📜
एकतिंसतिम परिच्छेद
धातुनिधानं
धातुगब्भम्हि ¶ कम्मानि, निट्ठापेत्वा अरिन्दमो;
सन्निपातं कारयित्वा, सङ्घस्स इधमब्रवि.
धातुगब्भम्हि कम्मानि, मया निट्ठापि तानि हि;
सुवे धातुं निधेस्सामि, भन्ते जानाथ धातुयो’’.
इदं वत्वा महाराजा, नगरं पाविसी ततो;
धातु आहरकं भिक्खुं, भिक्खुसङ्घो विचिन्तिय.
सोणुत्तरं नामयतिं, पूजापरिवेणवासि कं;
धाताहरण कम्मम्हि, छळभिञ्ञं नियोजयि.
चारिकं चरमानम्हि, नाथे लोकहितायहि;
नन्दुत्तरो’ति नामेन, गङ्गातीरम्हि माणवो.
निमन्तेत्वा’भिसम्बुद्धं, सह सङ्घं अभोजयि;
सत्थापयोगपट्ठाने, ससङ्घोनावमारुहि.
तत्थ भद्दजिथेरो तु, छळभिञ्ञो महिद्धिको;
जलपक्खलितट्ठानं, दिस्वा भिक्खू इदं वदी.
‘‘महा पनादभूतेन, मया वुत्तो सुवण्णयो;
पासादो पतितो एत्थ, पञ्चवीसतियोजको.
तं पापुणित्वा गङ्गाय, जलं पक्खिलि तं इध;
भिक्खू असद्दहन्ता तं, सत्थुनो तं निवेदयुं.
सत्था’ह ‘‘कङ्खं भिक्खुनं, विनोदेही’’तिसोततो;
ञापेतुं ब्रह्मलोके’पि, वसवत्तिसमत्थ तं.
इद्धिया नभमुग्गन्त्वा, सत्ततालसमे ठितो;
दूस्सथूपं ब्रह्मलोके, ठपेत्वा वड्ढिते करे.
इधा’नेत्वा ¶ दस्सयित्वा, जनस्स पुन तं तहिं;
ठपयित्वा यथाठाने, इद्धिया गङ्गामागतो.
पादङ्गुट्ठेन पासादं, गहेत्वा थुपिकायसो;
उस्सापेत्वान दस्सेत्वा, जनस्स खिपि तं तहिं.
नन्दुत्तरो माणवको, दिस्वा तं पाटिहारियं;
परायत्तमहं धातुं, पहुआनयितुं सियं.
इति पत्थयि तेनेतं, सङ्घो सोणुत्तरं यतिं;
तस्मिं कम्मे नियोजेसि, सोळसवस्सिकं अपि.
‘‘आहरामि कुतो धातुं’’, इति सङ्घमपुच्छिसो;
कथेसि सङ्घो थेरस्स, तस्स ता धातुयो इति.
‘‘परिनिब्बान मञ्चम्हि, निपन्नो लोक नायको;
धातूहिपिलोकहि तं, कातुं देविन्द मब्रुवि.
देविन्द’ट्ठसु दोणेसु, मम सारिरधाथुसु;
एकं दोणं रामगामे, कोळियेहि च सक्कतं.
नागलोकं ततो नितं, ततो नागेहि सक्कतं;
लंकादिपे महाथूपे, निधानाय भविस्सति.
महाकस्सपत्थेरोपि, दीघदस्सी महायति;
धम्मासोक नरिन्देन, धातुवित्थारकारको.
राजगहस्स सामन्ते, रञ्ञा अजातसत्तुना;
कारापेन्तो महाधातुं, निधानं साधु सङ्खतं.
सत्त दोणानि धातूनं, आहरित्वान कारयि;
रामगामम्हि दोणन्तु, सत्तुचित्तञ्ञुन’ग्गहि.
महाधातुनिधानं तं, धम्मासोकोपि भूपति;
पस्सित्वा अट्ठमं दोणं, आणापेतुंमकिं अका.
महाथूपे निधानत्थं, विहितं तं जिनेनि’ति;
धम्मासोकं निवारेसुं, तत्थ खिणासवायति.
रामगामम्हि थूपोतु, गङ्गातीरे कतो ततो;
भिज्जिगङ्गाय ओघेन, सोतु धातु करण्डको.
