📜

तेत्तिंसतिम परिच्छेद

दसराजको

.

दुट्ठगामणिरञ्ञो तु, रज्जेठिता जना अहू;

सालिराजकुमारोति, हस्सासि विस्सुतो सुतो.

.

अतीव धञ्ञो सो आसि, पुञ्ञकम्मरतो सदा;

अतीव चारुरुपाय, सत्तो चण्डालिया अहु.

.

असोकमालादेविंतं, सम्बन्धं पुब्बजातिया;

रूपेना’ति पियायन्तो, सो रज्जं नेवकामयि.

.

दुट्ठगामणिभाता’सो, सद्धातिस्सो तदच्छये;

रज्जं कारेस्सा’भिसित्तो, अट्ठारस्स समा’समो.

.

छक्ककम्मं सुधाकम्मं, हत्थिपाकारमेव च;

महाथूपस्स कारेसि, सो सद्धाकतनामको.

.

दीपेन लोहपासादो, उड्डिय्हित्थ सुसङ्खतो;

कारेसि लोहपासादं, पुन सो सत्तभूमकं.

.

नवुतिसतसहस्सग्घो, पासादो आसि सो तदा;

दक्खिणगीरिविहारं, कल्लकलेण मेव च.

.

कुळुम्बालविहारञ्च, तथापेत्तङ्ग वालिकं;

वेलङ्गवट्टिकञ्चेव, दुब्बलवापितिस्सतं.

.

दुरतिस्सकवापिञ्च, तथामातुविहारकं;

कारेसि आदीघवापिं, विहारंयोजन योजने.

१०.

दीघवापिविहारञ्च, कारेसि सहचेतियं;

नानारतनकच्छन्नं, तत्थ कारेसि चेतिये.

११.

सन्धियं सन्धियं तत्थ, रथचक्कप्पमाणकं;

सोवण्णमालं कारेत्वा, लग्गापेसि मनोरमं.

१२.

चतुरासीतिसहस्सानं , धम्मक्खन्धानमिस्सरो;

चतुरासीतिसहस्सानि, पूजाचापि अकारयि.

१३.

एवं पुञ्ञानि कत्वा सो, अनेकानि महीपति;

कायस्सभेदा देवेसु, तुसितेसु’पपज्जथ.

१४.

सद्धातिस्सपकाराजे, वसन्ते दीघवापियं;

लज्जीतिस्सो जेट्ठसुतो, गिरिकुम्भिमनामकं.

१५.

विहारं कारयि रम्मं, तंकनिट्ठसुतो पन;

थुल्लत्थनो अकारेसि, विहारं कन्दरव्हयं.

१६.

पितरा थुल्लत्थनको, भातुसन्तिकमायता;

सहेवा’ह विहारस्स, सङ्घभोगत्थमत्तनो.

१७.

सद्धातिस्सेउपरते, सब्बे’मच्चा समागता;

थूपारामे भिक्खुसङ्घं, सकलं सन्निपातिय.

१८.

सङ्घानुञ्ञायरट्ठस्स, रक्खणत्थं कुमारकं;

अभिसिञ्चुं थुल्लत्थनं, तं सुत्वा लज्जीतिस्सतो.

१९.

इधागन्त्वा गहेत्वा तं, सयं रज्जमकारयि;

मासञ्चेव दसाहञ्च, राजा थुल्लत्थनो पन.

२०.

तिस्सोसमं लज्जीतिस्सो, सङ्घो हुत्वा अनादरो;

‘‘न जानिंसु यथावुड्ढं’’ मीति तं परिभासयि.

२१.

पच्छा सङ्घं खमापेत्वा, दण्डकम्मत्थमिस्सरो;

तीणि सतसहस्सानि, दत्वान उरुचेतिये.

२२.

सिलामयानि कारेसि, पुप्फयानानि तीणिसो;

अथो सतसहस्सेन, चितापेसि च अन्तरा.

२३.

महाथूपथूपारामानं, भूमिंभूमिस्सरो समं;

थूपारामे च थूपस्स, सिलाकञ्चुक मुत्तमं.

२४.

थूपारामस्स पुरतो, सिलाथूपकमेव च;

लज्जीकासनसालञ्च, भिक्खुसङ्घस्स कारयि.

२५.

कञ्चुकं कण्टके थूपे, कारापेसि सिलामयं;

दत्वान सतसहस्सं, विहारे चेतियव्हये.

२६.

गिरिकुम्भिलनामस्स, विहारस्स महम्हि सो;

सट्ठिभिक्खुसहस्सानं, तिचीवरमदापयि.

२७.

