📜
तेत्तिंसतिम परिच्छेद
दसराजको
दुट्ठगामणिरञ्ञो ¶ तु, रज्जेठिता जना अहू;
सालिराजकुमारोति, हस्सासि विस्सुतो सुतो.
अतीव धञ्ञो सो आसि, पुञ्ञकम्मरतो सदा;
अतीव चारुरुपाय, सत्तो चण्डालिया अहु.
असोकमालादेविंतं, सम्बन्धं पुब्बजातिया;
रूपेना’ति पियायन्तो, सो रज्जं नेवकामयि.
दुट्ठगामणिभाता’सो, सद्धातिस्सो तदच्छये;
रज्जं कारेस्सा’भिसित्तो, अट्ठारस्स समा’समो.
छक्ककम्मं सुधाकम्मं, हत्थिपाकारमेव च;
महाथूपस्स कारेसि, सो सद्धाकतनामको.
दीपेन लोहपासादो, उड्डिय्हित्थ सुसङ्खतो;
कारेसि लोहपासादं, पुन सो सत्तभूमकं.
नवुतिसतसहस्सग्घो, पासादो आसि सो तदा;
दक्खिणगीरिविहारं, कल्लकलेण मेव च.
कुळुम्बालविहारञ्च, तथापेत्तङ्ग वालिकं;
वेलङ्गवट्टिकञ्चेव, दुब्बलवापितिस्सतं.
दुरतिस्सकवापिञ्च, तथामातुविहारकं;
कारेसि आदीघवापिं, विहारंयोजन योजने.
दीघवापिविहारञ्च, कारेसि सहचेतियं;
नानारतनकच्छन्नं, तत्थ कारेसि चेतिये.
सन्धियं सन्धियं तत्थ, रथचक्कप्पमाणकं;
सोवण्णमालं कारेत्वा, लग्गापेसि मनोरमं.
चतुरासीतिसहस्सानं ¶ , धम्मक्खन्धानमिस्सरो;
चतुरासीतिसहस्सानि, पूजाचापि अकारयि.
एवं पुञ्ञानि कत्वा सो, अनेकानि महीपति;
कायस्सभेदा देवेसु, तुसितेसु’पपज्जथ.
सद्धातिस्सपकाराजे, वसन्ते दीघवापियं;
लज्जीतिस्सो जेट्ठसुतो, गिरिकुम्भिमनामकं.
विहारं कारयि रम्मं, तंकनिट्ठसुतो पन;
थुल्लत्थनो अकारेसि, विहारं कन्दरव्हयं.
पितरा थुल्लत्थनको, भातुसन्तिकमायता;
सहेवा’ह विहारस्स, सङ्घभोगत्थमत्तनो.
सद्धातिस्सेउपरते, सब्बे’मच्चा समागता;
थूपारामे भिक्खुसङ्घं, सकलं सन्निपातिय.
सङ्घानुञ्ञायरट्ठस्स, रक्खणत्थं कुमारकं;
अभिसिञ्चुं थुल्लत्थनं, तं सुत्वा लज्जीतिस्सतो.
इधागन्त्वा गहेत्वा तं, सयं रज्जमकारयि;
मासञ्चेव दसाहञ्च, राजा थुल्लत्थनो पन.
तिस्सोसमं लज्जीतिस्सो, सङ्घो हुत्वा अनादरो;
‘‘न जानिंसु यथावुड्ढं’’ मीति तं परिभासयि.
पच्छा सङ्घं खमापेत्वा, दण्डकम्मत्थमिस्सरो;
तीणि सतसहस्सानि, दत्वान उरुचेतिये.
सिलामयानि कारेसि, पुप्फयानानि तीणिसो;
अथो सतसहस्सेन, चितापेसि च अन्तरा.
महाथूपथूपारामानं, भूमिंभूमिस्सरो समं;
थूपारामे च थूपस्स, सिलाकञ्चुक मुत्तमं.
थूपारामस्स पुरतो, सिलाथूपकमेव च;
लज्जीकासनसालञ्च, भिक्खुसङ्घस्स कारयि.
कञ्चुकं ¶ कण्टके थूपे, कारापेसि सिलामयं;
दत्वान सतसहस्सं, विहारे चेतियव्हये.
गिरिकुम्भिलनामस्स, विहारस्स महम्हि सो;
सट्ठिभिक्खुसहस्सानं, तिचीवरमदापयि.
