📜

चतुत्थ परिच्छेद

दुतिय संगीति

.

अजातसत्तु पुत्तो तं, घातेत्वा’दायि भद्दको;

रज्जं सोळसवस्सानि, कारेसि मित्तदूभिको.

.

उदयभद्द पुत्तो तं, घातेत्वा अनुरुद्धको;

अनुरुद्धस्स पुत्तो तं, घातेत्वा मुण्डनामको.

.

मित्तद्दुनो दुम्मतिनो, ते’पि रज्जमकारयुं;

तेसं उभिन्नं रज्जेसु, अट्ठवस्सान’तिक्कमुं.

.

मुण्डस्स पुत्तो पितरं, घातेत्वा नागदासको;

चतुवीसतिवस्सानि, रज्जं कारेसि पापको.

.

पितुघातकवंसो’य, मीतिकुद्धा’थ नागरा;

नागदासक राजानं, अपनेत्वा समागता.

.

सुसुनागोति पञ्ञातं, अमच्चं साधुसम्मतं;

रज्जे समभिसिञ्जिंसु, सब्बेसं हितमानसा.

.

सो अट्ठारसवस्सानि, राजा रज्जमकारयि;

काळासो को तस्स पुत्तो, अट्ठवीसति कारयि.

.

अतीते दसमे वस्से, काळासोकस्स राजिनो;

सम्बुद्धपरिनिब्बाना, एवं वस्ससतं अहु.

.

तदा वेसालिया भिक्खू, अनेका वज्जिपुत्तका;

सिङ्गीलोणं द्वङ्गुलञ्च, तथा गामन्तरम्मि च.

१०.

आवासा’नुमता’चिण्णं, अमथितं जलोगि च;

निसीदनं अदसकं, जातरूपादिकं इति.

११.

दसवत्थूनि दीपेसुं, कप्पन्तीति अलज्जीनो;

तं सुत्वान यसत्थेरो, एवं वज्जीसु चारिकं.

१२.

छळभिञ्ञो बलप्पत्तो, यसो काकण्डकत्रजो;

तं समेतुं सउस्साहो, तत्थागमि’महावनं.

१३.

ठपेत्वा’पोसथग्गे ते, कंसपातिं सहोधकं;

कहापणादिं सङ्घस्स, देथ’ना’हु उपासके.

१४.

न कप्पते तं मा देथ, इति थेरो सवारयि;

पटिसारणीयं कम्मं, यसत्थेरस्स ते करुं.

१५.

याचित्वा अनुदूतं सो, सह तेन पुरं गतो;

अत्तनो धम्मवादित्तं, सञ्ञापेत्वा’ग सागरे.

१६.

अनुदूतवचो सुत्वा, तमुक्खिपितुमागता;

परिक्खिपिय अट्ठंसु, सरं थेरस्स भिक्खवो.

१७.

थेरो उग्गम्म नभसा, गन्त्वा कोसम्बियं ततो;

पावेय्यका वन्तिकानं, भिक्खूनं सन्तिकं लहुं.

१८.

वेसेसि दूतेतु सयं, गन्त्वा’हो गङ्गपब्बतं;

आह सम्भूतत्थेरस्स, तं सब्बं साणवासिनो.

१९.

पावेय्यका सट्ठिथेरा, असिता’वन्तिकापि च;

महाखीणासवा सब्बे, अहोगङ्गम्हि ओतरुं.

२०.

भिक्खवो सन्निपतिता, सब्बे तत्थ ततो ततो;

आसुं नवुतिसहस्सानि, मन्तेत्वा अखिला’पि ते.

२१.

सोरेय्य रेवतत्थेरं, बहुस्सुत मनासवं;

तं कालपमुखं ञत्वा, पस्सितुं निक्खमिंसु तं.

२२.

थेरो तम्मन्तनं सुत्वा, वेसालिं गन्तुमेव सो;

इच्छन्तो फासुगमनं, ततो निक्खमि तङ्खणं.

२३.