अरिट्ठविहारं कारेसि, तथाकन्दरहिनकं;

गामिकानञ्च भिक्खूनं, भेसज्जानि अदापयि.

२८.

किमिच्छकं तण्डुलञ्च, भिक्खुनीनमदापयि;

समानव’ठमासञ्च, रज्जं सो कारयी इध.

२९.

मते लज्जिकतिस्सम्हि, कनिट्ठो तस्स कारयि;

रज्जं छळेव वस्सानि, खल्लाटनागनामको.

३०.

लोहपासादपरिवारे, पासादे’ति मनोरमे;

लोहपासादसोभत्थं, एसो द्वत्तिंसकारयि.

३१.

महाथूपस्स परितो, चारुनो हेममालिनो;

वालिकङ्गणमरियादं, पाकारञ्च अकारयि.

३२.

सोवकुरुन्दपासकं, विहारञ्च अकारयि;

पुञ्ञकम्मानिचञ्ञानि, कारापेसि महीपति.

३३.

तं महारत्ततोनाम, सेनापति महीपतिं;

खल्लाटनागराजानं, नगरेयेव अग्गहि.

३४.

तस्स रञ्ञो कनिट्ठोतु, वट्टगामणिनामको;

तं दुट्ठसेनापतिकं, हन्त्वा रज्जमकारयि.

३५.

खल्लाटनागरञ्ञोसो, पुत्तकं सकभातुनो;

महाचूलिकनामानं, पुत्तठाने ठपेसि च.

३६.

तम्मातरं नुळादेविं, महेसिञ्च अकासिसो;

पीतिठाने ठितता’स्स, पीतिराजाति अब्रवुं.

३७.

एवं रज्जे’भिसित्तस्स, तस्स मासम्हि पञ्चमे;

रोहणे नकुलनगरे, एको ब्राह्मणचेटतो.

३८.

तियो नाम ब्राह्मणस्स, वचो सुत्वा अपण्डितो;

चोरो असु महातस्स, परिवारो अहोसि च.

३९.

सगणासत्तदमिळा, महातित्थम्हि ओतरुं;

तदा ब्राह्मणतियो च, ते सत्तदमिळापिच.

४०.

छक्कत्थाय विसज्जेसुं, लेखं भूपतिसन्तिकं;

राजा ब्राह्मणतियस्स, लेखं पेसेसि नीतिमा.

४१.

‘‘रज्जं तव इदानेव, गण्ह त्वं दमिळे’’ इति;

साधूति सो दमिळेहि, युज्झि गण्हिंसु ते तु तं.

४२.

ततो ते दमिळा युद्धं, रञ्ञा सह पवत्तयुं;

कोळम्बालकसामन्ता, युद्धे राजा पराजितो.

४३.

तित्थारामदुवारेन, रथारुळ्हो पलायति;

पण्डुकाभयराजेन, तित्थारामोहि कारितो;

वासितो च तदा आसि, एकवीसति राजुसू.

४४.

तं दिस्वा पलायन्तं, निगण्ठोगिरिनामको;

‘‘पलायति महाकाळ-सीहळो’’ति भुसं रवि.

४५.

तं सुत्वान महाराजा, ‘‘सिद्धे मम मनोरथे;

विहारं एत्थ कारेस्सं’’, इच्चेवं चिन्तयी तदा.

४६.

सगब्भं अनुलादेविं, अग्गही रक्खिया इति;

महाचूळ महानाग-कुमारेचापी रक्खिये.

४७.

रथस्स लहुभावत्थं, डत्वा चूळामणिंसुभं;

ओतारेसि सोमदेविं, तस्स’नुञ्ञाय भूपति.

४८.

युद्धायगमनेयेव, पुत्तके द्वे च देवियो;

गाहयित्वान निक्खन्तो, सङ्कितो सो पराजये.

४९.

असक्कुणित्वा गाहेतुं, पत्तं भुत्तं जिनेन तं;

पलायित्वा वेस्सगीरि-वने अभिनियियिसो.

५०.

कुत्थिक्कुलमहातिस्स-थेरो दिस्वा तहं तु तं;

भत्तं पादा अनामट्ठं, पिण्डदानं विवज्जिय.

५१.

अथ केतकिपत्तम्हि, लिखित्वा हट्ठमानसो;

सङ्घभोगं विहारस्स, तस्स पादामहीपति.

५२.

ततो गन्त्वा सिलासोब्भ-कण्डकम्हि वसी ततो;

गन्त्वान मातुवेलङ्गे, सालगलसमीपगो.

५३.

तत्थद्दस दिट्ठपुब्बं, थेरं थेरो महीपतिं;

उपट्ठाकस्स अप्पेसि, तनसिवस्स साधुकं.