अरिट्ठविहारं कारेसि, तथाकन्दरहिनकं;
गामिकानञ्च भिक्खूनं, भेसज्जानि अदापयि.
किमिच्छकं तण्डुलञ्च, भिक्खुनीनमदापयि;
समानव’ठमासञ्च, रज्जं सो कारयी इध.
मते लज्जिकतिस्सम्हि, कनिट्ठो तस्स कारयि;
रज्जं छळेव वस्सानि, खल्लाटनागनामको.
लोहपासादपरिवारे, पासादे’ति मनोरमे;
लोहपासादसोभत्थं, एसो द्वत्तिंसकारयि.
महाथूपस्स परितो, चारुनो हेममालिनो;
वालिकङ्गणमरियादं, पाकारञ्च अकारयि.
सोवकुरुन्दपासकं, विहारञ्च अकारयि;
पुञ्ञकम्मानिचञ्ञानि, कारापेसि महीपति.
तं महारत्ततोनाम, सेनापति महीपतिं;
खल्लाटनागराजानं, नगरेयेव अग्गहि.
तस्स रञ्ञो कनिट्ठोतु, वट्टगामणिनामको;
तं दुट्ठसेनापतिकं, हन्त्वा रज्जमकारयि.
खल्लाटनागरञ्ञोसो, पुत्तकं सकभातुनो;
महाचूलिकनामानं, पुत्तठाने ठपेसि च.
तम्मातरं नुळादेविं, महेसिञ्च अकासिसो;
पीतिठाने ठितता’स्स, पीतिराजाति अब्रवुं.
एवं रज्जे’भिसित्तस्स, तस्स मासम्हि पञ्चमे;
रोहणे नकुलनगरे, एको ब्राह्मणचेटतो.
तियो ¶ नाम ब्राह्मणस्स, वचो सुत्वा अपण्डितो;
चोरो असु महातस्स, परिवारो अहोसि च.
सगणासत्तदमिळा, महातित्थम्हि ओतरुं;
तदा ब्राह्मणतियो च, ते सत्तदमिळापिच.
छक्कत्थाय विसज्जेसुं, लेखं भूपतिसन्तिकं;
राजा ब्राह्मणतियस्स, लेखं पेसेसि नीतिमा.
‘‘रज्जं तव इदानेव, गण्ह त्वं दमिळे’’ इति;
साधूति सो दमिळेहि, युज्झि गण्हिंसु ते तु तं.
ततो ते दमिळा युद्धं, रञ्ञा सह पवत्तयुं;
कोळम्बालकसामन्ता, युद्धे राजा पराजितो.
तित्थारामदुवारेन, रथारुळ्हो पलायति;
पण्डुकाभयराजेन, तित्थारामोहि कारितो;
वासितो च तदा आसि, एकवीसति राजुसू.
तं दिस्वा पलायन्तं, निगण्ठोगिरिनामको;
‘‘पलायति महाकाळ-सीहळो’’ति भुसं रवि.
तं सुत्वान महाराजा, ‘‘सिद्धे मम मनोरथे;
विहारं एत्थ कारेस्सं’’, इच्चेवं चिन्तयी तदा.
सगब्भं अनुलादेविं, अग्गही रक्खिया इति;
महाचूळ महानाग-कुमारेचापी रक्खिये.
रथस्स लहुभावत्थं, डत्वा चूळामणिंसुभं;
ओतारेसि सोमदेविं, तस्स’नुञ्ञाय भूपति.
युद्धायगमनेयेव, पुत्तके द्वे च देवियो;
गाहयित्वान निक्खन्तो, सङ्कितो सो पराजये.
असक्कुणित्वा गाहेतुं, पत्तं भुत्तं जिनेन तं;
पलायित्वा वेस्सगीरि-वने अभिनियियिसो.
कुत्थिक्कुलमहातिस्स-थेरो दिस्वा तहं तु तं;
भत्तं पादा अनामट्ठं, पिण्डदानं विवज्जिय.
अथ ¶ केतकिपत्तम्हि, लिखित्वा हट्ठमानसो;
सङ्घभोगं विहारस्स, तस्स पादामहीपति.
ततो गन्त्वा सिलासोब्भ-कण्डकम्हि वसी ततो;
गन्त्वान मातुवेलङ्गे, सालगलसमीपगो.
तत्थद्दस दिट्ठपुब्बं, थेरं थेरो महीपतिं;
उपट्ठाकस्स अप्पेसि, तनसिवस्स साधुकं.
