्च, पंसू द्वे अम्मणानि च.
आहंसु राजा पटिबाहि, चतुरो तेपि वड्ढकी;
अथेको पण्डितो ब्यत्तो, वड्ढकी आह भूपतिं.
‘‘उदुक्खले कोट्टयित्वा, अहं सुप्पेहि वट्टितं;
पिंसापयित्वा निसदे, एतं पंसूनमम्मणं.
इति वुत्तो अनुञ्ञासि, तिणादिनेत्थनो सियुं;
चेतियम्हीति भूमिन्दो, इन्दतुल्यपरक्कमो.
‘‘कं सण्ठानं चेतियं तं, करिस्ससि तुवं इति;
पुच्छितं तंखणंयेव, विस्सकम्मो तमाविसि.
सोवण्णपातिं तो यस्स, पुरापेत्वाव वड्ढकी;
पाणिना वारिमादाय, वारिपिट्ठियमाहनी.
फलिक ¶ लोलसदिसं, महाफुब्बुळमुट्ठहि;
आही’दिसं करिस्सति, तुस्सित्वान’स्स भूपति.
सहस्सग्घं वत्थयुगं, तथा’लङ्कार पादुका;
कहापनानि द्वादस-सहस्सानि च दापपि.
‘‘इट्ठका आहारापेस्सं, अपीळेन्तो कथं नरे’’;
इति राजा विचिन्तेसि, रत्तिंञत्वान तं मरू.
चेतियस्स चतुद्धारे, आहरित्वान इट्ठका;
रत्तिं रत्तिं ठपयिंसु, एकेकाहपहोनका.
तं सुत्वा सुमनोराजा, चेतिये कम्ममारभि;
अमूलमेत्थ कम्मञ्च, न कातब्बन्ति ञापयि.
एकेकस्मिं दुवारस्मिं, ठपापेसि कहापणे;
सोळससतसहस्सानि, वत्थानिसु बहूनि च.
विविधञ्च अलङ्कारं, खज्जंभोज्जं सपानकं;
गन्धमालागुळादिच, मुखवासकपञ्चकं.
‘‘यथारुचितं गण्हन्तु, कम्मं कत्वा यथारुचिं;
ते तथेव अपेक्खित्वा, अदंसु राजकम्मिका.
थूपकम्मसहायत्तं, एको भिक्खुनिकामयं;
मत्तिकापिण्डमादाय, अत्तना अभिसङ्खतं.
गन्त्वान चेतियट्ठानं, वड्ढेत्वा राजकम्मिके;
अदासि तं वड्ढकिस्स, गण्हन्तोयेव जानिसो.
तस्सा कारं विदित्वान, तत्थाहोसि कुतूहलं;
कमेन राजा सुत्वान, आगतो पुच्छि वड्ढकी.
देव एकेन हत्थेन, पुप्फाना’दाय भिक्खवो;
एकेन मत्तिकापिण्डं, देन्ति मय्हं अहं पन.
अयं आगन्तुको भिक्खु, अयं नेवासिको इति;
जानामिनेवा’ति वचो, सुत्वा राजासमप्पयि.
एकोबलत्थं दस्सेतुं, मत्तिका दायकं यतिं;
सो बलतस्स दस्सेसि, सो तं रञ्ञो निवेदयि.
जातिमकुलकुम्भेसो ¶ , महाबोधङ्गणे तयो;
ठपापेत्वा बलत्थेन, राजा दापेसि भिक्खुनो.
अजानित्वा पूजयित्वा, ठितस्से’तस्स भिक्खुनो;
बलत्थो तं निवेदेसि, तदा तं जानि सो यति.
केलिवाते जनपदे, पियङ्गल्लनिवासिको;
थेरो चेतियकम्मस्मिं, सहायत्तं निकामयं.
तस्सित्थिकावड्ढकिस्स, ञातको इध आगतो;
तस्सिट्ठिका समत्तेन, ञातो कत्वान इट्ठकं.
