📜
चतुत्तिंसतिम परिच्छेद
एकादसराजदीपनो
तदच्चये महाचूली-महातिस्सो अकारयि;
रज्जं चुद्दसवस्सानि, धम्मेन च समेन च.
सहत्थेन कतं दानं, सो सुत्वान महप्फलं;
पठमेयेव वस्सम्हि, गन्त्वा अञ्ञातवेसवा.
कत्वान सालिलवनं, लद्धाय भतिया ततो;
पिण्डपातं महासुम्म-थेरस्सा’दा महीपति.
सोण्णगिरिम्हि पुन सो, तीणिवस्सानि खत्तियो;
गुळयन्तम्हि कत्वान, भतिंलद्धा गुळे ततो.
ते गुळे आहरापेत्वा, पुरं आगम्म भूपति;
भिक्खुसङ्घस्स पादासि, महादानं महीपति.
तिंसभिक्खुसहस्सस्स, अदा अच्छादनानि च;
द्वादसन्नं सहस्सानं, भिक्खूनीनं तथेव च.
कारयित्वा ¶ महीपालो, विहारं सुप्पतिट्ठितं;
सट्ठिभिक्खु सहस्सस्स, तिचीवरमदापयि.
तिंस सहस्स सङ्खानं, भिक्खुनीनञ्च दापयि;
मण्डवापि विहारं सो, तथा अभयगल्लकं.
वङ्गुपट्टङ्गगल्लञ्च, दीघबाहुकगल्लकं;
वालगाम विहारञ्च, राजा सोयेव कारयि.
एवं सद्धाय सो राजा, कत्वा पुञ्ञानिनेकधा;
चतुद्दसन्नं वस्सानं, अच्चयेन दिवं अगा.
वट्टगामणिनो पुत्तो, चोरनागोति विस्सुतो;
महाचूळिस्सरज्जम्हि, चोरो हुत्वा चरितदा.
महाचूळे उपरते, रज्जं कारयि आगतो;
अत्तनो चोरकाले सो, निवासं येसुनालभि.
अट्ठरसविहारे ते, विद्धंसापेसि दुम्मति;
रज्जं द्वादसवस्सानि, चोरनागो अकारयि.
लोकन्तरिक निरयं, पापोसोउपपज्जथ;
तदच्चये महाचूळ्हि-रञ्ञो पुत्तो अकारयि.
रज्जं तीणेव वस्सानि, राजातिस्सो’ति विस्सुतो;
चोरनागस्स देवीतु, वीसमं वीसमानुला.
वीसं दत्वान मारेसि, बलत्थेरत्तमानसा;
तस्मिंयेवबलत्थेसा, अनुलारत्तमानसा.
तिस्सं वीसेनघातेत्वा, तस्स रज्जमदासिसा;
सीवो नाम बलत्थोसो, जेट्ठदोवारिको तहिं.
कत्वा महेसिं अनुलं, वस्सं मासद्वया’चिकं;
रज्जं कारेसि नगरे, वटुके दमिळे’नुला.
रत्ता वीसेन तं हन्त्वा, वटुके रज्जमप्पयि;
वटुको दमिळो सो हि, पुरे नगरवड्ढकी.
महेसिं अनुलं कत्वा, वस्सं मासद्वयाधिकं;
रज्जं कारेसि नगरे, अनुला तत्थ आगतं.
पस्सित्वा दारुभतिकं, तस्मिं सारत्तमानसा;
हन्त्वा विसेन वटुकं, तस्स रज्जं समप्पयि.
दारुभतिकतिस्सो ¶ सो, महेसिं करियानुलं;
एकमासाधिकं वस्सं, पुरे रज्जमकारयि.
कारेसि सो पोक्खरणिं, महामेघवने लहुं;
निलीये नाम दमिळे, सा पुरोहितब्राह्मणे.