समुद्दं ¶ पविसित्वान, द्विधा भिन्ने जले तहिं;
नानारतनपिट्ठम्हि, अट्ठारस्मिं समाकुलो.
नागा दिस्वा करण्डं तं, काळनागस्स राजिनो;
मञ्जेरिकनागभवनं, उपगम्म निवेदयुं.
दसकोटिसहस्सेहि, गन्त्वा नागेहि सो तहिं;
धातू ता अभिपूजेन्तो, नेत्वान भवनं सकं.
सब्बरतनमयं थूपं, तस्सोपरिघरं तथा;
मापेत्वा सह नागेहि, सदा पूजेसि सादरो.
आरक्खामहती तत्थ, गन्त्वा धातुइधानय;
सुवे धातुनिधानञ्हि, भूमिपालो करिस्सति’’.
इच्चेवं सङ्घवचनं, सुत्वा साधूति सो पन;
पत्तब्बकालं पेक्खन्तो, परिवेण मगासकं.
भविस्सति सुवे धातु, निधानन्ति महीपति;
चारेसि नगरे भेरिं, सब्ब किच्चं विधाय तं.
नगरं सकलञ्चेव, इधागामिञ्च अञ्जसं;
अलङ्कारयि सक्कच्चं, नगरे च विभूसयि.
सक्को देवानमिन्दो च, लंकादीपमसेसकं;
आमन्तेत्वा विस्सकम्मं, अलङ्कारयिनेकधा.
नगरस्स चतुद्वारे, वत्तभत्तंहि नेकधा;
महाजनोपभोगत्थं, ठपापेसि नराधिपो.
उपोसथे पन्नरसे, अपरन्हे सुमानसो;
पण्डितो राजकिच्चेसु, सब्बालङ्कार मण्डितो.
सब्बाहि नाटकत्थीहि, योधेहि सायुधेहि च;
महता च बलोघेन, हत्थिवा जिरथेहि च.
नानाविधविभूसेहि, सब्बतो परिवारितो;
आरुय्ह सुरथं अट्ठा, सुसेत च सुसिन्धवं.
भूसितं कण्डूलं हत्थिं, कारेत्वा पुरतोसुभं;
सुवण्णचङ्गोटधरो, सोतच्छत्तस्स हेट्ठातो.
अट्ठुत्तर ¶ सहस्सानि, नागरनारियो सुभा;
सुपुण्णघटभूसायो, तं रट्ठं परिवारयुं.
नानापुप्फसमुग्गानि, तथेव दण्डदीपिका;
तत्तका तत्तका एव, धारयित्वान इत्थियो.
अट्ठुत्तर सहस्सानि, दारका समलङ्कता;
गहेत्वा परिवारेसुं, नानावण्णधजे सुभे.
नानातूरियघोसेहि, अनेकेहि तहिं तहिं;
हत्थसरथसद्देहि, भिज्जन्ते विय भूतले.
यन्तो महामेघवनं, सिरिया सो महायसो;
यन्ते’व नन्दनवनं, देवराजा असोभथ.
रञ्ञो निग्गमनारम्भे, महातूरिय रवंपुरे;
परिवेणे निसिन्नो’व, सुत्वा सोणुत्तरो यति.
निमुज्जित्वा पुथुविया, गन्त्वान नागमन्दिरं;
नागराजस्स पुरतो, तत्थ पातूरहुलहुं.
वुट्ठाय अभिवादेत्वा, पल्लङ्के तं निवेसील;
सक्करित्वान नागिन्दो, पुच्छि आगत देसकं.
तस्मिं वुत्ते अथोपुच्छि, थेरागमनकारणं;
पत्वा’धिकारं सब्बं सो, सङ्घ सन्देस मब्रुवि.
महाथूपे निधानत्थं, बुद्धेन विहिता इध;
तव हत्थगता धातु, देहिता किर मे तुवं.
तं सुत्वा नागराजासो, अतीव दोमनस्सि तो;
‘‘पहू अयञ्हि समणो, बलक्कारेन गण्हितुं.
तस्मा अञ्ञत्थ नेतब्बा, धातुयो’’इति चिन्तिय;
तत्थ ठितं भागिनेय्यं, आकारेन निवेदयि.