५४.

तस्स सो तनसिवस्स, रट्ठिकस्स’न्तिके तहिं;

राजा चुद्दसवस्सानि, वसी तेन उपट्ठितो.

५५.

सत्तसु दमीळेस्वे’को, सोमादेविं मदावहं;

रागरत्तो गहेत्वान, परतीरमगालहुं.

५६.

एकोपत्तं दसबलस्स, अनुराधपुरे ठितं;

आदाय तेन सन्तुट्ठो, परतीरमगालहुं.

५७.

पुळहत्थो तु दमिळो, तीणिवस्सानि कारयि;

रज्जं सेनापतिं कत्वा, दमिळं बाहियव्हयं.

५८.

पुळहत्थं गहेत्वा तं, दूरे वस्सानि बाहीयो;

रज्जं कारेसि तस्सा’सि, पणयमारो चमूपति.

५९.

बाहीयं तं गहेत्वान, राजा’सि पणयमारको;

सत्तवस्सानि तस्सा’सि, पिळयमारो चमूपति.

६०.

पणयमारं गहेत्वा सो, राजासि पीळयमारको;

सत्तमासानि तस्सासि, दाठियो तु चमूपति.

६१.

पीळयमारं गहेत्वा सो, दाठियो दमिळो पन;

रज्जं’नुराधनगरे, दुवे वस्सानि कारयि.

६२.

एवं दमिळराजूनं, तेसं पञ्चन्नमेवहि;

होन्ति चुद्दसवस्सानी, सत्तमासा च उत्तरिं.

६३.

गताय तु निवासत्थं, मलये’नुलदेविया;

भरियाकनसिवस्स, पादापहरि पच्छियं.

६४.

कुज्झित्वा रोदमानासा, राजानं उपसकिमि;

तं सुत्वा तनसिवोसो, मनुमादाय निक्खमि.

६५.

देविया वचनं सुत्वा, तस्स आगमना पुरा;

द्विपुत्तं देविमादाय, ततो राजा’पि निक्खमि.

६६.

धनुं सन्धाय आयन्तं, सीवं विज्झि महासीवो;

राजा नामं भावयित्वा, अकासि जिनसङ्गहं.

६७.

अलत्थ अट्ठामच्चेच, महन्ते योधसम्मते;

परिवारो महाआसी, परिहारो च राजिनो.

६८.

कुम्भीलकमहातिस्स-थेर दिस्वा महायसो;

अच्छगल्लविहारम्हि, बुद्धपूजमकारयि.

६९.

वत्थुं सोधेतुमारुळ्हो, अकासचेतियङ्गणं;

कविसीसे अमच्चम्हि, ओरोहन्तोमहीपति.

७०.

आरोहन्तो सदेविको, दिस्वा मग्गे निसिन्नकं;

‘‘न निपन्नो’’ति कुज्झित्वा, कविसीसं अघातयि.

७१.

सेसा सत्तअमच्चावि, निब्बिन्ना तेन राजिना;

तस्स’न्तिका पलायित्वा, पक्कमन्ता यथारुचि.

७२.

मग्गे विलुत्ता चोरेहि, विहारं हम्बुगल्लकं;

पविसित्वान अद्दक्खुं, तिस्सत्थेरं बहुस्सुतं.

७३.

चतुनेकायिको थेरो, यथालद्धानि दापयि;

वत्थफाणिततेलानि, तण्डुला पाहुणा तथा.

७४.

अस्सत्थकाले थेरो सो,

‘‘कुहिंयाता’’ति पुच्छिते;

अत्तानं आवीकत्वा ते,

तं पवत्तिं निवेदयुं.

७५.

‘‘कारेतुं केहि सक्का नु, जिनसासनपग्गहं;

दमिळेहि वा’थ रञ्ञा, इति पुट्ठा तु ते पन.

७६.

‘‘रञ्ञो सक्का’’ति आहंसु, सञ्ञापेत्वान ते इति;

उभो तिस्स महातिस्स-थेरा आदाय ते ततो.

७७.

राजिनो सन्तिकं नेत्वा, अञ्ञमञ्ञं खमापयुं;

राजा च ते अमच्चा च, थेरो एव मयाचयुं.

७८.

सिद्धे कम्मे पेसितेनो, गन्तब्बं सन्तिकं इति;

थेरा दत्वा पटिञ्ञं ते, यथाठानमगञ्छिसुं.

७९.

अनुराधपुरं राजा, आगन्त्वान महायसो;

दाठिकं दमिळं हन्त्वा, सयं रज्जमकारयि.

८०.

