📜

एकतिंसतिम परिच्छेद

धातुनिधानं

.

धातुगब्भम्हि कम्मानि, निट्ठापेत्वा अरिन्दमो;

सन्निपातं कारयित्वा, सङ्घस्स इधमब्रवि.

.

धातुगब्भम्हि कम्मानि, मया निट्ठापि तानि हि;

सुवे धातुं निधेस्सामि, भन्ते जानाथ धातुयो’’.

.

इदं वत्वा महाराजा, नगरं पाविसी ततो;

धातु आहरकं भिक्खुं, भिक्खुसङ्घो विचिन्तिय.

.

सोणुत्तरं नामयतिं, पूजापरिवेणवासि कं;

धाताहरण कम्मम्हि, छळभिञ्ञं नियोजयि.

.

चारिकं चरमानम्हि, नाथे लोकहितायहि;

नन्दुत्तरो’ति नामेन, गङ्गातीरम्हि माणवो.

.

निमन्तेत्वा’भिसम्बुद्धं, सह सङ्घं अभोजयि;

सत्थापयोगपट्ठाने, ससङ्घोनावमारुहि.

.

तत्थ भद्दजिथेरो तु, छळभिञ्ञो महिद्धिको;

जलपक्खलितट्ठानं, दिस्वा भिक्खू इदं वदी.

.

‘‘महा पनादभूतेन, मया वुत्तो सुवण्णयो;

पासादो पतितो एत्थ, पञ्चवीसतियोजको.

.

तं पापुणित्वा गङ्गाय, जलं पक्खिलि तं इध;

भिक्खू असद्दहन्ता तं, सत्थुनो तं निवेदयुं.

१०.

सत्था’ह ‘‘कङ्खं भिक्खुनं, विनोदेही’’तिसोततो;

ञापेतुं ब्रह्मलोके’पि, वसवत्तिसमत्थ तं.

११.

इद्धिया नभमुग्गन्त्वा, सत्ततालसमे ठितो;

दूस्सथूपं ब्रह्मलोके, ठपेत्वा वड्ढिते करे.

१२.

इधा’नेत्वा दस्सयित्वा, जनस्स पुन तं तहिं;

ठपयित्वा यथाठाने, इद्धिया गङ्गामागतो.

१३.

पादङ्गुट्ठेन पासादं, गहेत्वा थुपिकायसो;

उस्सापेत्वान दस्सेत्वा, जनस्स खिपि तं तहिं.

१४.

नन्दुत्तरो माणवको, दिस्वा तं पाटिहारियं;

परायत्तमहं धातुं, पहुआनयितुं सियं.

१५.

इति पत्थयि तेनेतं, सङ्घो सोणुत्तरं यतिं;

तस्मिं कम्मे नियोजेसि, सोळसवस्सिकं अपि.

१६.

‘‘आहरामि कुतो धातुं’’, इति सङ्घमपुच्छिसो;

कथेसि सङ्घो थेरस्स, तस्स ता धातुयो इति.

१७.

‘‘परिनिब्बान मञ्चम्हि, निपन्नो लोक नायको;

धातूहिपिलोकहि तं, कातुं देविन्द मब्रुवि.

१८.

देविन्द’ट्ठसु दोणेसु, मम सारिरधाथुसु;

एकं दोणं रामगामे, कोळियेहि च सक्कतं.

१९.

नागलोकं ततो नितं, ततो नागेहि सक्कतं;

लंकादिपे महाथूपे, निधानाय भविस्सति.

२०.

महाकस्सपत्थेरोपि, दीघदस्सी महायति;

धम्मासोक नरिन्देन, धातुवित्थारकारको.

२१.

राजगहस्स सामन्ते, रञ्ञा अजातसत्तुना;

कारापेन्तो महाधातुं, निधानं साधु सङ्खतं.

२२.

सत्त दोणानि धातूनं, आहरित्वान कारयि;

रामगामम्हि दोणन्तु, सत्तुचित्तञ्ञुन’ग्गहि.

२३.

महाधातुनिधानं तं, धम्मासोकोपि भूपति;

पस्सित्वा अट्ठमं दोणं, आणापेतुंमकिं अका.

२४.

महाथूपे निधानत्थं, विहितं तं जिनेनि’ति;

धम्मासोकं निवारेसुं, तत्थ खिणासवायति.

२५.

रामगामम्हि थूपोतु, गङ्गातीरे कतो ततो;

भिज्जिगङ्गाय ओघेन, सोतु धातु करण्डको.

२६.

