📜

द्वत्तिंसतिम परिच्छेद

तुसितपुरगमनं

.

अनिट्ठिते छत्तकम्मे, सुधाकम्मे च चेतिये;

मारणन्तिकरोगेन, राजा आसि गिलानको.

.

तिस्सं पक्कोसयित्वा सो, कनिट्ठं दीघवापितो;

‘‘थूपे अनिट्ठितं कम्मं, निट्ठापेहीति अब्रवि.

.

भातुनो दुब्बलत्तासो, तुन्नवायेहि कारिय;

कञ्चुकं सुद्धवत्थेहि, तेन छादिय चेतियं.

.

चित्तकारेहि कारेसि, वेदिकं तत्थ साधुकं;

पन्तिपुण्णघटानञ्च, पञ्चङ्गुलकपन्तिकं.

.

छत्ताकारेहि कारेसि, छत्तं वेळुमयं तथा;

खरपत्तमये चन्द-सूरिये मुद्धवेदियं.

.

लाखाकुङ्कुमकेहे’तं, चित्तयित्वा सुचित्तितं;

रञ्ञो निवेदयि’’थूपे, कत्तब्बं निट्ठितं’’इति.

.

सिविकाय निपज्जित्वा, इधागन्त्वा महीपति;

पदक्खिणं करित्वान, सिविकाये’व चेतियं.

.

वन्दित्वा दक्खिणद्वारे, सयने भूमिसन्थते;

सयित्वा दक्खिणपस्सेन, सो महाथूप मुत्तमं.

.

सयित्वा वामपस्सेस, लोहपासाद मुत्तमं;

पस्सन्तो सुमनो आसि, भिक्खुसङ्घपुरेक्खतो.

१०.

गिलानपुच्छनत्थाय, आगताहि ततो ततो;

छन्नवुतिकोटियो भिक्खू, तस्मिं आसुं समागमे.

११.

गणसज्झायमकरुं, वग्गबन्धेन भिक्खवो;

थेरपुत्ताभयं थेरं, तत्था’दिस्वा महीपति.

१२.

अट्ठवीस महायुद्धं, युज्झन्तो अपराजयं;

यो सो न पच्चुदावत्तो, महायोधो वसी मम.

१३.

मच्चुयुद्धम्हि सम्पत्ते, दिस्वा मञ्ञे पराजयं;

इदानि सो मं नो पेति, थेरो थेरपुत्तभयो.

१४.

इति चिन्तयि सोथेरो, जानित्वा तस्स चिन्तितं;

करिन्दनदिया सिसे, वसं पञ्जलिपब्बते.

१५.

पञ्चखीणासवसत-परिवारेन इद्धिया;

नभसागम्म राजानं, अट्ठासि परिवारिय.

१६.

राजा दिस्वा पसन्नो तं, पुरतो च निसीदिय;

तुम्हे दसमहायोधे, गण्हित्वान पुरे अहं.

१७.

युज्झिं इदानि एको’व, मच्चुना युद्धमारभिं;

मच्चुसत्तुं पराजेतुं, न सक्कोमी’’ति आह च.

१८.

आह थेरो ‘‘महाराज-मा भायि मनुजाधिप;

किलेससत्तुं अजित्वा, अजेय्यो मच्चुसत्तुको.

१९.

सब्बम्पि सङ्खारगतं, अवस्संयेव भिज्जति;

‘‘अनिच्चा सब्बसङ्खारा’’, इति वुत्तंहि सत्थुना.

२०.

लज्जा सारज्जरहिता, बुद्धेपे’ति अनिच्चता;

तस्मा अनिच्चा सङ्खारा, दुक्खा’नत्ताति चिन्तय.

२१.

दुतिये अत्ताभावेपि, धम्मच्छन्दो महाहिते;

उपट्ठिते देवलोके, हित्वा दिब्बं सुखं तुवं.

२२.

इधागम्म बहुं पुञ्ञं, अकासि च अनेकधा;

करणम्पेकरज्जस्स, सासनुज्जोतनायते.

२३.

महापुञ्ञकतं पुञ्ञं, यावज्जदिवसा तया;

सब्बंनुस्सरमेवं ते, सुखं सज्जु भविस्सति.

२४.

थेरस्सवचनं सुत्वा, राजा अत्तमनो अहु;

‘‘अवस्सयो मच्चुयुद्धेपि, त्वं मे सी’’ति अभासितं.

२५.

तदा च आहरापेत्वा, पहट्ठो पुञ्ञ पोत्थकं;

वाचेतुं लेखकं आह, सो तं वाचेसि पोत्थकं.

२६.

एकूनसतविहारा, महाराजेन कारिता;

एकूनवीसकोटीहि, विहारो मरिच वट्टि च.

२७.

उत्तमो लोहपासादो,

तिंसकोटीहि कारितो;

महाथूपे अनग्घानि,

कारिता चतुवीसति.

२८.

महाथूपम्हि सेसानि, कारितानि सुबुद्धिना;

कोटिसहस्सं अग्घन्ति, महाराजा’’ति वाचयि.