कम्मियेवड्ढयित्वान, वड्ढकिस्स अदासितं;
सो तं तत्थ नियोजेसि, कोलाहलमहोसि च.
राजा सुत्वाव’ तं आह, ‘‘ञातुं सक्का तमिट्ठिकं’’;
जानन्तोपि न सक्काति, राजानं आह वड्ढकी.
‘‘जानासि तं त्वं थेरंति’’,
वुत्तो आमा’’ति भासितो;
तं ञापनत्थं अप्पेसि,
बलत्थं तस्स तूपति.
बलत्थो तेन तं ञत्वा, राजानुञ्ञायुपागतो;
कट्ठहालपरिवेणे, थेरं पस्सिय मन्तिय.
थेरस्स मगमनाहञ्च, गतिठानञ्च जानिय;
‘‘तुम्हेहि सह गच्छामि, सकं गामं’’न्ति भासिय.
रञ्ञो सब्बं निवेदेसि, राजा तस्स अदापयि;
वत्थयुगं सहस्सग्घं, महग्घं रत्तकम्बलं.
सामणके परिक्खारे, बहुके सक्खरम्पि च;
सुगन्ध तेलनाळिञ्च, दापेत्वा अनुसासितं.
थेरेन सह गन्त्वा सो, दिस्सन्ते पियगल्लके;
थेरं सीताय छायाय, सोदकाय निसीदिय.
सक्खरपाणकं दत्वा, पादे तेलेन मक्खिय;
उपाहनानि योजेत्वा, परिक्खारे उपानयि.
कुलूपगस्स ¶ थेरस्स, गहिता मे इमे मया;
वत्थयुगंतु पुत्तस्स, सब्बे तानि ददामि वो.
इति वत्वान दत्वा ते, गहेत्वा गच्छतो पन;
वन्दित्वा राजवचसा, रञ्ञो सन्देसमाह सो.
महाथूपे कयिरमाने, सतियाकम्मकारका;
अनेकसङ्खाहि जना, पसन्ना सुगतिं गता.
चित्तप्पसादमत्तेन, सुगते गतिउत्तमा;
लब्भतीति विदित्वान, थूपपूजं करे बुधो.
एत्थेव भतिया कम्मं, करित्वा इत्थियो दुवे;
तावतिंसम्हि निब्बत्ता, महाथूपम्हि निट्ठिते.
आवज्जित्वा पुब्बकम्मं, दिट्ठकम्मफला उभो;
गन्धमाला’दियित्वान, थूपं पूजेतुमागता.
गन्धमालाहि पूजेत्वा, चेतियं अभिवन्दिसुं;
तस्मिं खणे भातिवङ्क-वासी थेरो महासिवो.
रत्तिभागे महाथूपं, वन्दिस्सामीति आगतो;
तादिस्वान महासत्त-पण्णिरुक्खम पस्सितो.
अदस्सयित्वा अत्तानं, पस्सं सम्पत्तिमब्भुतं;
ठत्वा तासं वन्दनाय, परियोसाने अपुच्छितं.
‘‘भासते सकलो दीपो,
देहोभासेन वो इध;
किन्नुकम्मं करित्वान,
देवलोकं इतो गता.
महाथूपे कतं कम्मं, तस्स आहंसु देवता;
एवं तथागते हेव, पसादो हि महप्फलो.
पुप्फधानत्तयं थूपे, इट्ठिकाहि चितं चितं;
समं पथविया कत्वा, इद्धिमन्तो’व सीदयुं.
नव वारे चितं सब्बं, एवं ओसीदयिंसु ते;
अथ राजा भिक्खुसङ्घ-सन्निपात मकारयि.
तत्थासीतिसहस्सानि ¶ , सन्निपातम्हि भिक्खवो;
राजा सङ्घमुपागम्म, पूजेत्वा अभिवन्दिय.