रागेन रत्ता अनुला, तेन संवासकामिनी;
दारुभतिकतिस्संतं, वीसं दत्वान घातिय.
निलीयस्स अदा रज्जं, सोपि निलीयब्राह्मणो;
तं महेसिं करित्वान, निच्चं ताय उपट्ठितो.
रज्जं कारेसि छम्मासं, अनुराधपुरे इध;
द्वत्तिंसाय बलत्थेहि, वत्थुकामा यथारुचिं.
वीसेन तं घातयित्वा, निलीयं खत्तियानुला;
रज्जं सा अनुलादेवी, चतुमासमकारयि.
महाचूळिकराजस्स, पुत्तो दुतियको पन;
कूटकण्णतिस्सो नाम, भीतो सो’नुलदेविया.
पलायित्वा पब्बजित्वा, काले पत्तबलो इध;
आगन्त्वा घातयित्वा, तं अनुलं दुट्ठमानसं.
रज्जं कारेसि द्वावीसं, वस्सानि मनुजाधिपो;
महाउपोसथागारं, अका चेतियपब्बते.
घरस्स तस्स पुरतो, सिलाथूपमकारयि;
बोधिं रोपेसि तत्थेव, सोव चेतियेपब्बते.
पेलगामविहारञ्च, अन्तरगङ्गाय कारयि;
तत्थेव वण्णकं नाम, महामातिकमेव च.
अम्बदुग्गमहावापिं, भयोलुप्पलमेव च;
सत्तहत्थुच्चपाकारं, पुरस्स परिखं तथा.
महावत्थुम्हि अनुलं, झापयित्वा असञ्ञतं;
अपनीय ततो थोकं, महावत्थुमकारयि.
पदुमस्सरवनुय्यानं, नगरेयेव कारयि;
मता’स्स दन्ते धोवित्वा, पब्बजि जिनसासने.
कुलसन्तके ¶ घरट्ठाने, मातुभिक्खुनुपस्सयं;
कारेसि दन्तगेहन्ति, विस्सतो आसि तेन सो.
तदच्चये तस्स पुत्तो, नामको भातिकाभयो;
अट्ठवीसतिवस्सानि, रज्जं कारेसि खत्तियो.
महादाट्ठिकराजस्स, भातिकत्तामहीपति;
दीपे ‘‘भातिकराजा’’ति, पाकटो आसि धम्मिको.
कारेसि लोहपासादे, पटिसङ्खारमेत्थसो;
महाथूपे वेदिका द्वे, थूपव्हे’पोसथव्हयं.
अत्तनो बलिमुज्झित्वा, नगरस्स समन्ततो;
रोपापेत्वा योजनम्हि, सुमनान’ज्जुकानि च.
पादवेचिकतो याव, धुरच्छत्तानराधिपो;
चतुरङ्गलबहलेन, गन्धेन उरुचेतियं.
लिम्पापेत्वान पुप्फानि, वण्टेहि तत्थ साधुकं;
निवेसित्वान कोरेसि, थूपं मालागुलोपमं.
पुनद्वङ्गुलबहलाय, मनोसिलाय चेतियं;
लिम्पापेत्वान कारेसि, तथेव कुसुमाचितं.
पुन सोपानतो याव, धुरच्छत्ताव चेतियं;
पुप्फेहि ओकिरापेत्वा, छादेसि पुप्फरासिनो.
उट्ठापेत्वान यन्तेहि, जलं अभयवापितो;
जलेहि थूपं सेवन्तो, बलपूजमकारयि.
सकटसतेन मुत्तानं, सद्धिं तेलेन साधुकं;
मद्दापेत्वा सुधापिण्डं, सुधाकम्ममकारयि.
पवालजालं कारेत्वा, तं खिपापिय चेतिये;
सोवण्णानि पदुमानि, चक्कमत्तानि सन्धिसु.