२९.

‘‘कोट्ठनामम्हि मलये, अक्खक्खायिक छातके;

कुण्डलानि महग्घानि, दुवे दत्वान गण्हिय.

३०.

खीणासवानं पञ्चन्नं, महाथेरान मुत्तमो;

दिन्नो पसन्नचित्तेन, कङ्गुअम्बिलपिण्डको.

३१.

चूळङ्गनिय युद्धम्हि, पराजित्वा पलायता;

कालं घोसापयित्वान, आगतस्स विहायसा.

३२.

खीणासवस्स यतिनो, अत्तानमनपेक्खिय;

दिन्नं सरकभत्त’न्ति, वुत्ते आह महीपति.

३३.

विहारमहसत्ताहे, पासादस्स महेतथा;

थूपारम्भे तु सत्ताहे, तथा धातुनिधानके.

३४.

चातुद्दिसस्स उभतो, सङ्घस्स उभतो मया;

महारहं महादानं, अविसेसं पवत्तितं.

३५.

महावेसाखपूजा च, चतुवीसति कारयि;

दीपे सङ्घस्स तिक्खत्तुं, तिचीवरमदापयि.

३६.

सत्तसत्त दिनानेव, दीपे रज्जमहं इमं;

पञ्चक्खत्तुं सासनम्हि, अदासिं हट्ठमानसो.

३७.

सततं द्वादसठाने, सप्पिना सुद्धवट्टिया;

दीपसहस्सं जालेसिं, पूजेन्तो सुगतं अहं.

३८.

निच्चं अट्ठारसठाने, वज्जेहि विहितं अहं;

गिलान भत्तभेसज्जं, गिलानानमदापयिं.

३९.

चतुत्तालीसठानम्हि, सङ्खतं मधुपायसं;

तत्तकेस्वेव ठानेसु, तेलुल्लोपकमेव च.

४०.

घते पक्के महाजाल, पूवे ठानम्हि तत्तके;

तथेव सह भत्तेहि, निच्च एमव अदापयिं.

४१.

उपोसथेसु दिवसेसु, मासे मासे च अट्ठसु;

लंकादीपे विहारेसु, दीप तेलमदापयिं.

४२.

धम्मदानं महन्तन्ति, सुत्वा अमिसदानतो;

लोह पासादतो हेट्ठा, सङ्घमज्झम्हि आसने.

४३.

‘‘ओसारेस्सामि सङ्घस्स, मङ्गलसुत्त’’मिच्चहं;

निसिन्नो ओसारयितुं, नासक्खिं सङ्घगारवा.

४४.

ततोप्पभुति लंकाय, विहारेसु तहिं तहिं;

धम्मकथं कथापेसिं, सक्करित्वान देसके.

४५.

धम्मकथिक स्सेकस्स, सप्पिफाणितसक्खरं;

नाळिं नाळिमदापेसिं, दापेसिं चतुरङ्गुलं.

४६.

मुट्ठिकं यट्ठिमधुकं, दापेसिं साटकद्वयं;

सब्बंपिस्सरिये दानं, नमे हासेसि मानसं.

४७.

जीवितं अनपेक्खित्वा, दुग्गतेन सता मया;

दिन्न दान द्वयंयेव, तं मे हासेसि मानसं.

४८.

तं सुत्वा अभयो थेरो, तं दानद्वयमेव सो;

रञ्ञो चित्तप्पसादत्थं, सं वण्णेसि अनेकधा.

४९.

तेसु पञ्चसु थेरेसु, कङ्गुअम्बिलगाहको;

मलिय देव महाथेरो, सुमनकूटम्हि पब्बते.

५०.

नवन्नं भिक्खुसतानं, दत्वा तं परिभुञ्जि सो;

पथवीचालको धम्म, सुत्तथेरो तु तं पन.

५१.

कल्याणिकविहारम्हि, भिक्खूनं संविभाजिय;

दसद्धस तसङ्खानं, परिभोग मकासयं.

५२.

तलङ्गर वासिको धम्म, दिन्नत्थेरो पियङ्गुके;

दीपे दससहस्सानं, दत्वान परिभुञ्जितं.

५३.

मङ्गणवासिको खुद्द, तिस्सत्थेरो महिद्धिको;

केलासे सट्ठिसहस्सानं, दत्वान परिभुञ्जि तं.

५४.

महाब्यग्घो च थेरो तं, उक्कनगरविहारके;

दत्वा सतानं सत्तानं, परिभोगमकासयं.

५५.

सरकभत्तगाही तु, थेरो पियङ्गुदीपके;

द्वादस भिक्खुसहस्सानं, दत्वान परिभुञ्जितं.

५६.

इति वत्वा’भयत्थेरो, रञ्ञो हासेसि मानसं;

राजा चित्तं पसादेत्वा, तं थेरं इध मब्रुवि.

५७.

‘‘चतुवीसतिवस्सानि, सङ्घस्स उपकारको;

अह मेवं होतु कायो’पि, सङ्घस्स उपकारको.

५८.