तस्स सो तनसिवस्स, रट्ठिकस्स’न्तिके तहिं;
राजा चुद्दसवस्सानि, वसी तेन उपट्ठितो.
सत्तसु दमीळेस्वे’को, सोमादेविं मदावहं;
रागरत्तो गहेत्वान, परतीरमगालहुं.
एकोपत्तं दसबलस्स, अनुराधपुरे ठितं;
आदाय तेन सन्तुट्ठो, परतीरमगालहुं.
पुळहत्थो तु दमिळो, तीणिवस्सानि कारयि;
रज्जं सेनापतिं कत्वा, दमिळं बाहियव्हयं.
पुळहत्थं गहेत्वा तं, दूरे वस्सानि बाहीयो;
रज्जं कारेसि तस्सा’सि, पणयमारो चमूपति.
बाहीयं तं गहेत्वान, राजा’सि पणयमारको;
सत्तवस्सानि तस्सा’सि, पिळयमारो चमूपति.
पणयमारं गहेत्वा सो, राजासि पीळयमारको;
सत्तमासानि तस्सासि, दाठियो तु चमूपति.
पीळयमारं गहेत्वा सो, दाठियो दमिळो पन;
रज्जं’नुराधनगरे, दुवे वस्सानि कारयि.
एवं दमिळराजूनं, तेसं पञ्चन्नमेवहि;
होन्ति चुद्दसवस्सानी, सत्तमासा च उत्तरिं.
गताय तु निवासत्थं, मलये’नुलदेविया;
भरियाकनसिवस्स, पादापहरि पच्छियं.
कुज्झित्वा रोदमानासा, राजानं उपसकिमि;
तं सुत्वा तनसिवोसो, मनुमादाय निक्खमि.
देविया ¶ वचनं सुत्वा, तस्स आगमना पुरा;
द्विपुत्तं देविमादाय, ततो राजा’पि निक्खमि.
धनुं सन्धाय आयन्तं, सीवं विज्झि महासीवो;
राजा नामं भावयित्वा, अकासि जिनसङ्गहं.
अलत्थ अट्ठामच्चेच, महन्ते योधसम्मते;
परिवारो महाआसी, परिहारो च राजिनो.
कुम्भीलकमहातिस्स-थेर दिस्वा महायसो;
अच्छगल्लविहारम्हि, बुद्धपूजमकारयि.
वत्थुं सोधेतुमारुळ्हो, अकासचेतियङ्गणं;
कविसीसे अमच्चम्हि, ओरोहन्तोमहीपति.
आरोहन्तो सदेविको, दिस्वा मग्गे निसिन्नकं;
‘‘न निपन्नो’’ति कुज्झित्वा, कविसीसं अघातयि.
सेसा सत्तअमच्चावि, निब्बिन्ना तेन राजिना;
तस्स’न्तिका पलायित्वा, पक्कमन्ता यथारुचि.
मग्गे विलुत्ता चोरेहि, विहारं हम्बुगल्लकं;
पविसित्वान अद्दक्खुं, तिस्सत्थेरं बहुस्सुतं.
चतुनेकायिको थेरो, यथालद्धानि दापयि;
वत्थफाणिततेलानि, तण्डुला पाहुणा तथा.
अस्सत्थकाले थेरो सो,
‘‘कुहिंयाता’’ति पुच्छिते;
अत्तानं आवीकत्वा ते,
तं पवत्तिं निवेदयुं.
‘‘कारेतुं केहि सक्का नु, जिनसासनपग्गहं;
दमिळेहि वा’थ रञ्ञा, इति पुट्ठा तु ते पन.
‘‘रञ्ञो सक्का’’ति आहंसु, सञ्ञापेत्वान ते इति;
उभो तिस्स महातिस्स-थेरा आदाय ते ततो.
राजिनो सन्तिकं नेत्वा, अञ्ञमञ्ञं खमापयुं;
राजा च ते अमच्चा च, थेरो एव मयाचयुं.
सिद्धे ¶ कम्मे पेसितेनो, गन्तब्बं सन्तिकं इति;
थेरा दत्वा पटिञ्ञं ते, यथाठानमगञ्छिसुं.
अनुराधपुरं राजा, आगन्त्वान महायसो;
दाठिकं दमिळं हन्त्वा, सयं रज्जमकारयि.