समुद्दं पविसित्वान, द्विधा भिन्ने जले तहिं;

नानारतनपिट्ठम्हि, अट्ठारस्मिं समाकुलो.

२७.

नागा दिस्वा करण्डं तं, काळनागस्स राजिनो;

मञ्जेरिकनागभवनं, उपगम्म निवेदयुं.

२८.

दसकोटिसहस्सेहि, गन्त्वा नागेहि सो तहिं;

धातू ता अभिपूजेन्तो, नेत्वान भवनं सकं.

२९.

सब्बरतनमयं थूपं, तस्सोपरिघरं तथा;

मापेत्वा सह नागेहि, सदा पूजेसि सादरो.

३०.

आरक्खामहती तत्थ, गन्त्वा धातुइधानय;

सुवे धातुनिधानञ्हि, भूमिपालो करिस्सति’’.

३१.

इच्चेवं सङ्घवचनं, सुत्वा साधूति सो पन;

पत्तब्बकालं पेक्खन्तो, परिवेण मगासकं.

३२.

भविस्सति सुवे धातु, निधानन्ति महीपति;

चारेसि नगरे भेरिं, सब्ब किच्चं विधाय तं.

३३.

नगरं सकलञ्चेव, इधागामिञ्च अञ्जसं;

अलङ्कारयि सक्कच्चं, नगरे च विभूसयि.

३४.

सक्को देवानमिन्दो च, लंकादीपमसेसकं;

आमन्तेत्वा विस्सकम्मं, अलङ्कारयिनेकधा.

३५.

नगरस्स चतुद्वारे, वत्तभत्तंहि नेकधा;

महाजनोपभोगत्थं, ठपापेसि नराधिपो.

३६.

उपोसथे पन्नरसे, अपरन्हे सुमानसो;

पण्डितो राजकिच्चेसु, सब्बालङ्कार मण्डितो.

३७.

सब्बाहि नाटकत्थीहि, योधेहि सायुधेहि च;

महता च बलोघेन, हत्थिवा जिरथेहि च.

३८.

नानाविधविभूसेहि, सब्बतो परिवारितो;

आरुय्ह सुरथं अट्ठा, सुसेत च सुसिन्धवं.

३९.

भूसितं कण्डूलं हत्थिं, कारेत्वा पुरतोसुभं;

सुवण्णचङ्गोटधरो, सोतच्छत्तस्स हेट्ठातो.

४०.

अट्ठुत्तर सहस्सानि, नागरनारियो सुभा;

सुपुण्णघटभूसायो, तं रट्ठं परिवारयुं.

४१.

नानापुप्फसमुग्गानि, तथेव दण्डदीपिका;

तत्तका तत्तका एव, धारयित्वान इत्थियो.

४२.

अट्ठुत्तर सहस्सानि, दारका समलङ्कता;

गहेत्वा परिवारेसुं, नानावण्णधजे सुभे.

४३.

नानातूरियघोसेहि, अनेकेहि तहिं तहिं;

हत्थसरथसद्देहि, भिज्जन्ते विय भूतले.

४४.

यन्तो महामेघवनं, सिरिया सो महायसो;

यन्ते’व नन्दनवनं, देवराजा असोभथ.

४५.

रञ्ञो निग्गमनारम्भे, महातूरिय रवंपुरे;

परिवेणे निसिन्नो’व, सुत्वा सोणुत्तरो यति.

४६.

निमुज्जित्वा पुथुविया, गन्त्वान नागमन्दिरं;

नागराजस्स पुरतो, तत्थ पातूरहुलहुं.

४७.

वुट्ठाय अभिवादेत्वा, पल्लङ्के तं निवेसील;

सक्करित्वान नागिन्दो, पुच्छि आगत देसकं.

४८.

तस्मिं वुत्ते अथोपुच्छि, थेरागमनकारणं;

पत्वा’धिकारं सब्बं सो, सङ्घ सन्देस मब्रुवि.

४९.

महाथूपे निधानत्थं, बुद्धेन विहिता इध;

तव हत्थगता धातु, देहिता किर मे तुवं.

५०.

तं सुत्वा नागराजासो, अतीव दोमनस्सि तो;

‘‘पहू अयञ्हि समणो, बलक्कारेन गण्हितुं.

५१.

तस्मा अञ्ञत्थ नेतब्बा, धातुयो’’इति चिन्तिय;

तत्थ ठितं भागिनेय्यं, आकारेन निवेदयि.

५२.