नामेन वासुलदत्तो, जानित्वा तस्स इङ्गितं;
गन्त्वा तं चेतियघरं, गिलित्वान करण्डकं.
सिनेरुपादं ¶ गन्त्वान, कुण्डलावट्टकोसयि;
तियोजनसतं दीघो, भोगोयोजनवट्टवा.
अनेकानि सहस्सानि, मापेत्वान फणानि च;
धूपायति पज्जलति, सयित्वा सो महिद्धिको.
अनेकानि सहस्सानि, अत्तना सदिसे अहि;
मापयित्वा सयापेसि, समन्ता परिवारिते.
बहू देवा च नागा च, ओसरिंसु तहिं तदा;
‘‘युद्धं उभिन्नं नागानं, पसिस्साम मयं’’इति.
मातुलो भागिनेय्येन, हटाता धातुयो इति;
ञत्वा’नह थेरं तं, धातुनत्थि मे सन्तिके इति.
आदितोप्पभुतिथेरो, तासं धातूनमागमं;
वत्वान नागराजं तं, ‘‘देहि धातू’’ति अब्रुवि.
अञ्ञथा सञ्ञापेतुं तं, थेरं सो उरगाधिपो;
आदाय चेतिय घरं, गन्त्वा तं तस्स वण्णयि.
अनेकधा अनेकेहि, रतनेहि सुसङ्खतं;
चेतियं चेतियघरं, पस्स भिक्खु सुनिम्मितं.
लंकादीपम्हि सकले, सब्बानि रतनानिपि;
सोपानन्ते पाटिकम्पि, नाग्घन्त’ञ्ञेसु का कथा.
महासक्कारठानम्हा, अप्पसक्कारठान कं;
धातूनं नयनं नाम, नयुत्तं भिक्खुवो इदं.
‘‘सच्चाभिसमयो नाम, तुम्हाकं हीन विज्जति;
सच्चाभिसमयठानं, नेतुं युत्तञ्हि धातुयो’’.
‘‘संसार दुक्ख मोक्खाय, उप्पज्जन्ति तथागता;
बुद्धस्सायमधिप्पायो, तेननेस्साम धातुयो.
धातुनिधानं अज्जे’व, सो हि राजा करिस्सति;
तस्मा पपञ्चमकरित्वा, लहुं मे देहि धातुयो’’.
नागोआहसचे भन्ते, तुवं पस्ससि धातुयो;
गहेत्वा याहि तं थेरो, तिक्खत्तुं तं भणापिय.
सुखुमं ¶ करं मापयित्वा, थेरो तत्रठितो’वसो;
भागिनेय्यस्स वदने, हत्थं पक्खिप्प तावदे.
धातुकरण्डं आदाय, ‘‘तिट्ठ नागा’’ति भासिय;
निमुज्जित्वा पथवियं, परिवेणम्हि उट्ठहि.
नागराजा गतो भिक्खु, अम्हेहि वञ्चितो’’इति;
धातु आनयनत्थाय, भागिनेय्यस्स पाहिणि.
भागिनेय्यो’थ कुच्छिम्हि, अपस्सित्वा करण्डकं;
परिदेवमानो आगन्त्वा, मातुलस्स निवेदयि.
तदा सो नागराजापि, ‘‘वञ्चितम्ह मयं’’इति;
परिदेवि नागा सब्बेपि, परिदेविंसु पीळिता.
भिक्खु नागस्स विजये, तुट्ठा देवा समागता;
धातुयो पूजयन्ताता, तेनेव सह आगमुं.
परिदेवमाना आगन्त्वा, नागा सङ्घस्स सन्तिके;
बहुधा परिदेविंसु, धाताहरण दुक्खिता.
तेसं सङ्घो’नुकम्पाय, थोकं धातुमदापयि;
ते तेन तुट्ठा गन्त्वान, पूजा भण्डानि आहरुं.
सक्को रतनपल्लङ्कं, सोण्णचङ्कोटमेव च;
आदाय सह देवेहि, तं ठानं समुपागतो.
थेरस्स उग्गतठाने, कारिते विस्सकम्मुना;
पतिट्ठपेत्वा पल्लङ्कं, सुभे रतनमण्डपे.
मातुकरण्डमादाय, तस्स थेरस्स हत्थतो;
चङ्कोटके ठपेत्वान, पल्लङ्के पवरेठपि.
