📜

चतुत्तिंसतिम परिच्छेद

एकादसराजदीपनो

.

तदच्चये महाचूली-महातिस्सो अकारयि;

रज्जं चुद्दसवस्सानि, धम्मेन च समेन च.

.

सहत्थेन कतं दानं, सो सुत्वान महप्फलं;

पठमेयेव वस्सम्हि, गन्त्वा अञ्ञातवेसवा.

.

कत्वान सालिलवनं, लद्धाय भतिया ततो;

पिण्डपातं महासुम्म-थेरस्सा’दा महीपति.

.

सोण्णगिरिम्हि पुन सो, तीणिवस्सानि खत्तियो;

गुळयन्तम्हि कत्वान, भतिंलद्धा गुळे ततो.

.

ते गुळे आहरापेत्वा, पुरं आगम्म भूपति;

भिक्खुसङ्घस्स पादासि, महादानं महीपति.

.

तिंसभिक्खुसहस्सस्स, अदा अच्छादनानि च;

द्वादसन्नं सहस्सानं, भिक्खूनीनं तथेव च.

.

कारयित्वा महीपालो, विहारं सुप्पतिट्ठितं;

सट्ठिभिक्खु सहस्सस्स, तिचीवरमदापयि.

.

तिंस सहस्स सङ्खानं, भिक्खुनीनञ्च दापयि;

मण्डवापि विहारं सो, तथा अभयगल्लकं.

.

वङ्गुपट्टङ्गगल्लञ्च, दीघबाहुकगल्लकं;

वालगाम विहारञ्च, राजा सोयेव कारयि.

१०.

एवं सद्धाय सो राजा, कत्वा पुञ्ञानिनेकधा;

चतुद्दसन्नं वस्सानं, अच्चयेन दिवं अगा.

११.

वट्टगामणिनो पुत्तो, चोरनागोति विस्सुतो;

महाचूळिस्सरज्जम्हि, चोरो हुत्वा चरितदा.

१२.

महाचूळे उपरते, रज्जं कारयि आगतो;

अत्तनो चोरकाले सो, निवासं येसुनालभि.

१३.

अट्ठरसविहारे ते, विद्धंसापेसि दुम्मति;

रज्जं द्वादसवस्सानि, चोरनागो अकारयि.

१४.

लोकन्तरिक निरयं, पापोसोउपपज्जथ;

तदच्चये महाचूळ्हि-रञ्ञो पुत्तो अकारयि.

१५.

रज्जं तीणेव वस्सानि, राजातिस्सो’ति विस्सुतो;

चोरनागस्स देवीतु, वीसमं वीसमानुला.

१६.

वीसं दत्वान मारेसि, बलत्थेरत्तमानसा;

तस्मिंयेवबलत्थेसा, अनुलारत्तमानसा.

१७.

तिस्सं वीसेनघातेत्वा, तस्स रज्जमदासिसा;

सीवो नाम बलत्थोसो, जेट्ठदोवारिको तहिं.

१८.

कत्वा महेसिं अनुलं, वस्सं मासद्वया’चिकं;

रज्जं कारेसि नगरे, वटुके दमिळे’नुला.

१९.

रत्ता वीसेन तं हन्त्वा, वटुके रज्जमप्पयि;

वटुको दमिळो सो हि, पुरे नगरवड्ढकी.

२०.

महेसिं अनुलं कत्वा, वस्सं मासद्वयाधिकं;

रज्जं कारेसि नगरे, अनुला तत्थ आगतं.

२१.

पस्सित्वा दारुभतिकं, तस्मिं सारत्तमानसा;

हन्त्वा विसेन वटुकं, तस्स रज्जं समप्पयि.

२२.

दारुभतिकतिस्सो सो, महेसिं करियानुलं;

एकमासाधिकं वस्सं, पुरे रज्जमकारयि.

२३.

कारेसि सो पोक्खरणिं, महामेघवने लहुं;

निलीये नाम दमिळे, सा पुरोहितब्राह्मणे.

२४.

रागेन रत्ता अनुला, तेन संवासकामिनी;

दारुभतिकतिस्संतं, वीसं दत्वान घातिय.