इट्ठकोसिदनेहेतुं, पुच्छि सङ्घो वियाकरि;
‘‘नो सीदनत्थं थूपस्स, इद्धिमन्तेहि भिक्खूहि.
कतं एतं महाराज, न इदानि करिस्सते;
अञ्ञथत्तमकत्वा तं, महाथूपं समापय.
तं सुत्वा सुमनो राजा, थूपकम्ममकारयि;
पुप्फाधानेसु दससु, इट्ठिका दसकोटियो.
भिक्खुसङ्घो सामणेरे, उत्तरं सुमनम्पि च;
‘‘चेभिय धातुगब्भत्थं, पासाणे मेघवण्णके.
आहरथा’’ति योजेसि, ते गन्त्वा उत्तरं कुरुं;
असीति रतनायाम, वित्थारे रविभासुरे.
अट्ठङ्गुलानि बहले, गण्ठिपुप्फनिभे सुभे;
छमेघवण्णपासाणे, आहरिंसु खणेततो.
पुप्फधानस्स उपरि, मज्झे एकं निपातिय;
चतुपस्सम्हि चतुरो, मञ्जूसं विय योजिय.
एकं पिधानकत्थाय, दिसाभागे पुरत्थिमे;
अदस्सनं करित्वा ते, ठपयिंसु महिद्धिका.
मज्झम्हि धातुगब्भस्स, तस्स राजा अकारयि;
रतनमयं बोधिरुक्खं, सब्बाकारमनोरमं.
अट्ठारस रतनिको, खन्धो साखास्स पञ्च च;
पवालमयमूलो सो, इन्दनीले पतिट्ठितो.
सुसुद्धरजतक्खन्धो, मणिपत्तेहि सोभितो;
हेममयपण्डुपत्त, फलो पवाळअङ्कुरो.
अथ मङ्गलिका तस्स, खन्धे पुप्फलतापि च;
चतुप्पदानं पन्तीध, हंसपन्ति च सोभना.
उद्धं चारुवितानन्ते, मुत्ता किं किणिजालका;
सुवण्ण घण्टापन्तीध, दामानि च तहिं तहिं.
वितान ¶ चतुकोणम्हि, मुत्तादामकलापको;
नवसत सहस्सग्घो, एके को असिलम्बितो.
रविचन्दतार रूपानि, नानापदुमकानि च;
रतनेहि कतानेव, धिताने अप्पितान’युं.
अट्ठुत्तरसहस्सानि, वत्तानि विविधानि च;
महग्घनानारङ्गानि, विताने लम्बितान’युं.
बोधिं परिक्खिपित्वान, नानारतनवेदिका;
महामलक मुत्ताहि, सन्थारेतु तदन्तरे.
नानारतन पुप्फानं, चतुगन्धूदकस्स च;
पुण्णा पुण्णघटपन्ति, बोधिमूले कतान’युं.
बोधि पाचिन पञ्ञत्ते, पल्लङ्केकोटिअग्घके;
सोवण्ण बुद्धपटिमं, निसीदापेसि भासुरं.
सरीरावयवातस्सा, पटिमाय यथारहं;
नानावण्णेहि रतनेहि, कता सुरुचिरा अहुं.
महाब्रह्मा ठितो तत्थ, राजतच्छत्त धारको;
विजयुत्तरसङ्खेन, सक्को च अभिसेकदो.
विणाहत्थो पञ्चसिखो, काळनागो सनाटिको;
सहस्सहत्थो मारो च, सहत्तीसह किंकरो.
पाचिनपल्लङ्कनिभा, तीसु सेसदिसासु च;
कोटिकोटिधनग्घा च, पल्लङ्का अत्थता अहुं.
बोधिं उस्सिसके कत्वा, नानारतनमण्डितं;
कोटि धनग्घकंयेव, पञ्ञत्तं सयनं अहु.
सत्तसत्ताह ठानेसु, तत्थ तत्थ यथारहं;
अधिकारे अकारेसि, ब्रह्मयाचनमेव च.