ब्रह्मा छत्तमधारेसि, सन्तुस्सितो वाळबीजनिं;
मणितालवण्टं सुयामो, सक्को सङ्खं तुसोदकं.
चत्तारो तु महाराजा, अट्ठंसु खग्गपाणिनो;
समुग्गहत्था तेत्तिंस, देवपुत्ता महिद्धिका.
पारिच्छत्तक पुप्फेहि, पूजयन्ता तहिंठिता;
कुमारियोतु द्वत्तिंस, दण्डदीपधरा ठिता.
पलापेत्वा ¶ दुट्ठयक्खे, यक्खसेनापति पन;
अट्ठवीसति अट्ठंसु, आरक्खं कुरुमानका.
वीणं वादयमानो’व, अट्ठा पञ्चसिखो तहिं;
रङ्गभूमिं मापयित्वा, तिम्परुतुरिय घोसवा.
अनेकदेवपुत्ता च, साधुगीतप्पयोजका;
महाकाळो नागराजा, थुयमानो अनेकधा.
दिब्बतूरियानि वज्जन्ति, दिब्बसंगीति वत्तति;
दिब्बगन्धादिवस्सानि, वस्सपेन्ति च देवता.
सो इन्दगुत्तथेरोतु, मारस्स पटिबाहनं;
चक्कवाळसमं कत्वा, लोहच्छत्तममापयि.
मातूनं पुरतो चेव, तत्थ तत्थ च पञ्चसु;
ठानेसु गणसज्झायं, करिंस्व खिलभिक्खवो.
तत्था’गमा महाराजा, पहट्ठो दुट्ठगामणि;
सीसेना’दाय आनीते, चङ्कोटम्हि सुवण्णये.
ठपेत्वा धातु चङ्कोटं, पतिट्ठापिय आसने;
धातुं पूजीय वन्दित्वा, ठितो पञ्चलीको तहिं.
दिब्बच्छत्तादिकानेत्थ, दिब्बगन्धादिकानि च;
पस्सित्वा दिब्बतूरियादि-सद्दे सुत्वा च खत्तियो.
अपस्सित्वा ब्रह्मदेवो, तुट्ठो अच्छरियब्भुतो;
धातुछत्तेन पूजेसि, लंकारज्जे’भिसिञ्चि च.
‘‘दिब्बच्छत्तं मानुसञ्च, विमुत्तिच्छत्तमेव च;
इति तिच्छित्तधारिस्स, लोकनाथस्स सत्थुनो.
तिक्खत्तुमेव मे रज्जं, दम्मी’ति हट्ठमानसो;
तिक्खत्तुमेव धातूनं, लंकारज्जमदासिसो.
पूजयन्तो धातुयोता, देवेहि मानुसेहि च;
सह चङ्कोटकेहेव, सीसेनादाय खत्तियो.
भिक्खुसङ्घ परिब्युळ्हो, कत्वा थूपं पदक्खिणं;
पाचिनतो आहरित्वा, धातुगब्भम्हि ओतरि.
अरहन्तो छन्नवुति-कोटियो थूपमुत्तमं;
समन्ता परिवारेत्वा, अट्ठंसु कतपञ्जली.
ओतरित्वा ¶ धातुगब्भं, महग्घे सयनेसुभे;
ठपेस्सामिति चिन्तेन्ते, पीतिपुण्णनरिस्सरे.
सधातु धातुचङ्कोटो, उग्गन्त्वा तस्स सीसतो;
सत्ततालप्पमाणम्हि, आकासम्हि ठितो ततो.
सयं करण्डो विवरि, उग्गन्त्वा धातुयो ततो;
बुद्धवेसं गहेत्वान, लक्खणेब्यञ्जनुज्जलं.
गण्डम्बमूले बुद्धो’व, यमकं पाटिहारियं;
अकंसु धरमानेन, सुगतेन अधिट्ठितं.
तं पाटिहारियं दिस्वा, पसन्नेकग्गमानसा;
देवामनुस्सा अरहत्तं, पत्ता द्वादस कोटियो.
सेसा फलत्तयं पत्ता, अतीता गणनापथं;
हित्वा’थ बुद्धवेसं ता, करण्डम्हि पतिट्ठयुं.
