📜

पञ्चतिंसतिमपरिच्छेद

द्वादसराजको

.

आमण्डगामण्यभयो, महादाठिकअच्चये;

नववस्सनट्ठमासे, रज्जं कारेसि तं सुतो.

.

छत्ताति छत्तं कारेसि, महाथूपे मनोरमे;

तथेव पादवेदिञ्च, मुद्धवेदिञ्च कारयि.

.

तथेव लोहपासाद, थूपव्हे पोसथव्हये;

कारेसि कुच्छिआजिरं, कुच्छिआळिन्दमेव च.

.

उभयत्थापि कारेसि, चारुं रतनपण्डपं;

रजतलेण विहारञ्च, कारापेसि नराधिपे.

.

महागामेण्डवापिंसो, पस्से कारिय दक्खिणे;

दक्खिणस्स विहारस्स, अदासि पुञ्ञदक्खिणो.

.

माघातं सकले दीपे, कारेसि मनुजाधिपो;

वल्लिफलानि सब्बानि, रोपापेत्वा तहिं तहिं.

.

मं सकुभण्डकं नाम, आमण्डिय महीपति;

पत्तं पूरापयित्वान, कारेत्वा वत्थचुम्बटं.

.

दापेसि सब्बसङ्घस्स, विप्पसन्नेन चेतसा;

पत्ते पूरापयित्वा सो, आमण्ड गामणिविदू.

.

तङ्कनिट्ठोकणिराजा-तिस्सो घातिय तातरं;

तीणि वस्सानि नगरे, रज्जं कारेसि खत्तियो.

१०.

उपोसथघरट्टं एसा, निच्छिनि चेकियव्हये;

राजापराधकम्मम्हि, पुत्ते सट्ठितु भिक्खवो.

११.

सहोड्डे गाहयित्वान, राजा चेतिय पब्बते;

खिपापेसि कणिरव्हे, पब्भारम्हि असीलके.

१२.

कणिराजा अच्चयेन, आमण्डगामणि सुतो;

चूळाभयो वस्समेकं, रज्जं कारेसि खत्तियो.

१३.

सो गोणकनदीतीरे, पुरपस्सम्हि दक्खिणे;

कारापेसि महीपालो, विहारे चूळगल्लकं.

१४.

चूळाभयस्स’च्च येन, सीवलि तं कनिट्ठिका;

आमण्डधीता चतुरो, मासे रज्जमकारयि.

१५.

आमण्ड भागिनेय्या तु, सीवलिं अपनीयतं;

इळनागोति नामेन, छत्तं उस्सापयि पुरे.

१६.

तिस्सवापिं गते तस्मिं, आदिवस्से नराधिपे;

तं हित्वा पुरमागञ्छुं, बहवोलम्बकण्णका.

१७.

तहिं अदिस्वा ते राजा, कुद्धो तेहि अकारयि;

मद्दयं वापिया पस्से, महाथूपञ्जसंसयं.

१८.

तेसं विचारके कत्वा, चण्डाले च ठपापयि;

तेन कुद्धालम्बकण्णा, सब्बे हुत्वान एकतो.

१९.

राजानं तं गहेत्वान, रुन्धित्वान सके घरे;

सयं रज्जं विचारेसुं, रञ्ञो देवी तदा सकं.

२०.

पुत्तं चन्दमुखसिवं, मण्डयित्वा कुमारकं;

दत्वान हत्थे धातीनं, मङ्गलहत्थि सन्तिके.

२१.

पेसेसि वत्वा सन्देसं, नेत्वा तं धातियो तहिं;

वदिंसु देविसन्देसं, सब्बं मङ्गल हत्थिनो.

२२.

‘‘अयं ते साधिनो पुत्तो,

सामिको चारके ठितो;

अरिहि घाततो सेसो,

तया घातो इमस्स तु.

२३.

त्वमेनं किर घातेहि, इदं देविवचो’’इति;

वत्वा तु सयापेसुं, पादमूलम्हि हत्थिनो.

२४.

दुक्खितो सो रुदित्वान, नागो भेत्वान आळकं;

पविसित्वा महावत्थुं, द्वारं पातिय थामसा.

२५.

रञ्ञो निसिन्नङ्गणम्हि, उग्घाटेत्वा कवाटकं;

निसीदापिय तं खन्धे, महातित्थमुपागमि.

२६.

नावं आरो पयित्वान, राजानं तत्थ कुञ्जरो;

पच्छिमो दधितीरेन, सयं मलय मारुही.