नामेन वासुलदत्तो, जानित्वा तस्स इङ्गितं;

गन्त्वा तं चेतियघरं, गिलित्वान करण्डकं.

५३.

सिनेरुपादं गन्त्वान, कुण्डलावट्टकोसयि;

तियोजनसतं दीघो, भोगोयोजनवट्टवा.

५४.

अनेकानि सहस्सानि, मापेत्वान फणानि च;

धूपायति पज्जलति, सयित्वा सो महिद्धिको.

५५.

अनेकानि सहस्सानि, अत्तना सदिसे अहि;

मापयित्वा सयापेसि, समन्ता परिवारिते.

५६.

बहू देवा च नागा च, ओसरिंसु तहिं तदा;

‘‘युद्धं उभिन्नं नागानं, पसिस्साम मयं’’इति.

५७.

मातुलो भागिनेय्येन, हटाता धातुयो इति;

ञत्वा’नह थेरं तं, धातुनत्थि मे सन्तिके इति.

५८.

आदितोप्पभुतिथेरो, तासं धातूनमागमं;

वत्वान नागराजं तं, ‘‘देहि धातू’’ति अब्रुवि.

५९.

अञ्ञथा सञ्ञापेतुं तं, थेरं सो उरगाधिपो;

आदाय चेतिय घरं, गन्त्वा तं तस्स वण्णयि.

६०.

अनेकधा अनेकेहि, रतनेहि सुसङ्खतं;

चेतियं चेतियघरं, पस्स भिक्खु सुनिम्मितं.

६१.

लंकादीपम्हि सकले, सब्बानि रतनानिपि;

सोपानन्ते पाटिकम्पि, नाग्घन्त’ञ्ञेसु का कथा.

६२.

महासक्कारठानम्हा, अप्पसक्कारठान कं;

धातूनं नयनं नाम, नयुत्तं भिक्खुवो इदं.

६३.

‘‘सच्चाभिसमयो नाम, तुम्हाकं हीन विज्जति;

सच्चाभिसमयठानं, नेतुं युत्तञ्हि धातुयो’’.

६४.

‘‘संसार दुक्ख मोक्खाय, उप्पज्जन्ति तथागता;

बुद्धस्सायमधिप्पायो, तेननेस्साम धातुयो.

६५.

धातुनिधानं अज्जे’व, सो हि राजा करिस्सति;

तस्मा पपञ्चमकरित्वा, लहुं मे देहि धातुयो’’.

६६.

नागोआहसचे भन्ते, तुवं पस्ससि धातुयो;

गहेत्वा याहि तं थेरो, तिक्खत्तुं तं भणापिय.

६७.

सुखुमं करं मापयित्वा, थेरो तत्रठितो’वसो;

भागिनेय्यस्स वदने, हत्थं पक्खिप्प तावदे.

६८.

धातुकरण्डं आदाय, ‘‘तिट्ठ नागा’’ति भासिय;

निमुज्जित्वा पथवियं, परिवेणम्हि उट्ठहि.

६९.

नागराजा गतो भिक्खु, अम्हेहि वञ्चितो’’इति;

धातु आनयनत्थाय, भागिनेय्यस्स पाहिणि.

७०.

भागिनेय्यो’थ कुच्छिम्हि, अपस्सित्वा करण्डकं;

परिदेवमानो आगन्त्वा, मातुलस्स निवेदयि.

७१.

तदा सो नागराजापि, ‘‘वञ्चितम्ह मयं’’इति;

परिदेवि नागा सब्बेपि, परिदेविंसु पीळिता.

७२.

भिक्खु नागस्स विजये, तुट्ठा देवा समागता;

धातुयो पूजयन्ताता, तेनेव सह आगमुं.

७३.

परिदेवमाना आगन्त्वा, नागा सङ्घस्स सन्तिके;

बहुधा परिदेविंसु, धाताहरण दुक्खिता.

७४.

तेसं सङ्घो’नुकम्पाय, थोकं धातुमदापयि;

ते तेन तुट्ठा गन्त्वान, पूजा भण्डानि आहरुं.

७५.

सक्को रतनपल्लङ्कं, सोण्णचङ्कोटमेव च;

आदाय सह देवेहि, तं ठानं समुपागतो.

७६.

थेरस्स उग्गतठाने, कारिते विस्सकम्मुना;

पतिट्ठपेत्वा पल्लङ्कं, सुभे रतनमण्डपे.

७७.

मातुकरण्डमादाय, तस्स थेरस्स हत्थतो;

चङ्कोटके ठपेत्वान, पल्लङ्के पवरेठपि.