लग्गापेत्वा ततो मुत्ता-कलापे याव हेट्ठिमा;
पदुमा’लम्बयित्वान, महाथूपमपूजयि.
गणसज्झायसद्दं ¶ सो, धातुगब्भम्हितादिनि;
सुत्वा ‘‘अदिस्वा तंना’हं, वुट्ठहिस्सन्ति निच्छितो.
पाचिनादिकमूलम्हि, अनाहारो निपज्जथ;
थेरा द्वारं मापयित्वा, धातुगब्भं नयिंसु तं.
धातुगब्भविभूतिंसो, सब्बं दिस्वा महीपति;
निक्खन्तो तादिसेहेव, पोत्थरूपेहि पूजयि.
मधुगन्धेहि गन्धेहि, घटेहि सरसेहि च;
अञ्जनहरितालेहि, तथामनोसिलाहि च.
मनोसिलासु वस्सेन, भस्सित्वा चेतियङ्गणे;
ठितासु गोप्फमत्तासु, रचिते पु’प्पलेहि च.
थूपङ्गणम्हि सकले, पुरिते गन्धकद्दमे;
चित्तकिलञ्जछिद्देसु, रचिते पु’प्पलेहि च.
वारयित्वा वारिमग्गं, तथेव पुरिते घटे;
दीपवट्टिहि नेकानि, कतवट्टिसिखाहि च.
मधुकतेलम्हि तथा, तिलतेले तथेव च;
तथेव पट्टवट्टीनं, सु बहूहि सिखाहि च.
यथावुत्तेहि एतेहि, महाथूपस्स खत्तियो;
सत्तक्खत्तुं सत्तक्खत्तुं, पूजा’कासि विसुं विसुं.
अनुवस्सञ्च नियतं, सुधामङ्गलमुत्तमं;
बोधिसिनानपूजा च, तथेव उरुबोधिया.
महावेसाख पूजा च, उळारा अट्ठवीसति;
चतुरासीति सहस्सानि, पूजा च अनुळारिका.
विविधं नटनच्चञ्च, नानातूरियवादितं;
महाथूपे महापूजं, सद्धानुन्नो अकारयि.
दिवसस्स च तिक्खत्तुं, बुद्धुप्पट्ठानमागमा;
द्विक्खत्तुं, पुप्फभेरिञ्च, नियतं सो अकारयि.
नियतञ्चनदानञ्च, पवारणादानमेव च;
तेलफाणितवत्थादि-परिक्खारं समणारहं.
बहुं ¶ पादासि सङ्घस्स, चेतियखेत्तमेव च;
चेतिये परिकम्मत्थं, अदासि तत्थ खत्तियो.
सदा भिक्खुसहस्सस्स, विहारे चेतियपब्बते;
सलाकवत्तभत्तञ्च, सो दापेसि च भूपति.
चिन्तामणिमुचेलव्हे, उपट्ठानत्तये च सो;
तथा पदुमघरे छत्त-पासादे च मनोरमे.
भोजेन्तो पञ्चठानम्हि, भिक्खूगन्थधुरे युते;
पच्चयेहि उपट्ठासि, सदा धम्मे सगारवो.
पोराणराजनियातं, यंकिञ्चि सासनस्सितं;
अकासि पुञ्ञकम्मंसो, सब्बं भातिकभूपति.
तस्स भाभकराजस्स, अच्चये तं कनिट्ठको;
महादाठिमहानाग-नामो रज्जमकारयि.
द्वादसंयेव वस्सानि, नानापुञ्ञपरायनो;
महाथूपम्हि किञ्जक्ख- पासाणे अत्थरापयि.
वालिकामरियादञ्च, कारेसि वित्थतङ्गणं;
दीपे सब्बविहारेसु, धम्मासनमदापयि.
अम्बत्थल महाथूपं, कारापेसि महीपति;
च येअनिट्ठमानम्हि, सरित्वा मुनिनो गुणं.
