📜
चतुत्थ परिच्छेद
दुतिय संगीति
अजातसत्तु पुत्तो तं, घातेत्वा’दायि भद्दको;
रज्जं सोळसवस्सानि, कारेसि मित्तदूभिको.
उदयभद्द पुत्तो तं, घातेत्वा अनुरुद्धको;
अनुरुद्धस्स पुत्तो तं, घातेत्वा मुण्डनामको.
मित्तद्दुनो दुम्मतिनो, ते’पि रज्जमकारयुं;
तेसं उभिन्नं रज्जेसु, अट्ठवस्सान’तिक्कमुं.
मुण्डस्स पुत्तो पितरं, घातेत्वा नागदासको;
चतुवीसतिवस्सानि, रज्जं कारेसि पापको.
पितुघातकवंसो’य, मीतिकुद्धा’थ नागरा;
नागदासक राजानं, अपनेत्वा समागता.
सुसुनागोति पञ्ञातं, अमच्चं साधुसम्मतं;
रज्जे समभिसिञ्जिंसु, सब्बेसं हितमानसा.
सो ¶ अट्ठारसवस्सानि, राजा रज्जमकारयि;
काळासो को तस्स पुत्तो, अट्ठवीसति कारयि.
अतीते दसमे वस्से, काळासोकस्स राजिनो;
सम्बुद्धपरिनिब्बाना, एवं वस्ससतं अहु.
तदा वेसालिया भिक्खू, अनेका वज्जिपुत्तका;
सिङ्गीलोणं द्वङ्गुलञ्च, तथा गामन्तरम्मि च.
आवासा’नुमता’चिण्णं, अमथितं जलोगि च;
निसीदनं अदसकं, जातरूपादिकं इति.
दसवत्थूनि दीपेसुं, कप्पन्तीति अलज्जीनो;
तं सुत्वान यसत्थेरो, एवं वज्जीसु चारिकं.
छळभिञ्ञो बलप्पत्तो, यसो काकण्डकत्रजो;
तं समेतुं सउस्साहो, तत्थागमि’महावनं.
ठपेत्वा’पोसथग्गे ते, कंसपातिं सहोधकं;
कहापणादिं सङ्घस्स, देथ’ना’हु उपासके.
न कप्पते तं मा देथ, इति थेरो सवारयि;
पटिसारणीयं कम्मं, यसत्थेरस्स ते करुं.
याचित्वा अनुदूतं सो, सह तेन पुरं गतो;
अत्तनो धम्मवादित्तं, सञ्ञापेत्वा’ग सागरे.
अनुदूतवचो सुत्वा, तमुक्खिपितुमागता;
परिक्खिपिय अट्ठंसु, सरं थेरस्स भिक्खवो.
थेरो उग्गम्म नभसा, गन्त्वा कोसम्बियं ततो;
पावेय्यका वन्तिकानं, भिक्खूनं सन्तिकं लहुं.
वेसेसि दूतेतु सयं, गन्त्वा’हो गङ्गपब्बतं;
आह सम्भूतत्थेरस्स, तं सब्बं साणवासिनो.
पावेय्यका सट्ठिथेरा, असिता’वन्तिकापि च;
महाखीणासवा सब्बे, अहोगङ्गम्हि ओतरुं.
भिक्खवो सन्निपतिता, सब्बे तत्थ ततो ततो;
आसुं नवुतिसहस्सानि, मन्तेत्वा अखिला’पि ते.
सोरेय्य ¶ रेवतत्थेरं, बहुस्सुत मनासवं;
तं कालपमुखं ञत्वा, पस्सितुं निक्खमिंसु तं.
थेरो तम्मन्तनं सुत्वा, वेसालिं गन्तुमेव सो;
इच्छन्तो फासुगमनं, ततो निक्खमि तङ्खणं.
पातो पातोव निक्खन्त-ट्ठानं तेन महत्तना;
सायं सायमुपेन्तानं, सहजोतियमद्दसुं.
तत्थ सम्भूतत्थेरेन, यसत्थेरो नियोजितो;
सद्धम्मसवनन्ते तं, रेवतथेर मुत्तमं.
उपेच्च दसवत्थूनि, पुच्छि थेरो पटिक्खिपि;
सुत्वा’धिकरणं तञ्च, निसेधेमाति अब्रवि.
पापापि पक्खं पेक्खन्ता, रेवतत्थेर मुत्तमं;
सामणकं परिक्खारं, पटियादिय ते बहुं.
सीघं नावाय गन्त्वान, सहजातिसमीपगा;
करोन्ति भत्तविस्सग्गं, भत्तकाले उपट्ठिते.
सहजातिं आवसन्तो, साळथेरो विचिन्तिया;
पावेय्यका धम्मवादी, इति पस्सि अनासवो.
उपेच्च तं महाब्रह्मा, धम्मे निट्ठाति अब्रवि;
निच्चं धम्मे ठितत्तं सो, अत्तनो तस्स अब्रवि.
ते परिक्खारमादाय, रेवतत्थेरमद्दसुं;
थेरो न गण्हि तप्पक्ख-गाही सिस्सं पणामयी.
वेसालिं ते ततो गन्त्वा, ततो पुप्फपुरं गता;
वदिंसु काळासोकस्स, नरिन्दस्स अलज्जीनो.
सत्थुस्स नो गन्धकुटिं, गोपयन्तो मयं तहिं;
महावनविहारस्मिं, वसाम वज्जीभूमियं.
गण्हिस्साम विहार’न्ति, गामवासिकसिक्खवो;
आगच्छन्ति महाराज, मटिसेधय ते इति.
राजानं दुग्गहितं ते, कत्वा वेसालिमागमुं;
रेवतत्थेर मूलम्हि, सहजातियमेत्थ तु.