२७.

परतीरे वसित्वा सो, तीणिवस्सानि खत्तियो;

बलकायं गहेत्वान, आगा नावाति रोहणं.

२८.

तित्थे सक्खरसोब्भम्हि, ओतरित्वान भूपति;

अकासि रोहणे तत्थ, महन्तं बलसङ्गहं.

२९.

रञ्ञो मङ्गलहत्थिसो, दक्खिणं मलयं ततो;

रोहणंये’वुपागञ्छि, तस्स कम्मानि कातवे.

३०.

महापदुमनामस्स, तत्थ जातकभाणिनो;

तुलाधारव्हवासिस्स, महाथेरस्स सन्तिके.

३१.

कपिजातकं सुत्वान, बोधिसत्ते पसादवा;

नागमहाविहारं सो, जियामुत्तधनुस्सतं.

३२.

कत्वा कारेसि थूपञ्च, वड्ढापेसि यथाठितं;

तिस्सवापिञ्च कारेसि, तथा दुरव्हवापिकं.

३३.

सो गहेत्वा बलं राजा, युद्धाय अभिनिक्खमि;

तं सुत्वा लम्बकण्णा च, युद्धाय अभिसंयुता.

३४.

पपल्लक्खन्धद्वारम्हि, खेत्ते हिङ्करवापिके;

युद्धं उभिन्नं वत्तित्थ, अञ्ञमञ्ञविहेसनं.

३५.

नावाकिलन्तदेहत्ता, पोसा सीदन्ति राजिनो;

राजा नामं सावयित्वा, सयं पाविसि तेन सो.

३६.

तेन भीतालम्बकण्णा, सयिंसु उदरेन सो;

तेसं सीसानि छिन्दित्वा, रतनाभिसमंकरि.

३७.

तिक्खत्तुमेवन्तुकते, करुणाय महीपति;

‘‘अमारेत्वा’व गण्हाथ, जीवग्गाह’न्ति अब्रुवि.

३८.

ततो विजितसङ्गामो, पुरं आगम्म भूपति;

छत्तं उस्सापयित्वान तिस्सवापि छणं अगा.

३९.

जलकीळाय उग्गन्त्वा, सुमण्डितपसाधितो;

अत्तनो सिरिसम्पत्तिं, दिस्वा तस्सन्तरायिके.

४०.

लम्बकण्णे सरित्वान, कुद्धो सो योजयीरथे;

युगपरम्परा तेसं, पुरतो पाविसी पुरं.

४१.

महावत्थुस्स उम्मारे, ठत्वा राजाणपेसि सो;

‘‘इमेसं सीसमुम्मारे, अस्मिं छिन्दथ भो’’इति.

४२.

गोणा एतेरथे युत्ता, तव होन्ति रथेसभ;

सिङ्गंखुरञ्च एतेसं, छेदापयत भो’’इति.

४३.

मातुया अथ सञ्ञत्तो, सीसच्छेदं निवारिय;

नासञ्च पादङ्गुट्ठञ्च, तेसं राजा अछेदयि.

४४.

हत्थिवुत्थं जनपदं, अदा हत्थिस्स खत्तियो;

हत्थिभोगो जनपदो, इति तेनासि नामतो.

४५.

एवं अनुराधपुरे, इळानागो महीपति;

छब्बस्सानि अनुनानि, रज्जं कारेसि खत्तियो.

४६.

इळनागच्चये तस्स, पुत्तो चन्दमुखोसिवो;

अट्ठवस्सं सत्तमासं, राजा रज्जमकारयि.

४७.

मणिकारगामे वापि, कारापेत्वा महीपति;

इस्सरसमणव्हस्स, विहारस्स अदासि सो.

४८.

तस्स रञ्ञो महेसी च, सङ्गामे पत्तिमत्तनो;

तस्सेवा’दा विहारस्स, दमिळदेवीति विस्सुता.

४९.

तं तिस्सवापी कीळाय, हन्त्वा चन्दमुखं सिवं;

यसळालकतिस्सो’ति, विस्सुतो तङ्कनिट्ठको.

५०.

अनुराधपुरे रम्मे, लङ्काभुवदने सुभे;

सत्तवस्सानट्ठमासे, राजा रज्जमकारयि.

५१.

दोविरिकस्स दत्तस्स, पुत्थो दोवारिको सयं;

रञ्ञो सदिसरूपेन, अहोसि सुभनामवा.