७८.

ब्रह्मा छत्तमधारेसि, सन्तुस्सितो वाळबीजनिं;

मणितालवण्टं सुयामो, सक्को सङ्खं तुसोदकं.

७९.

चत्तारो तु महाराजा, अट्ठंसु खग्गपाणिनो;

समुग्गहत्था तेत्तिंस, देवपुत्ता महिद्धिका.

८०.

पारिच्छत्तक पुप्फेहि, पूजयन्ता तहिंठिता;

कुमारियोतु द्वत्तिंस, दण्डदीपधरा ठिता.

८१.

पलापेत्वा दुट्ठयक्खे, यक्खसेनापति पन;

अट्ठवीसति अट्ठंसु, आरक्खं कुरुमानका.

८२.

वीणं वादयमानो’व, अट्ठा पञ्चसिखो तहिं;

रङ्गभूमिं मापयित्वा, तिम्परुतुरिय घोसवा.

८३.

अनेकदेवपुत्ता च, साधुगीतप्पयोजका;

महाकाळो नागराजा, थुयमानो अनेकधा.

८४.

दिब्बतूरियानि वज्जन्ति, दिब्बसंगीति वत्तति;

दिब्बगन्धादिवस्सानि, वस्सपेन्ति च देवता.

८५.

सो इन्दगुत्तथेरोतु, मारस्स पटिबाहनं;

चक्कवाळसमं कत्वा, लोहच्छत्तममापयि.

८६.

मातूनं पुरतो चेव, तत्थ तत्थ च पञ्चसु;

ठानेसु गणसज्झायं, करिंस्व खिलभिक्खवो.

८७.

तत्था’गमा महाराजा, पहट्ठो दुट्ठगामणि;

सीसेना’दाय आनीते, चङ्कोटम्हि सुवण्णये.

८८.

ठपेत्वा धातु चङ्कोटं, पतिट्ठापिय आसने;

धातुं पूजीय वन्दित्वा, ठितो पञ्चलीको तहिं.

८९.

दिब्बच्छत्तादिकानेत्थ, दिब्बगन्धादिकानि च;

पस्सित्वा दिब्बतूरियादि-सद्दे सुत्वा च खत्तियो.

९०.

अपस्सित्वा ब्रह्मदेवो, तुट्ठो अच्छरियब्भुतो;

धातुछत्तेन पूजेसि, लंकारज्जे’भिसिञ्चि च.

९१.

‘‘दिब्बच्छत्तं मानुसञ्च, विमुत्तिच्छत्तमेव च;

इति तिच्छित्तधारिस्स, लोकनाथस्स सत्थुनो.

९२.

तिक्खत्तुमेव मे रज्जं, दम्मी’ति हट्ठमानसो;

तिक्खत्तुमेव धातूनं, लंकारज्जमदासिसो.

९३.

पूजयन्तो धातुयोता, देवेहि मानुसेहि च;

सह चङ्कोटकेहेव, सीसेनादाय खत्तियो.

९४.

भिक्खुसङ्घ परिब्युळ्हो, कत्वा थूपं पदक्खिणं;

पाचिनतो आहरित्वा, धातुगब्भम्हि ओतरि.

९५.

अरहन्तो छन्नवुति-कोटियो थूपमुत्तमं;

समन्ता परिवारेत्वा, अट्ठंसु कतपञ्जली.

९६.

ओतरित्वा धातुगब्भं, महग्घे सयनेसुभे;

ठपेस्सामिति चिन्तेन्ते, पीतिपुण्णनरिस्सरे.

९७.

सधातु धातुचङ्कोटो, उग्गन्त्वा तस्स सीसतो;

सत्ततालप्पमाणम्हि, आकासम्हि ठितो ततो.

९८.

सयं करण्डो विवरि, उग्गन्त्वा धातुयो ततो;

बुद्धवेसं गहेत्वान, लक्खणेब्यञ्जनुज्जलं.

९९.

गण्डम्बमूले बुद्धो’व, यमकं पाटिहारियं;

अकंसु धरमानेन, सुगतेन अधिट्ठितं.

१००.

तं पाटिहारियं दिस्वा, पसन्नेकग्गमानसा;

देवामनुस्सा अरहत्तं, पत्ता द्वादस कोटियो.

१०१.

सेसा फलत्तयं पत्ता, अतीता गणनापथं;

हित्वा’थ बुद्धवेसं ता, करण्डम्हि पतिट्ठयुं.

१०२.