२५.

निलीयस्स अदा रज्जं, सोपि निलीयब्राह्मणो;

तं महेसिं करित्वान, निच्चं ताय उपट्ठितो.

२६.

रज्जं कारेसि छम्मासं, अनुराधपुरे इध;

द्वत्तिंसाय बलत्थेहि, वत्थुकामा यथारुचिं.

२७.

वीसेन तं घातयित्वा, निलीयं खत्तियानुला;

रज्जं सा अनुलादेवी, चतुमासमकारयि.

२८.

महाचूळिकराजस्स, पुत्तो दुतियको पन;

कूटकण्णतिस्सो नाम, भीतो सो’नुलदेविया.

२९.

पलायित्वा पब्बजित्वा, काले पत्तबलो इध;

आगन्त्वा घातयित्वा, तं अनुलं दुट्ठमानसं.

३०.

रज्जं कारेसि द्वावीसं, वस्सानि मनुजाधिपो;

महाउपोसथागारं, अका चेतियपब्बते.

३१.

घरस्स तस्स पुरतो, सिलाथूपमकारयि;

बोधिं रोपेसि तत्थेव, सोव चेतियेपब्बते.

३२.

पेलगामविहारञ्च, अन्तरगङ्गाय कारयि;

तत्थेव वण्णकं नाम, महामातिकमेव च.

३३.

अम्बदुग्गमहावापिं, भयोलुप्पलमेव च;

सत्तहत्थुच्चपाकारं, पुरस्स परिखं तथा.

३४.

महावत्थुम्हि अनुलं, झापयित्वा असञ्ञतं;

अपनीय ततो थोकं, महावत्थुमकारयि.

३५.

पदुमस्सरवनुय्यानं, नगरेयेव कारयि;

मता’स्स दन्ते धोवित्वा, पब्बजि जिनसासने.

३६.

कुलसन्तके घरट्ठाने, मातुभिक्खुनुपस्सयं;

कारेसि दन्तगेहन्ति, विस्सतो आसि तेन सो.

३७.

तदच्चये तस्स पुत्तो, नामको भातिकाभयो;

अट्ठवीसतिवस्सानि, रज्जं कारेसि खत्तियो.

३८.

महादाट्ठिकराजस्स, भातिकत्तामहीपति;

दीपे ‘‘भातिकराजा’’ति, पाकटो आसि धम्मिको.

३९.

कारेसि लोहपासादे, पटिसङ्खारमेत्थसो;

महाथूपे वेदिका द्वे, थूपव्हे’पोसथव्हयं.

४०.

अत्तनो बलिमुज्झित्वा, नगरस्स समन्ततो;

रोपापेत्वा योजनम्हि, सुमनान’ज्जुकानि च.

४१.

पादवेचिकतो याव, धुरच्छत्तानराधिपो;

चतुरङ्गलबहलेन, गन्धेन उरुचेतियं.

४२.

लिम्पापेत्वान पुप्फानि, वण्टेहि तत्थ साधुकं;

निवेसित्वान कोरेसि, थूपं मालागुलोपमं.

४३.

पुनद्वङ्गुलबहलाय, मनोसिलाय चेतियं;

लिम्पापेत्वान कारेसि, तथेव कुसुमाचितं.

४४.

पुन सोपानतो याव, धुरच्छत्ताव चेतियं;

पुप्फेहि ओकिरापेत्वा, छादेसि पुप्फरासिनो.

४५.

उट्ठापेत्वान यन्तेहि, जलं अभयवापितो;

जलेहि थूपं सेवन्तो, बलपूजमकारयि.

४६.

सकटसतेन मुत्तानं, सद्धिं तेलेन साधुकं;

मद्दापेत्वा सुधापिण्डं, सुधाकम्ममकारयि.

४७.

पवालजालं कारेत्वा, तं खिपापिय चेतिये;

सोवण्णानि पदुमानि, चक्कमत्तानि सन्धिसु.

४८.

लग्गापेत्वा ततो मुत्ता-कलापे याव हेट्ठिमा;

पदुमा’लम्बयित्वान, महाथूपमपूजयि.