५२.

सुभं बलत्थं तं राजा, राजभूसाय भूसिय;

निसिदापिय पल्लङ्के, हासत्थं यसळालको.

५३.

सीसचोळं बलत्थस्स, ससीसे पटिमुञ्चिय;

यट्ठिं गहेत्वा हत्थेन, द्वारमूले ठितो सयं.

५४.

वन्दन्तेसु अमच्चेसु, निसिन्नं आसनम्हि तं;

राजा हसति एवं सो, कुरुते अन्तरन्तरा.

५५.

‘‘बलत्थो एकदिवसं, राजानं हसमानकं;

अयं बलत्थो कस्मा मे, सम्मुखाहसती’’ति सो.

५६.

मारापयित्वा राजानं, बलत्थो सो सुभो इध;

रज्जं कारेसि छब्बस्सं, सुभराजाति विस्सुतो.

५७.

द्विसु महाविहारेसु, सुभराजा मनोरमं;

परिवेणपन्तिं सुभ-नामकंयेव कारयि.

५८.

उरुवेलसमीपम्हि, तथा वेल्लिविहारकं;

पुरत्थिमे एकद्वारं, गङ्गन्ते नन्दिगामकं.

५९.

लम्बकण्णसुतो एको, उत्तरपस्सवासिको;

सेनापतिमुपट्ठासि, वसभो नाम मातुलं.

६०.

हेस्सति वसभो नाम, राजा’ति सुतियासदा;

घातेति राजादीपम्हि, सब्बे वसभनामके.

६१.

‘‘रञ्ञो दस्साम वसतं, इम’’न्ति भरियाय सो;

सेनापतिमन्तयित्वा, पातो राजकुलं अगा.

६२.

गच्छतो तेन सहसा, तम्बुलं चुण्णवज्जितं;

हत्थम्हि वसभस्सा’दा, तं साधु परिरक्खितुं.

६३.

राजगेहस्स द्वारम्हि, तम्बुलं चुण्णवज्जितं;

सेनापति उदिक्खित्वा, तं चुण्णत्थं विसज्जयि.

६४.

सेनापतिस्स भरिया, चुण्णत्थं वसभं गतं;

वत्वा रहस्सं दत्वा च, सहस्सं तं पलापयि.

६५.

महाविहारठानं सो, गन्त्वान वसभो पन;

तत्थ थेरेहि खिरन्न-वत्थेहि कतसङ्गहो.

६६.

ततो परं कुट्ठिनो च, राजभावाय निच्छितं;

सुत्वान वचनंहट्ठो, ‘‘चोरो हेस्स’’न्ति निच्छितो.

६७.

लद्धसमत्थपुरिसे, गामघातं ततो परं;

करोन्तो रोहणं गन्त्वा, कपल्लपुवोपदेसतो.

६८.

कमेन रट्ठं कण्हन्थो, सम्पत्तबलवाहनो;

सो राजा द्वीहि वस्सेहि, आगम्म पुरसन्तिकं.

६९.

सुभराजं रणे हन्त्वा, वसभो सो महब्बलो;

उस्सापयि पुरेभत्तं, मातुलो’पि रणे पति.

७०.

तं मातुलस्स सरिरं, पुब्बभूतोपकारिकं;

अकासि वसभो राजा, महेसिं मेत्तनामिकं.

७१.

सोहोरपाठकं पुच्छि, आयुप्पमाणमत्तनो;

‘‘आह द्वादसवस्सानि’’, रहोयेवस्स सोपि च.

७२.

रहस्सं रक्खणत्थाय, सहस्सं तस्सा दापिय;

सङ्घं सो सन्निपातेत्वा, वन्दित्वा पुच्छि भूपति.

७३.

‘‘सियानु भन्ते आयुस्स, वड्ढनकारणं’’इति;

‘‘अत्थी’’ति सङ्घो आचिक्खि, अन्तरायविमोचनं.

७४.

परिस्सावनदानञ्च, आवासदान मेव च;

गिलानवत्तदानञ्च, दातब्बं मनुजाधिप.

७५.

‘‘कातब्बं जिण्णकावास-पटिसङ्खरणं तथा;

पञ्चसीलसमादानं, कत्वा तं साधुरक्खियं.

७६.

उपोसथूपवासो च, कत्तब्बो’ पोसथे’’इति;

राजा साधूति गन्त्वान, तथा सब्बं मकासि सो.

७७.