ततो निगण्ठारामं तं, विद्धंसेत्वा महीपति;

विहारं कारयि तत्थ, द्वादस परिवेणकं.

८१.

महाविहारपट्ठाना, द्वीसु वस्सस तेसु च;

सत्तरससु वस्सेसु, दसमासा’मिकेसु च.

८२.

तथा दिनेसु दससु, अतिक्कन्तेसु सादरो;

अभयगिरि विहारंसो, पतिट्ठापेसि भूपति.

८३.

अक्कोसियित्वा ते थेरे, तेसु पुब्बुपकारिनो;

तं महातिस्स थेरस्स, विहारं मानदो अदा.

८४.

गिरिस्स यस्मा गारामे, राजा कारेसि सोभयो;

तस्मा’भय गिरित्वेव, विहारो नामको अहु.

८५.

आणापेत्वा सोमादेविं,

यथा ठाने ठपेसिसो;

तस्सातन्नामकं कत्वा,

सोमाराम मकारयि.

८६.

रथा ओरोपिता सा हि, तस्मिंठाने वरङ्गना;

कद्दम्बपुप्फ गुम्बम्हि, निलिना तत्थ अद्दस.

८७.

मुत्तयन्तं सामणेरं, मग्गं हत्थेन छादिय;

राजा तस्स वचो सुत्वा, विहारं तत्थ कारयि.

८८.

महाथूपस्सुत्तरतो,

चेतियं उच्चवत्थुकं;

सिला सोभकण्डकं नाम,

राजा सोयेव कारयि.

८९.

तेसु सत्तसु योधेसु, उत्तियो नाम कारयि;

नगरम्हा दक्खिणतो, विहारं दक्खिणव्हयं.

९०.

तत्तेव मूलवोकास, वीहारं मूलनामको;

अमच्चो कारयी तेन, सोपि तंनामको अहु.

९१.

कारेसि सालियारामं, अमच्चो सालियव्हयो;

कारेसि पब्बतारामं, अमच्चो पब्बतव्हयो.

९२.

उत्तरतिस्सरामन्तु, तिस्सामच्चो अकारयि;

विहारे निट्ठिते रम्मे, तिस्सथेर मुपच्चते.

९३.

‘‘तुम्हाकं पटिसन्थार, वसेन’म्हेहि कारिते;

विहारे देम तुम्हाकं, इति वत्वा अदंसु च.

९४.

थेरो सब्बत्थवासेसि, ते ते भिक्खू यथा रहं;

अमच्चा’दंसु सङ्घस्स, विविधे समणारहे.

९५.

राजा सकविहारम्हि, वसन्ते समुपट्ठहि;

पच्चयेहि अनुनेहि, तेन ते बहवो अहुं.

९६.

थेरं कुलेही संसट्ठं, महातिस्सोति विस्सुतं;

कुलसंसट्ठ दोसेन, सङ्घो तं नीहरि इतो.

९७.

तस्स सिस्सो बहलमस्सु-

तिस्सत्थेरोति पिस्सुतो;

कुद्धो’भयगिरिं गन्त्वा,

वसि पक्खं वहं तहिं.

९८.

ततोप्पभुति ते भिक्खू, महाविहारनागमुं;

एवं ते’भयगिरिका, निग्गता थेरवादतो.

९९.

पभिन्ना’भयगिरिकेहि, दक्खिणविहारिकायति;

एवं ते थेरवादीहि, पभिन्ना भिक्खवो द्विधा.

१००.

महा अभयभिक्खू ते, वड्ढेतुं दीपवासिनो;

वट्टगामणिभूमिन्दो, पत्तिं नाम अदासि सो.

१०१.

विहारपरिवेणानि, घटाबद्धे अकारयि;

‘‘पटिसङ्खरणं एवं, हेस्सतीति विचिन्तिय.

१०२.

पिटकत्तयपाळिञ्च, तस्स अट्ठकथम्पि च;

मुखपाठेन आनेसुं, पुब्बे भिक्खू महामति.

१०३.

हानिं दिस्वान सत्तानं, तदा भिक्खू समागता;

चिरट्ठितत्थं धम्मस्स, पोत्थकेसु लिखापयुं.

१०४.

वट्टगामणि अभयो, राजा रज्जमकारयि;

इति द्वादसवस्सानि, पञ्चमासेसु आदितो.

१०५.

इती परहित मत्तनो हितञ्च,

पटिलभियिस्सरियं करोति पञ्ञो;

विपुलमपि कुबुद्धिलद्धभोवं,

उभयहितं न करोति भोगलुद्धो’ति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

दसराजको नाम

तेत्तिंसतिमो परिच्छेदो.