महाथूप दस्सनठाने, सङ्घस्स कम्ममाळके;

सरीरं सङ्घदासस्स, तुम्हे झापेथ मे’’इति.

५९.

कनिट्ठं आह ‘‘भो तिस्स, महाथूपे अनिट्ठितं;

निट्ठापेहि तुवं सब्बं, कम्मं सक्कच्च साधुकं.

६०.

सायं पातो च पुप्फानि, महाथूपम्हि पूजय;

तिक्खत्तुं उपहारञ्च, महाथूपस्स कारय.

६१.

पटियादितञ्च यं वत्तं, मया सुगत सासने;

सब्बं अपरिहापेत्वा, तात वत्तय तं तुवं.

६२.

सङ्घस्स तात किच्चेसु, मा पमज्जित्थ सब्बदा’’;

इतं तं अनुसासित्वा, तुण्ही आसि महीपति.

६३.

तङ्खणं गणसज्झायं, भिक्खुसङ्घो अकासि च;

देवता छ रथे चेव, छहि देवेहि आनयुं.

६४.

याचुं विसुं विसुं देवा, राजानं ते रथे ठिता;

‘‘अम्हाकं देवलोकं त्वं, एहि राजमनोरमं’’.

६५.

राजा तेसं वचो सुत्वा, ‘‘याव धम्मं सुणोमहं;

अधिवासेथ तावा’’ति, हत्थाकारेन वारयि.

६६.

वारेति गणसज्झाय, मीभि मन्त्वान भिक्खवो;

सज्झायं ठपयुं राजा, पुच्छितं ठानकारणं.

६७.

‘‘आगमेथा’’ति सञ्ञाय, दिन्नत्ता’ति वदिंसु ते;

राजा ‘‘नेतं तथा भन्ते’’, इति वत्वान तं वदि.

६८.

तं सुत्वान जना केचि, ‘‘भीतो मच्चुभया अयं;

लालप्पती’’ति मञ्ञिंसु, तेसं कङ्खाविनोदनं.

६९.

कारेतुं अभयत्थेरो, राजानं एवमाह सो;

‘‘जानापेतुं कथं सक्का, आनीता ते रथा’’इति.

७०.

पुप्फदानं खिपापेसि, राज नभसि पण्डितो;

तानि लग्गानि लम्बिंसु, रथीसासु विसुं विसुं.

७१.

आकासे लम्बमानानि, तानि दिस्वा महाजनो;

कङ्खं पटिविनोदेसि, राजा थेरमभासितं.

७२.

‘‘कतमो देवलोको हि,

रम्मो भन्ते’’ति सो ब्रुवि;

‘‘तुसिनानं पुरं राज,

रम्मं’’इति सतं मतं.

७३.

बुद्धभावाय समयं, ओलोकेन्तो महादयो;

मेत्तेय्यो बोधिसत्तो हि, वसते तुसिते पुरे.

७४.

थेरस्स वचनं सुत्वा, महाराजा महामती;

ओलोकेन्तो महाथूपं, निपन्नोव निमीलयि.

७५.

चवित्वा तंखणंयेव, तुसिता अहटे रथे;

निब्बत्तित्वा ठितोयेव, दिब्बदेहो अदिस्सथ.

७६.

कतस्स पुञ्ञकम्मस्स, फलं दस्सेतुमत्तनो;

महाजनस्स दस्सेन्तो, अत्तानं समलङ्कतं.

७७.

रथट्ठोयेव तिक्खत्तुं, महाथूपं पदक्खिणं;

कत्वान थूपं सङ्घञ्च, वन्दित्वा तुसितं अगा.

७८.

नाटकियो इधागन्त्वा, मकुटं यत्थ मोचयुं;

‘‘मकुटमुत्तसाला’’ति, एत्थ साला कता अहु.

७९.

चितके ठपिते रञ्ञे, सरीरम्हि महाजनो;

यत्थारवि ‘‘राववट्टि-साला’’नाम तहिं अहु.

८०.

रञ्ञो सरीरं झापेसुं, यस्मिं निस्सीममाळके;

सो एव माळको एत्थ, वुच्चते ‘‘राज माळको’’.

८१.

दुट्ठगामणिराजा सो, राजा नामारहो महा;

मेत्तेय्यस्स भगवतो, हेस्सति अग्गसावको.

८२.

रञ्ञो पिता पिता तस्स,

माता माता भविस्सति;

सद्धातिस्सो कनिट्ठो तु,

दुतियो हेस्सति सावको.

८३.

सालिराजकुमारो यो,

तस्स रञ्ञो सुतो तुसो;

मेत्तेय्यस्स भगवतो,

पुत्तोयेव भविस्सति.

८४.

एवं यो कुसलपरो करोति पुञ्ञं,

छादेन्तो अनियतपापकं बहुम्पि;

सो सग्गं सकले रमि वो पयाति तस्मा,

सप्पञ्ञो स ततरतो भवेय्य पुञ्ञेति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

तुसितपुरगमनं नाम

द्वत्तिंसतिमो परिच्छेदो