तिण्णं तिण्णञ्च वस्सानं, अच्चयेन महीपति;

दीपम्हि सब्बसङ्घस्स, तिचीवरमदापयि.

७८.

अनागतानं थेरानं, पेसयित्वान दापयि;

द्वत्तिंसायहि ठानेसु, दापेसि मधुपायसं.

७९.

चतुसट्ठिया च ठानेसु, महादानंतु मिस्सकं;

सहस्सवट्टि चतुसु, ठानेसु च जलापयि.

८०.

चेतियपब्बते चेव, थूपारामे च चेतिये;

महाथूपे महाबोधि-घरे इति इमेसु हि.

८१.

चित्तलकूटे कारेसि, दसथूपे मनोरमे;

दीपे’खिलम्हि आवासे, जिण्णे च पटिसङ्खरि.

८२.

वल्लियेरविहारे च, थेरस्स सो पसीदिय;

महावल्लिगोत्तं नाम, विहारञ्च अकारयि.

८३.

कारेसि अनुरारामं, महागामस्स सन्तिके;

हेळिगामट्ठकरिस, सहस्सं तस्स दापयि.

८४.

मुचेलविहारं कारेत्वा, सो तिस्सवड्ढमानके;

आळिसारोदकभागं, विहारस्स अदापयि.

८५.

कलम्बतित्थे थूपम्हि, कारेसिट्ठिककञ्चुकं;

कारेसुपोसथा गारं, वट्टितेलत्थ मस्सतु.

८६.

सहस्सकरीसवापिंसो , कारापेत्वा अदासि च;

कारेसुपोसथागारं, विहारे कुम्भिगल्लके.

८७.

सोये’वु पोसथागारं, इस्सरसमणके इध;

थूपारामेथूपघरं, कारापेसि महीपति.

८८.

महाविहारे परिवेण, पन्तिं पच्छिमपेक्खिनिं;

कारेसि च चतुसालञ्च, जिण्णकं पटिसङ्खरि.

८९.

चतुबुद्धपटिमारम्मं, पटिमानंघरंतथा;

महाबोधिङ्गणे रम्मे, राजा सोयेव कारयि.

९०.

तस्स रञ्ञो महेसी सा, वुत्तनामा मनोरमं;

थूपं थूपघरञ्चेव, रम्मं तथेव कारयि.

९१.

थूपारामे थूपघरं, निट्ठापेत्वा महीपति;

तस्स निट्ठापितमहे, महादानमदासि च.

९२.

युत्तानं बुद्धवचने, भिक्खूनं पच्चयम्पि च;

भिक्खूनं धम्मकथिकानं, सप्पिफाणितमेव च.

९३.

नगरस्स चतुद्वारे, कपणवट्टञ्च दापयि;

गिलानानञ्च भिक्खूनं, गिलानवट्टमेव च.

९४.

मयेत्तिं राजुप्पलवापिं, वहकोलम्बगामकं;

महानिक वित्तवापिं, महारामोत्ति मेव च.

९५.

केहालं काळिवापिञ्च, चम्बुट्ठिं वातमङ्गनं;

अभिवड्ढमानकञ्च, इच्चेकादस वापियो.

९६.

द्वादस मातिका चेव, सुभिक्खत्थमकारयि;

गुत्तत्थ पुरपाकारं, चेव मुच्चमकारयि.

९७.

गोपुरञ्च चतुद्वारे, महावत्थुञ्च कारयि;

सरं कारेसि उय्याने, हंसेतत्थविसज्जयि.

९८.

पुरे बहू पोक्खरणी, कारापेत्वा तहिं तहिं;

उम्मग्गेन जलं तत्थ, पवेसेसि महीपति.

९९.

एवं नानाविधं पुञ्ञं, कत्वा वसभभूपति;

हतन्तरायो सो हुत्वा, पुञ्ञकम्मे सदादरो.

१००.

चतुत्तासीसवस्सानि, पुरे रज्जमकारयि;

चतुत्तालीसवेसाख, पूजा यो च अकारयि.

१०१.

सुभराजा धरन्तो सो, अत्तनो एकधीतरं;

वसभेन भयासंकी, अप्पेसि’ठिक वड्ढकिं.

१०२.

अत्तनो कम्बलञ्चेव, राजा भण्डानि च’प्पयि;

वसभेन हते तस्मिं, तमादासिट्ठवड्ढकी.

१०३.