भिक्खू ¶ सतसहस्सानि, एकादस समागता;
नवुतिञ्च सहस्सानि, अहु तं वत्थु सन्तिया.
मूलट्ठेहि विना वत्थु-समनं नेव रोचयि;
थेरो सब्बेपि भिक्खू ते, वेसालिमागमुं ततो.
दुग्गहितोव सो राजा, तत्थामच्चे अपेसयि;
मूळा देवानुभावेन, अञ्ञत्थ अगमिंसु ते.
पेसेत्वा ते महीपालो, तं रत्तिं सुपिनेनसो;
अपस्सि सकमत्तानं, पक्खित्तं लोहकुम्भियं.
अतिभीतो अहु राजा, तमस्सा सेतु मागमा;
भगिनी नन्दथेरी तु, आकासेन अनासवा.
भारियं ते कतं कम्मं, धम्मिके’य्ये खमापय;
पक्खो तेसं भवित्वा त्वं, कुरु सासनपग्गहं.
एवं कते सोत्थि तुय्हं, हेस्सतीति अपक्कमि;
पसातेयेव वेसालिं, गन्तुं निक्खमि भूपति.
गन्त्वा महावनं भिक्खू-सङ्घं सो सन्निपातिय;
सुत्वा उभिन्नं वादञ्च, धम्मपक्खञ्च रोचिय.
खमापेत्वा धम्मिके ते, भिक्खू सब्बे महीपति;
अत्तनो धम्मपक्खत्तं, वत्वा तुम्हे यथारुचि.
सम्पग्गहं सासनस्स, करोथाति च भासिय;
दत्वा च तेसं आरक्खं, अगमासि सकं पुरं.
निच्छेतुं तानि वत्थूनि, सङ्घो सन्निपती तदा;
अनग्गानि तत्थ भस्सानि, सङ्घमज्झे अजायिसुं.
ततो सो रेवतत्थेरो, सावेत्वा सङ्घमज्झगो;
उब्भाहिकाय तं वत्थुं, समेतुं निच्छयं अका.
पाचिनकेच चतुरो, चतुरो पावेय्यकेपि च;
उब्भाहिकाय सम्मन्नि, भिक्खू तं वत्थु सन्तिया.
सब्बकामी च साळ्हो च, खुज्जसोभितनामको;
वासभगामिको चाति, थेरो पाचिनका इमे.
रेवतो ¶ साणसम्भूतो,
यसो काकोण्डकत्रजो;
सुमनो चाति चत्तारो,
थेरा पावेय्यका इमे.
समेतुं तानि वत्थूनि, अप्पसद्दं अनाकुलं;
अगमुं वालुकारामं, अट्ठत्थेरा अनासवा.
दहरेना’जि ते नेत्थ, पञ्ञत्ते आसने सुभे;
निसीदिंसु महाथेरा, महामुनि मतञ्ञुनो.
तेसु वत्थूसु एकेकं, कमतो रेवतो महा;
थेरो थेरं सब्बकामिं, पुच्छि पुच्छासु कोविदो.
सब्बकामी महाथेरो, तेन पुट्ठो’थ ब्याकरि;
सब्बानि तानि वत्थूनि, न कप्पन्तीति सुत्ततो.
निहनित्वा’धिकरणं, तं ते तत्थ यथाक्कमं;
तथेव सङ्घमज्झेपि, पुच्छाविस्सज्जनं करुं.
निग्गहं पापभिक्खूनं, दसवत्थुकदीपनं;
तेसं दससहस्सानं, महाथेरो अकंसु ते.
सब्बकामी पुथविया, सङ्घत्थेरो तदा अहु;
सो वीसं वस्ससतिको, तदा’सि उपसम्पदा.
सब्बकामी च साळ्हो च,
रेवतो खुज्जसोभितो;
यसो काकोण्डकसुतो,
सम्भूतो साणवासिको.
थेरा आनन्दत्थेरस्स, एते सद्धिविहारिनो;
वासभगामिको चेव, सुमनो च दुवे पन.
थेरा’नुरुद्धत्थेरस्स, एते सद्धिविहारिनो;
अट्ठ थेरा’पि धञ्ञा ते, दिट्ठपुब्बा तथागतं.
भिक्खू सतसहस्सानि, द्वादसासुं समागता;
सब्बेसं रेवतत्थेरो, भिक्खूनंपमुखोतदा.
ततो ¶ सो रेवतत्थेरो, सद्धम्मट्ठितिया चिरं;
कारेतुं धम्मसंगीतिं, सब्बभिक्खुसमूहतो.
पभिन्नत्थादिञाणानं, पिटकत्तयधारिनं;
सतानि सत्तभिक्खूनं, अरहन्तानमुच्चिनि.
ते सब्बे वालुकारामे, काळासोकेन रक्खिता;
रेवतत्थेरपामोक्खा, अकरुं धम्मसङ्गहं.
पुब्बे कतं तथा एव, धम्मं पच्छा च भासितं;
आदाय निट्ठपेसुं तं, एतं मासेहि अट्ठहि.
एवं दुतियसंगीतिं, कत्वा तेपि महायसा;
थेरा दोसक्खयं पत्ता, पत्ताकालेन निब्बुतिं.
इति परममतीनं पत्तिपत्तब्बकानं,
तिभवहितकरानं लोकनाथेरसानं;
सुमरियमरणं तं सङ्खता सारकत्तं,
परिगणियमसेसं अप्पमत्तो भवेय्याति.
सुजनप्पसादसंवेगत्थाय कते
महावंसे दुतियसंगीति नाम
चतुत्थो परिच्छेदो.