धम्मचक्कप्पवत्तञ्च, यसपब्बजनम्पि च;
भद्दवग्गिय पब्बज्जं, जटिलानं दमनम्पि च.
बिम्बिसारागमञ्चापि ¶ , राजगेहप्पवेसनं;
वेळुवनस्सगहनं, असीतिसावके तथा.
कपिल वत्थुगमनं, तथा रतन चङ्कमं;
राहुलानन्दपब्बज्जं, गहणं जेतवनस्स च.
अम्बमूले पाटिहीरं, तावतिंसम्हि देसनं;
देवोरोहणपाटिहीरं, थेरपञ्हसमागमं.
महासमय सुत्तन्तं, राहुलोवादमेवच;
महामङ्गलसुत्तञ्च, धनपालसमागमं.
आळवकङ्गुलिमाल, अपलालदमनम्पि च;
पारायनकसमितिं, आयुवोस्सज्जनं तथा.
सूकरमद्दवग्गाहं, सिङ्गीवण्णयुगस्स च;
पसन्नोदकपानञ्च, परिनिब्बान मेव च.
देवमनुस्स परिदेवं, थेरेन पादवन्दनं;
दहनं अग्गिनिब्बानं, तत्थ सक्कार मेव च.
धातुवितङ्ग दोणेन, पसादजनकानि च;
येभुय्येन अकारेसि, जातकानि सुजातिमा.
वेस्सन्तर जातकन्तु, वित्थारेन अकारयि;
कुसिनापुरतो याव, बोधिमन्ति तथेव च.
चतुद्दिसं ते चत्तारो, महाराजा ठिता अहुं;
तेत्तिंसदेव पुत्ता च, बात्तिंस च कुमारियो.
यक्खसेनापतिअट्ठ, वीसति च ततो परि;
अञ्जलीपग्गहादेवा, पुप्फपुण्णघटा ततो.
नच्चका देवताचेव, तूरियवादक देवता;
आदासगाहका देवा, पुप्फसाखा धरा तथा.
पदुमादिगाहका देवा, अञ्ञे देवा च नेकधा;
रतनग्घिय पन्ति च, धम्मचक्कान मेव च.
खग्गधरादेवपन्ति, देवापातिधरा तथा;
तेसं सीसे पञ्चहत्था, गन्धतेलस्स पूरिता.
दुकूलवट्टिका ¶ पन्ति, सदापञ्जलिता अहु;
फलिकग्घिये चतुक्कण्णे, एकेको च महामणि.
सुवण्णमणि मुत्तानं, रासियो वजिरस्स च;
चतुक्कण्णेसु चत्तारो, कथा’हेसुं पभस्सरा.
मेदवण्णकपासाण, भित्तियंयेव उज्जला;
विज्जाता अप्पिता आसुं, धातुगब्भेविभूसिता.
रूपकानेत्तसब्बानि, धातुगब्भे मनोरमे;
घनकोट्टि महेमस्स, कारापेसि महीपति.
कम्माधिट्ठायको एत्थ, सब्बं संविदहि इमं;
इन्दगुत्तो महाथेरो, छळभिञ्ञो महामती.
सब्बं राजिद्धिया एतं, देवतानञ्च इद्धिया;
इद्धिया अरियानञ्च, असम्बाधं पतिट्ठितं.
निट्ठन्तं सुगतञ्च पूजियतमं लोकुत्तमं नित्तमं;
धातु तस्स विचुण्णितं जनहितं आसिंसता पूजिय;
पुञ्ञं तं सममिच्च’चेच्च मतिमा सद्धागुणलङ्कतो;
तिट्ठन्तं सुगतं विय’स्स मुनिनो धातु च सम्बूजये.
सुजनप्पसादसंवेगत्थाय कते महावंसे
धातुगब्भरचनो नाम
तिंसतिमो परिच्छेदो.