पातो पातोव निक्खन्त-ट्ठानं तेन महत्तना;

सायं सायमुपेन्तानं, सहजोतियमद्दसुं.

२४.

तत्थ सम्भूतत्थेरेन, यसत्थेरो नियोजितो;

सद्धम्मसवनन्ते तं, रेवतथेर मुत्तमं.

२५.

उपेच्च दसवत्थूनि, पुच्छि थेरो पटिक्खिपि;

सुत्वा’धिकरणं तञ्च, निसेधेमाति अब्रवि.

२६.

पापापि पक्खं पेक्खन्ता, रेवतत्थेर मुत्तमं;

सामणकं परिक्खारं, पटियादिय ते बहुं.

२७.

सीघं नावाय गन्त्वान, सहजातिसमीपगा;

करोन्ति भत्तविस्सग्गं, भत्तकाले उपट्ठिते.

२८.

सहजातिं आवसन्तो, साळथेरो विचिन्तिया;

पावेय्यका धम्मवादी, इति पस्सि अनासवो.

२९.

उपेच्च तं महाब्रह्मा, धम्मे निट्ठाति अब्रवि;

निच्चं धम्मे ठितत्तं सो, अत्तनो तस्स अब्रवि.

३०.

ते परिक्खारमादाय, रेवतत्थेरमद्दसुं;

थेरो न गण्हि तप्पक्ख-गाही सिस्सं पणामयी.

३१.

वेसालिं ते ततो गन्त्वा, ततो पुप्फपुरं गता;

वदिंसु काळासोकस्स, नरिन्दस्स अलज्जीनो.

३२.

सत्थुस्स नो गन्धकुटिं, गोपयन्तो मयं तहिं;

महावनविहारस्मिं, वसाम वज्जीभूमियं.

३३.

गण्हिस्साम विहार’न्ति, गामवासिकसिक्खवो;

आगच्छन्ति महाराज, मटिसेधय ते इति.

३४.

राजानं दुग्गहितं ते, कत्वा वेसालिमागमुं;

रेवतत्थेर मूलम्हि, सहजातियमेत्थ तु.

३५.

भिक्खू सतसहस्सानि, एकादस समागता;

नवुतिञ्च सहस्सानि, अहु तं वत्थु सन्तिया.

३६.

मूलट्ठेहि विना वत्थु-समनं नेव रोचयि;

थेरो सब्बेपि भिक्खू ते, वेसालिमागमुं ततो.

३७.

दुग्गहितोव सो राजा, तत्थामच्चे अपेसयि;

मूळा देवानुभावेन, अञ्ञत्थ अगमिंसु ते.

३८.

पेसेत्वा ते महीपालो, तं रत्तिं सुपिनेनसो;

अपस्सि सकमत्तानं, पक्खित्तं लोहकुम्भियं.

३९.

अतिभीतो अहु राजा, तमस्सा सेतु मागमा;

भगिनी नन्दथेरी तु, आकासेन अनासवा.

४०.

भारियं ते कतं कम्मं, धम्मिके’य्ये खमापय;

पक्खो तेसं भवित्वा त्वं, कुरु सासनपग्गहं.

४१.

एवं कते सोत्थि तुय्हं, हेस्सतीति अपक्कमि;

पसातेयेव वेसालिं, गन्तुं निक्खमि भूपति.

४२.

गन्त्वा महावनं भिक्खू-सङ्घं सो सन्निपातिय;

सुत्वा उभिन्नं वादञ्च, धम्मपक्खञ्च रोचिय.

४३.

खमापेत्वा धम्मिके ते, भिक्खू सब्बे महीपति;

अत्तनो धम्मपक्खत्तं, वत्वा तुम्हे यथारुचि.

४४.

सम्पग्गहं सासनस्स, करोथाति च भासिय;

दत्वा च तेसं आरक्खं, अगमासि सकं पुरं.

४५.

निच्छेतुं तानि वत्थूनि, सङ्घो सन्निपती तदा;

अनग्गानि तत्थ भस्सानि, सङ्घमज्झे अजायिसुं.