४९.

गणसज्झायसद्दं सो, धातुगब्भम्हितादिनि;

सुत्वा ‘‘अदिस्वा तंना’हं, वुट्ठहिस्सन्ति निच्छितो.

५०.

पाचिनादिकमूलम्हि, अनाहारो निपज्जथ;

थेरा द्वारं मापयित्वा, धातुगब्भं नयिंसु तं.

५१.

धातुगब्भविभूतिंसो, सब्बं दिस्वा महीपति;

निक्खन्तो तादिसेहेव, पोत्थरूपेहि पूजयि.

५२.

मधुगन्धेहि गन्धेहि, घटेहि सरसेहि च;

अञ्जनहरितालेहि, तथामनोसिलाहि च.

५३.

मनोसिलासु वस्सेन, भस्सित्वा चेतियङ्गणे;

ठितासु गोप्फमत्तासु, रचिते पु’प्पलेहि च.

५४.

थूपङ्गणम्हि सकले, पुरिते गन्धकद्दमे;

चित्तकिलञ्जछिद्देसु, रचिते पु’प्पलेहि च.

५५.

वारयित्वा वारिमग्गं, तथेव पुरिते घटे;

दीपवट्टिहि नेकानि, कतवट्टिसिखाहि च.

५६.

मधुकतेलम्हि तथा, तिलतेले तथेव च;

तथेव पट्टवट्टीनं, सु बहूहि सिखाहि च.

५७.

यथावुत्तेहि एतेहि, महाथूपस्स खत्तियो;

सत्तक्खत्तुं सत्तक्खत्तुं, पूजा’कासि विसुं विसुं.

५८.

अनुवस्सञ्च नियतं, सुधामङ्गलमुत्तमं;

बोधिसिनानपूजा च, तथेव उरुबोधिया.

५९.

महावेसाख पूजा च, उळारा अट्ठवीसति;

चतुरासीति सहस्सानि, पूजा च अनुळारिका.

६०.

विविधं नटनच्चञ्च, नानातूरियवादितं;

महाथूपे महापूजं, सद्धानुन्नो अकारयि.

६१.

दिवसस्स च तिक्खत्तुं, बुद्धुप्पट्ठानमागमा;

द्विक्खत्तुं, पुप्फभेरिञ्च, नियतं सो अकारयि.

६२.

नियतञ्चनदानञ्च, पवारणादानमेव च;

तेलफाणितवत्थादि-परिक्खारं समणारहं.

६३.

बहुं पादासि सङ्घस्स, चेतियखेत्तमेव च;

चेतिये परिकम्मत्थं, अदासि तत्थ खत्तियो.

६४.

सदा भिक्खुसहस्सस्स, विहारे चेतियपब्बते;

सलाकवत्तभत्तञ्च, सो दापेसि च भूपति.

६५.

चिन्तामणिमुचेलव्हे, उपट्ठानत्तये च सो;

तथा पदुमघरे छत्त-पासादे च मनोरमे.

६६.

भोजेन्तो पञ्चठानम्हि, भिक्खूगन्थधुरे युते;

पच्चयेहि उपट्ठासि, सदा धम्मे सगारवो.

६७.

पोराणराजनियातं, यंकिञ्चि सासनस्सितं;

अकासि पुञ्ञकम्मंसो, सब्बं भातिकभूपति.

६८.

तस्स भाभकराजस्स, अच्चये तं कनिट्ठको;

महादाठिमहानाग-नामो रज्जमकारयि.

६९.

द्वादसंयेव वस्सानि, नानापुञ्ञपरायनो;

महाथूपम्हि किञ्जक्ख- पासाणे अत्थरापयि.

७०.

वालिकामरियादञ्च, कारेसि वित्थतङ्गणं;

दीपे सब्बविहारेसु, धम्मासनमदापयि.

७१.

अम्बत्थल महाथूपं, कारापेसि महीपति;

च येअनिट्ठमानम्हि, सरित्वा मुनिनो गुणं.

७२.