धीतिठाने ठपेत्वान, वड्ढेति अत्तनो घरे;

सकम्मं करतो तस्स, भत्तं आहरि दारिका.

१०४.

सा निरोधसमापन्नं, तदम्बपुप्फ गुम्बके;

सत्तमे दिवसे दिस्वा, भत्तं मेधावीनी अदा.

१०५.

पुन भत्तं रन्धयित्वा, पितुनो भत्तमाहरि;

पपञ्चकारणं पुट्ठा, तमत्थं पितुनो वदि.

१०६.

तुट्ठो पुनप्पुनञ्चे’सो, भत्तं थेरस्स दापयि;

विस्सत्थो’नागतं दिस्वा, थेरो आह कुमारिकं.

१०७.

‘‘तवइस्सरियेजाते, इमं ठानं कुमारिके;

सरेय्यासी’ति थेरो तु, तदा च परिनिब्बुतो.

१०८.

सके सो वसभो राजा, वयप्पत्तम्हि पुत्तके;

वङ्कनासिकतिस्सम्हि, कञ्ञंतस्सानुरूपिकं.

१०९.

गवेसापेसि पुरिसा, तं दिस्वान कुमारिकं;

इट्ठकवड्ढकीगामे, इत्थिलक्खण कोविदा.

११०.

रञ्ञो निवेदयुं राजा, तमाणापेतुमारभि;

तस्साह राजधीतत्तं, इट्ठकवड्ढकी तदा.

१११.

सुभरञ्ञो तु धीतत्तं, कम्बलादीहि ञापयि;

राजा तुट्ठो सुतस्सा’दा, तं साधु कतमङ्गलं.

११२.

वसभस्सच्चये पुत्तो, वङ्कनासिक तिस्सको;

अनुराधपुरे रज्जं, तीणि वस्सानि कारयि.

११३.

सो गोणनदिया तीरे, महामङ्गलनामकं;

विहारं कारयि राजा, वङ्कनासिकतिस्सको.

११४.

महामत्ता तु देवी सा, सरन्ती थेरभासितं;

विहारकारणत्थाय, अकासि धनसञ्चयं.

११५.

वङ्कनासिकतिस्सस्स, अच्चये कारयी सुतो;

रज्जं बावीसवस्सानि, गज्जबाहुकगामणि.

११६.

सुत्वा सो मातुवचनं, मातुदत्थाय कारयि;

कदम्बपुप्फठानम्हि, राजमातुविहारकं.

११७.

माता सतसहस्सं सा, भूमिअत्थोय पण्डिता;

अदा महाविहारस्स, विहारञ्च अकार यि.

११८.

सयमेव अकारेसि, तत्थ थूपं सिलामयं;

सङ्घभोगञ्च पादासि, किणित्वान ततो ततो.

११९.

अभयुत्तर महाथूपं, वड्ढापेत्वा चितापयि;

चतुद्वारे च तत्थेव, आदिमुखमकारयि.

१२०.

गामणितिस्सवापिं सो, कारापेत्वा महीपति;

अभयगिरि विहारस्स, पाकवट्टाय’दासि च.

१२१.

मरिचवट्टिकथूपम्हि, कञ्चुकञ्च अकारयि;

किणित्वा सतसहस्सेन, सङ्घभोगमदासि च.

१२२.

कारेसि पच्छिमे वस्से, विहारं रामकव्हयं;

महेजसनसालञ्च, नगरम्हि अकारयि.

१२३.

गजबाहुस्सच्चयेन, ससुरो तस्स राजिनो;

रज्जं महल्लको नागो, छब्बस्सानि अकारयि.

१२४.

पुरत्थिमे पेजलकं, दक्खिणे कोटि पब्बतं;

पच्छिमे दकपासाणे, नागदीपे सालिपब्बतं.

१२५.

बीजगामे तनवेळिं, रोहणे जनपदे पन;

तोब्बलनागपब्बतञ्च, अन्तोट्ठे गिरिहालिकं.

१२६.

एते सत्त विहारे सो, महल्लनागभूपति;

परित्तेनपि कालेन, कारापेसि महामती.

१२७.

एवं असारेहि धनेहि सारं,

पुञ्ञानि कत्वान बहूनि पञ्ञा;

आदेन्ति बाला पन काम हेतु,

बहूनि पापानि करोन्ता मोहा’ति.

सुजनप्पसादसंवेगत्थाय कते महावंसे

द्वादस राजको नाम

पञ्चतिंसतिमो परिच्छेदो.