ततो ओरुय्ह चङ्कोटो, रञ्ञो सीसे पतिट्ठहि;

सहिन्दगुत्तथेरेन, नाटकीहि च सो पन.

१०३.

धातुगब्भंपरिहरं, पत्वान सयनं सुभं;

चङ्कोटं रतनपल्लङ्के, ठपयित्वा जुतिन्धरो.

१०४.

धोवित्वान पुनोहत्थे, गन्धवासित वारिना;

चतुज्जातियगन्धेन, उब्बतेत्वा सगारवो.

१०५.

करण्डं विवरित्वान, तागहेत्वान धातुयो;

इति चिन्तयि भूमिन्दो, महाजनहितत्थिको.

१०६.

अनाकुलं केहिचिपि, यदि हेस्सन्ति धातुयो;

जनस्स सरणं हुत्वा, यदि ठस्सन्ति धातुयो.

१०७.

सत्थुनिपन्नाकारेन, परिनिब्बानमञ्चके;

निपज्जन्तु सुपञ्ञत्ते, सयनम्हि महारहे.

१०८.

इति चिन्तिय सो धातू, ठपेसि सयनुत्तमे;

तदा कारा धातुयो च, सहिंसु सयनुत्तमे.

१०९.

आसळ्हीसुक्कपक्खस्स, पन्नरसउपोसथे;

उत्तरासळ्हनक्खत्ते, एवं धातुपतिट्ठिता.

११०.

सह धातुपतिट्ठाना, अक्खम्पित्थ महामही;

पाटिहीरानिनेकानि, पवत्तिंसु अनेकधा.

१११.

राजा पसन्नोधातुता, सेतच्छत्तेन पूजयि;

लंकाय रज्जं सकलं, सत्ताहानि अदासि च.

११२.

काये च सब्बालङ्कारं, धातुगब्भम्हि पूजयि;

तथानाटकियो’मच्छा, परिसा देवतापि च.

११३.

वत्थगुळघतादीनि, दत्वा सङ्घस्स भूपति;

भिक्खूहि गणसज्झायं, कारेत्वा’खिलरत्तियं.

११४.

पुनाहनि पुरेभेरिं, चारेसि ‘‘सकला जना;

विन्दन्तु धातुसत्ताहं, इमं’’ति जनताहितो.

११५.

इन्दगुत्तो महाथेरो, अदिट्ठासि महिद्धिको;

‘‘धातु वन्दितुकामाये, लंकादीपम्हि मानुसा.

११६.

तङ्खणंयेव आगन्त्वा, वन्दित्वा धातुयो इध;

यथा सकं घरं यन्तु’’, तं यथाधिट्ठितं अहु.

११७.

सो महाभिक्खुसङ्घस्स, महाराजा महायसो;

महादानं पवत्तेत्वा, तं सत्ताहं निरन्तरं.

११८.

आचिक्खिधातुगब्भम्हि, किच्चं निठापितं मया;

धातुगब्भपिधानंतु, सङ्घो जानितुमरहति.

११९.

सङ्घो ते द्वे सामणेरे, तस्मिं कम्मे नियोजयि;

पिदहिंसु धातुगब्भं, पासाणेना’हटेन ते.

१२०.

‘‘मालेत्थ मा मिलायन्तु, गन्धासुस्सन्तुमा इमे;

मा निब्बायन्तु दीपाव, मा किञ्चापि विवज्जतु.

१२१.

मेदवण्ण छ पासाणा, सन्धियन्तुनिरन्तरा’’;

इति घीणासवा एत्थ, सब्बमेतं अधिट्ठयुं.

१२२.

आणापेसि महाराजा, ‘‘यथासत्तिं महाजनो;

धातुनिधानकाने’त्थ, करोतू’’ति हितत्थिको.

१२३.

महाधातुनिधानस्स, पिट्ठिम्हि च महाजनो;

अका सहस्स धातुनं, निधानानि यथाबलं.

१२४.

पिदहापियतं सब्बं, राजाथूपं समापयि;

चतुरस्स च यञ्चेत्थ, चेतियम्हि समापयि.

१२५.

पुञ्ञानि एवममलानि सयञ्चसन्तो,

कुब्बन्ति सब्बविभवुत्तमपत्ति हेतु;

कारेन्ति चापिहि’खिला परिसुद्धचित्ता,

नानाविसेसजानता परिवारहेतू’’ति.

सुजनप्पसाद संवेगत्थाय कते महावंसे

धातुनिधानं नाम

एकतिंसतिमो परिच्छेदो.