चजित्वान सकं पाणं, निपज्जित्वा सयं तहिं;

ठपयित्वा चयं तस्स, निट्ठापेत्वान चेतियं.

७३.

चतुद्वारे ठपापेसि, चतुरो रतनग्घिके;

सुसिप्पिकेहि सुविभत्ते, नानारतनजोतिते.

७४.

चेतिये पटिमोचेत्वा, नानारतनकञ्चुकं;

कञ्चन बुब्बुलञ्चेत्थ, मुत्तोलम्बञ्च दापयि.

७५.

चेतिय पब्बतावट्टे, अलङ्करिय योजनं;

योजापेत्वा चतुद्वारं, समन्ता चारुवीथिकं.

७६.

वीथिया उभतो पस्से, आपणानि पसारिय;

धजग्घिक तो रणानि, मण्डयित्वा तहिं तहिं.

७७.

दीपमाला समुज्जोतं, कारयित्वा समन्ततो;

नटनच्चानि गीतानि, वादितानि च कारयि.

७८.

मग्गे कदम्बनदितो, यावचेतिय पब्बता;

गन्तुं धोतेहि पादेहि, कारयि’त्थरणत्थतं.

७९.

सनच्चगीतवादेहि, समज्जमकरुं तहिं;

नगरस्स चतुद्वारे, महा दानञ्च दापयि.

८०.

अकासि सकले दीपे, दीपमालानिरन्तरं;

सलिलेपि समुद्दस्स, समन्ता योजनन्तरे.

८१.

चेतियस्स महेतेन, पूजा सा कारिता सुभा;

गिरिभण्डा महापूजा, उळारा वुच्चते इध.

८२.

समागतानं भिक्खूनं, तस्मिं पूजा समागमे;

दानं अट्ठसु ठानेसु, ठपापेत्वा महीपति.

८३.

ताळयित्वान तत्रट्ठा, अट्ठसोवण्णभेरियो;

चतुवीससहस्सानं, महादानं पवत्तयि.

८४.

छचीवरानि पादासि, बन्धमोक्खञ्च कारयि;

चतुद्वारेन्वापितेहि, सदा कम्ममकारयि.

८५.

पुब्बराजूहि ठपितं, भातरं ठपितं तथा;

पुञ्ञकम्मं अहापेत्वा, सब्बं कारयिभूपति.

८६.

अत्तानं देविंपुत्ते द्वे, हत्थिं अस्सञ्च मङ्गलं;

वारियन्तो’पि सङ्घेन, सङ्घस्सा’दासि भूपति.

८७.

छसत सहस्सग्घकं, भिक्खुसङ्घस्स सो अदा;

सतसहस्सग्घनकं, भिक्खूनीनं गणस्स तु.

८८.

दत्वान कप्पियं भण्डं, विविधं विधिकोविदो;

अत्तानञ्च’व सेसे च, सङ्घतो अभिनीहरि.

८९.

कालायन कण्णिकम्हि, मणिनाग पब्बतव्हयं;

विहारञ्च कळव्हयं, कारेसि मनुजाधिपो.

९०.

कुबु बन्धनदीतीरे, समुद्दविहारमेव च;

हुवावकण्णिके चूळ, नगपब्बतसव्हयं.

९१.

पासाणदीपकव्हम्हि, विहारे कारिते सयं;

पानियं उपनितस्स, सामणेरस्स खत्तियो.

९२.

उपचारे पसीदित्वा, समन्ता अट्ठयोजनं;

सङ्घभोगमदातस्स, विहारस्स महीपति.

९३.

मण्डवापि विहारे च, सामणेरस्स खत्तियो;

तुट्ठो विहारं दापेसि, सङ्घे भोगं तथेव सो.

९४.

इति विभवमनप्पं साधुपञ्ञा लभित्वा,

विगतमदपमादाचत्त कामपसङ्गा;

अकरियजनखेदं पुञ्ञकम्माभिरामा,

विपुलविविधपुञ्ञं सुप्पन्नाकरोन्तीति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

एकादसराजदीपनो नाम

चतुत्तिंसतिमो परिच्छेदो.