ततो निगण्ठारामं तं, विद्धंसेत्वा महीपति;
विहारं कारयि तत्थ, द्वादस परिवेणकं.
महाविहारपट्ठाना, द्वीसु वस्सस तेसु च;
सत्तरससु वस्सेसु, दसमासा’मिकेसु च.
तथा दिनेसु दससु, अतिक्कन्तेसु सादरो;
अभयगिरि विहारंसो, पतिट्ठापेसि भूपति.
अक्कोसियित्वा ते थेरे, तेसु पुब्बुपकारिनो;
तं महातिस्स थेरस्स, विहारं मानदो अदा.
गिरिस्स यस्मा गारामे, राजा कारेसि सोभयो;
तस्मा’भय गिरित्वेव, विहारो नामको अहु.
आणापेत्वा सोमादेविं,
यथा ठाने ठपेसिसो;
तस्सातन्नामकं कत्वा,
सोमाराम मकारयि.
रथा ओरोपिता सा हि, तस्मिंठाने वरङ्गना;
कद्दम्बपुप्फ गुम्बम्हि, निलिना तत्थ अद्दस.
मुत्तयन्तं सामणेरं, मग्गं हत्थेन छादिय;
राजा तस्स वचो सुत्वा, विहारं तत्थ कारयि.
महाथूपस्सुत्तरतो,
चेतियं उच्चवत्थुकं;
सिला सोभकण्डकं नाम,
राजा सोयेव कारयि.
तेसु सत्तसु योधेसु, उत्तियो नाम कारयि;
नगरम्हा दक्खिणतो, विहारं दक्खिणव्हयं.
तत्तेव ¶ मूलवोकास, वीहारं मूलनामको;
अमच्चो कारयी तेन, सोपि तंनामको अहु.
कारेसि सालियारामं, अमच्चो सालियव्हयो;
कारेसि पब्बतारामं, अमच्चो पब्बतव्हयो.
उत्तरतिस्सरामन्तु, तिस्सामच्चो अकारयि;
विहारे निट्ठिते रम्मे, तिस्सथेर मुपच्चते.
‘‘तुम्हाकं पटिसन्थार, वसेन’म्हेहि कारिते;
विहारे देम तुम्हाकं, इति वत्वा अदंसु च.
थेरो सब्बत्थवासेसि, ते ते भिक्खू यथा रहं;
अमच्चा’दंसु सङ्घस्स, विविधे समणारहे.
राजा सकविहारम्हि, वसन्ते समुपट्ठहि;
पच्चयेहि अनुनेहि, तेन ते बहवो अहुं.
थेरं कुलेही संसट्ठं, महातिस्सोति विस्सुतं;
कुलसंसट्ठ दोसेन, सङ्घो तं नीहरि इतो.
तस्स सिस्सो बहलमस्सु-
तिस्सत्थेरोति पिस्सुतो;
कुद्धो’भयगिरिं गन्त्वा,
वसि पक्खं वहं तहिं.
ततोप्पभुति ते भिक्खू, महाविहारनागमुं;
एवं ते’भयगिरिका, निग्गता थेरवादतो.
पभिन्ना’भयगिरिकेहि, दक्खिणविहारिकायति;
एवं ते थेरवादीहि, पभिन्ना भिक्खवो द्विधा.
महा अभयभिक्खू ते, वड्ढेतुं दीपवासिनो;
वट्टगामणिभूमिन्दो, पत्तिं नाम अदासि सो.
विहारपरिवेणानि, घटाबद्धे अकारयि;
‘‘पटिसङ्खरणं एवं, हेस्सतीति विचिन्तिय.
पिटकत्तयपाळिञ्च, तस्स अट्ठकथम्पि च;
मुखपाठेन आनेसुं, पुब्बे भिक्खू महामति.
हानिं ¶ दिस्वान सत्तानं, तदा भिक्खू समागता;
चिरट्ठितत्थं धम्मस्स, पोत्थकेसु लिखापयुं.
वट्टगामणि अभयो, राजा रज्जमकारयि;
इति द्वादसवस्सानि, पञ्चमासेसु आदितो.
इती परहित मत्तनो हितञ्च,
पटिलभियिस्सरियं करोति पञ्ञो;
विपुलमपि कुबुद्धिलद्धभोवं,
उभयहितं न करोति भोगलुद्धो’ति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
दसराजको नाम
तेत्तिंसतिमो परिच्छेदो.