चजित्वान सकं पाणं, निपज्जित्वा सयं तहिं;
ठपयित्वा चयं तस्स, निट्ठापेत्वान चेतियं.
चतुद्वारे ठपापेसि, चतुरो रतनग्घिके;
सुसिप्पिकेहि सुविभत्ते, नानारतनजोतिते.
चेतिये पटिमोचेत्वा, नानारतनकञ्चुकं;
कञ्चन बुब्बुलञ्चेत्थ, मुत्तोलम्बञ्च दापयि.
चेतिय पब्बतावट्टे, अलङ्करिय योजनं;
योजापेत्वा चतुद्वारं, समन्ता चारुवीथिकं.
वीथिया उभतो पस्से, आपणानि पसारिय;
धजग्घिक तो रणानि, मण्डयित्वा तहिं तहिं.
दीपमाला ¶ समुज्जोतं, कारयित्वा समन्ततो;
नटनच्चानि गीतानि, वादितानि च कारयि.
मग्गे कदम्बनदितो, यावचेतिय पब्बता;
गन्तुं धोतेहि पादेहि, कारयि’त्थरणत्थतं.
सनच्चगीतवादेहि, समज्जमकरुं तहिं;
नगरस्स चतुद्वारे, महा दानञ्च दापयि.
अकासि सकले दीपे, दीपमालानिरन्तरं;
सलिलेपि समुद्दस्स, समन्ता योजनन्तरे.
चेतियस्स महेतेन, पूजा सा कारिता सुभा;
गिरिभण्डा महापूजा, उळारा वुच्चते इध.
समागतानं भिक्खूनं, तस्मिं पूजा समागमे;
दानं अट्ठसु ठानेसु, ठपापेत्वा महीपति.
ताळयित्वान तत्रट्ठा, अट्ठसोवण्णभेरियो;
चतुवीससहस्सानं, महादानं पवत्तयि.
छचीवरानि पादासि, बन्धमोक्खञ्च कारयि;
चतुद्वारेन्वापितेहि, सदा कम्ममकारयि.
पुब्बराजूहि ठपितं, भातरं ठपितं तथा;
पुञ्ञकम्मं अहापेत्वा, सब्बं कारयिभूपति.
अत्तानं देविंपुत्ते द्वे, हत्थिं अस्सञ्च मङ्गलं;
वारियन्तो’पि सङ्घेन, सङ्घस्सा’दासि भूपति.
छसत सहस्सग्घकं, भिक्खुसङ्घस्स सो अदा;
सतसहस्सग्घनकं, भिक्खूनीनं गणस्स तु.
दत्वान कप्पियं भण्डं, विविधं विधिकोविदो;
अत्तानञ्च’व सेसे च, सङ्घतो अभिनीहरि.
कालायन कण्णिकम्हि, मणिनाग पब्बतव्हयं;
विहारञ्च कळव्हयं, कारेसि मनुजाधिपो.
कुबु ¶ बन्धनदीतीरे, समुद्दविहारमेव च;
हुवावकण्णिके चूळ, नगपब्बतसव्हयं.
पासाणदीपकव्हम्हि, विहारे कारिते सयं;
पानियं उपनितस्स, सामणेरस्स खत्तियो.
उपचारे पसीदित्वा, समन्ता अट्ठयोजनं;
सङ्घभोगमदातस्स, विहारस्स महीपति.
मण्डवापि विहारे च, सामणेरस्स खत्तियो;
तुट्ठो विहारं दापेसि, सङ्घे भोगं तथेव सो.
इति विभवमनप्पं साधुपञ्ञा लभित्वा,
विगतमदपमादाचत्त कामपसङ्गा;
अकरियजनखेदं पुञ्ञकम्माभिरामा,
विपुलविविधपुञ्ञं सुप्पन्नाकरोन्तीति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
एकादसराजदीपनो नाम
चतुत्तिंसतिमो परिच्छेदो.