ततो ओरुय्ह चङ्कोटो, रञ्ञो सीसे पतिट्ठहि;
सहिन्दगुत्तथेरेन, नाटकीहि च सो पन.
धातुगब्भंपरिहरं, पत्वान सयनं सुभं;
चङ्कोटं रतनपल्लङ्के, ठपयित्वा जुतिन्धरो.
धोवित्वान पुनोहत्थे, गन्धवासित वारिना;
चतुज्जातियगन्धेन, उब्बतेत्वा सगारवो.
करण्डं विवरित्वान, तागहेत्वान धातुयो;
इति चिन्तयि भूमिन्दो, महाजनहितत्थिको.
अनाकुलं केहिचिपि, यदि हेस्सन्ति धातुयो;
जनस्स सरणं हुत्वा, यदि ठस्सन्ति धातुयो.
सत्थुनिपन्नाकारेन, परिनिब्बानमञ्चके;
निपज्जन्तु सुपञ्ञत्ते, सयनम्हि महारहे.
इति चिन्तिय सो धातू, ठपेसि सयनुत्तमे;
तदा कारा धातुयो च, सहिंसु सयनुत्तमे.
आसळ्हीसुक्कपक्खस्स, पन्नरसउपोसथे;
उत्तरासळ्हनक्खत्ते, एवं धातुपतिट्ठिता.
सह ¶ धातुपतिट्ठाना, अक्खम्पित्थ महामही;
पाटिहीरानिनेकानि, पवत्तिंसु अनेकधा.
राजा पसन्नोधातुता, सेतच्छत्तेन पूजयि;
लंकाय रज्जं सकलं, सत्ताहानि अदासि च.
काये च सब्बालङ्कारं, धातुगब्भम्हि पूजयि;
तथानाटकियो’मच्छा, परिसा देवतापि च.
वत्थगुळघतादीनि, दत्वा सङ्घस्स भूपति;
भिक्खूहि गणसज्झायं, कारेत्वा’खिलरत्तियं.
पुनाहनि पुरेभेरिं, चारेसि ‘‘सकला जना;
विन्दन्तु धातुसत्ताहं, इमं’’ति जनताहितो.
इन्दगुत्तो महाथेरो, अदिट्ठासि महिद्धिको;
‘‘धातु वन्दितुकामाये, लंकादीपम्हि मानुसा.
तङ्खणंयेव आगन्त्वा, वन्दित्वा धातुयो इध;
यथा सकं घरं यन्तु’’, तं यथाधिट्ठितं अहु.
सो महाभिक्खुसङ्घस्स, महाराजा महायसो;
महादानं पवत्तेत्वा, तं सत्ताहं निरन्तरं.
आचिक्खिधातुगब्भम्हि, किच्चं निठापितं मया;
धातुगब्भपिधानंतु, सङ्घो जानितुमरहति.
सङ्घो ते द्वे सामणेरे, तस्मिं कम्मे नियोजयि;
पिदहिंसु धातुगब्भं, पासाणेना’हटेन ते.
‘‘मालेत्थ मा मिलायन्तु, गन्धासुस्सन्तुमा इमे;
मा निब्बायन्तु दीपाव, मा किञ्चापि विवज्जतु.
मेदवण्ण छ पासाणा, सन्धियन्तुनिरन्तरा’’;
इति घीणासवा एत्थ, सब्बमेतं अधिट्ठयुं.
आणापेसि महाराजा, ‘‘यथासत्तिं महाजनो;
धातुनिधानकाने’त्थ, करोतू’’ति हितत्थिको.
महाधातुनिधानस्स, पिट्ठिम्हि च महाजनो;
अका सहस्स धातुनं, निधानानि यथाबलं.
पिदहापियतं सब्बं, राजाथूपं समापयि;
चतुरस्स च यञ्चेत्थ, चेतियम्हि समापयि.
पुञ्ञानि ¶ एवममलानि सयञ्चसन्तो,
कुब्बन्ति सब्बविभवुत्तमपत्ति हेतु;
कारेन्ति चापिहि’खिला परिसुद्धचित्ता,
नानाविसेसजानता परिवारहेतू’’ति.
सुजनप्पसाद संवेगत्थाय कते महावंसे
धातुनिधानं नाम
एकतिंसतिमो परिच्छेदो.