४६.

ततो सो रेवतत्थेरो, सावेत्वा सङ्घमज्झगो;

उब्भाहिकाय तं वत्थुं, समेतुं निच्छयं अका.

४७.

पाचिनकेच चतुरो, चतुरो पावेय्यकेपि च;

उब्भाहिकाय सम्मन्नि, भिक्खू तं वत्थु सन्तिया.

४८.

सब्बकामी च साळ्हो च, खुज्जसोभितनामको;

वासभगामिको चाति, थेरो पाचिनका इमे.

४९.

रेवतो साणसम्भूतो,

यसो काकोण्डकत्रजो;

सुमनो चाति चत्तारो,

थेरा पावेय्यका इमे.

५०.

समेतुं तानि वत्थूनि, अप्पसद्दं अनाकुलं;

अगमुं वालुकारामं, अट्ठत्थेरा अनासवा.

५१.

दहरेना’जि ते नेत्थ, पञ्ञत्ते आसने सुभे;

निसीदिंसु महाथेरा, महामुनि मतञ्ञुनो.

५२.

तेसु वत्थूसु एकेकं, कमतो रेवतो महा;

थेरो थेरं सब्बकामिं, पुच्छि पुच्छासु कोविदो.

५३.

सब्बकामी महाथेरो, तेन पुट्ठो’थ ब्याकरि;

सब्बानि तानि वत्थूनि, न कप्पन्तीति सुत्ततो.

५४.

निहनित्वा’धिकरणं, तं ते तत्थ यथाक्कमं;

तथेव सङ्घमज्झेपि, पुच्छाविस्सज्जनं करुं.

५५.

निग्गहं पापभिक्खूनं, दसवत्थुकदीपनं;

तेसं दससहस्सानं, महाथेरो अकंसु ते.

५६.

सब्बकामी पुथविया, सङ्घत्थेरो तदा अहु;

सो वीसं वस्ससतिको, तदा’सि उपसम्पदा.

५७.

सब्बकामी च साळ्हो च,

रेवतो खुज्जसोभितो;

यसो काकोण्डकसुतो,

सम्भूतो साणवासिको.

५८.

थेरा आनन्दत्थेरस्स, एते सद्धिविहारिनो;

वासभगामिको चेव, सुमनो च दुवे पन.

५९.

थेरा’नुरुद्धत्थेरस्स, एते सद्धिविहारिनो;

अट्ठ थेरा’पि धञ्ञा ते, दिट्ठपुब्बा तथागतं.

६०.

भिक्खू सतसहस्सानि, द्वादसासुं समागता;

सब्बेसं रेवतत्थेरो, भिक्खूनंपमुखोतदा.

६१.

ततो सो रेवतत्थेरो, सद्धम्मट्ठितिया चिरं;

कारेतुं धम्मसंगीतिं, सब्बभिक्खुसमूहतो.

६२.

पभिन्नत्थादिञाणानं, पिटकत्तयधारिनं;

सतानि सत्तभिक्खूनं, अरहन्तानमुच्चिनि.

६३.

ते सब्बे वालुकारामे, काळासोकेन रक्खिता;

रेवतत्थेरपामोक्खा, अकरुं धम्मसङ्गहं.

६४.

पुब्बे कतं तथा एव, धम्मं पच्छा च भासितं;

आदाय निट्ठपेसुं तं, एतं मासेहि अट्ठहि.

६५.

एवं दुतियसंगीतिं, कत्वा तेपि महायसा;

थेरा दोसक्खयं पत्ता, पत्ताकालेन निब्बुतिं.

६६.

इति परममतीनं पत्तिपत्तब्बकानं,

तिभवहितकरानं लोकनाथेरसानं;

सुमरियमरणं तं सङ्खता सारकत्तं,

परिगणियमसेसं अप्पमत्तो भवेय्याति.

सुजनप्पसादसंवेगत्थाय कते

महावंसे दुतियसंगीति नाम

चतुत्थो परिच्छेदो.