📜

छत्तिंसतिम परिच्छेद

तयोदस राजको

.

महल्लनागच्चयेन , पुत्तो भातिकतिस्सको;

चतुवीसतिवस्सानि, लंकारज्जमकारयि.

.

महाविहारे पाकारं, कारापेसि समन्ततो;

गवरतिस्सविहारं, सो कारयित्वा महीपति.

.

महागामणिकं वापिं, विहारस्स’स्स’दासि च;

विहारञ्च अकारेसि, भातियतिस्स नामकं.

.

कारेसुपोसथागारं, थूपारामे मनोरमे;

रन्धकण्डकवापिञ्च, कारापेसि महीपति.

.

सत्तेसु मुदुचित्तोसो, सङ्घम्हि तिब्बगारवो;

उभतोसङ्घे महीपालो, महादानं पवत्तयि.

.

भातिकतिस्सच्चयेन, तस्स कनिट्ठतिस्सको;

अट्ठवीससमारज्जं, लंकादीपे अकारयि.

.

भूताराम महानाग, थेरस्मिं सो पसीदिय;

कारेसि रतनपासादं, अभयगिरिम्हि साधुकं.

.

अभयगिरिम्हि पाकारं, महापरिवेणमेव च;

कारेसि मणिसोमव्हे, महापरिवेणमेव च.

.

तत्थेव चेतियघरं, अम्बत्थले तथेव च;

कारेसि पटिसङ्खारं, नागदीपे घरे पन.

१०.

महाविहारसीमंसो, मद्दित्वा तत्थ कारयि;

कुक्कुटगिरि परिवेण, पन्तिं सक्कच्च भूपति.

११.

महाविहारे कारेसि, द्वादस मनुजाधिपो;

महाचतुरस्सपासादे, दस्सनेय्येमनोरमे.

१२.

दक्खिणविहार थूपम्हि, कञ्चुकञ्च अकारयि;

भत्तसालं महामेघ, वनासिमञ्च मद्दिय.

१३.

महाविहारपाकारं, पस्सतो अपनीयसो;

मग्गं दक्खिणविहार, गामिञ्चापि अकारयि.

१४.

भूताराम विहारञ्च, रामगोणकमेव च;

तथेव नन्दतिस्सस्स, आरामञ्च अकारयि.

१५.

पाचिनतो अनुळातिस्स, पब्बतं गङ्गराजियं;

नियेलतिस्सारामञ्च, पिळ पिट्ठि विहारकं.

१६.

राजमहाविहारञ्च, कारेसि मनुजाधिपो;

सोयेव तीसु ठानेसु, कारेसु’पोसथालयं.

१७.

कल्याणीक विहारे च, मण्डलगिरिके तथा;

दुब्बलवापितिस्सव्हे, विहारेसु इमेसु हि.

१८.

कनिट्ठतिस्सच्चयेन, तस्स पुत्तो अकारयि;

रज्जं द्वेयेव वस्सानि, चूळनागोति विस्सुतो.

१९.

चूळनागकनिट्ठोतु, राजाघातिय भातिकं;

एकवस्सं कुड्डनागो, रज्जं लंकाय कारयि.

२०.

महापेळञ्च वड्ढेसि, एकनाळिकछातके;

भिक्खुसतानं पञ्चन्नं, अब्भोच्छिन्नं महीपति.

२१.

कुड्डनागस्स रञ्ञो तु, देवीया भातुको तदा;

सेनापति सिरिनागो, चोरो हुत्वान राजिनो.

२२.

बलवाहन सम्पन्नो, आगम्म नगरन्तिकं;

राजबलेन युज्झन्तो, कुड्डनागं महीपतिं.

२३.

पलापेत्वा लद्धजयो, अनुराध पुरे वरे;

लंकारज्जमकारेसि, वस्सानेकूनवीसति.

२४.

महाथूपवरे छत्तं, कारापेत्वान भूपति;

सुवण्णकम्मं कारेसि, दस्सनेय्यं मनोरमं.

२५.

कारेसि लोहपासादं, संखित्तं पञ्चभूमकं;

महाबोधि चतुद्वारे, सोपानं पुनकारयि.

२६.

कारेत्वा छत्तपासादं, महे पूजमकारयि;

कुलम्बणञ्च दीपस्मिं, विस्सज्जेसि दयापरो.

२७.

सिरिनागच्चये तस्स, पुत्तो तिस्सो अकारयि;

रज्जं द्वावीसवस्सानि, धम्मवोहार कोविदो.

२८.

ठपेसि सो हि वोहारं, हिंसा मुत्तं यतोइध;

वोहारक तिस्सराजा, इति नामं ततो अहु.

२९.

कम्बुगामकवासिस्स, देवत्थेरस्स सन्तिके;

धम्मं सुत्वा पटिकम्मं, पञ्चावासे अकारयि.

३०.

महातिस्सस्स थेरस्स, अनुरा रामवासिनो;

पसन्नो मुचेलपट्टने, दान वट्टमकारयि.

३१.

तिस्सराज मण्डपञ्च, महाविहारद्वयेपि सो;

महाबोधिघरे पाचि, लोहरूपद्धयम्पि च.

३२.

सत्तपण्णिकपासादं, कारेत्वा सुखवासकं;

मासे मासे सहस्सं सो, महाविहारस्स दापयि.

३३.

अभयगिरिविहारे, दक्खिणमूलसव्हये;

मरिचवट्टि विहारम्हि, कुलालितिस्ससव्हये.

३४.

महियङ्गण विहारम्हि, महागामकसव्हये;

महानागतिस्सव्हम्हि, तथा कल्याणीकव्हये.

३५.

इति अट्ठसु थूपेसु, छत्तकम्ममकारयि;

मूकनागसेनापति, विहारे दक्खिणे तथा.

३६.

मरिच वट्टि विहारम्हि, पुत्तभागव्हये तथा;

इस्सरसमणव्हम्हि, तिस्सव्हे नागदीपके.

३७.

इति छसु विहारेसु, पाकारञ्च अकारयि;

कारेसु’ पोसथागारं, अनुरारामसव्हये.

३८.

अरियवंसकथाठाने, लंकादीपेखिलेपि च;

दान वट्टं ठपापेसि, सद्धम्मे गारवेन सो.

३९.

तिणी सतसहस्सानि, दत्वान मनुजाधिपो;

इणतो सयिके भिक्खू, मोचेसि सासनप्पियो.

४०.

महा वेसाख पूजं सो, कारेत्वा दीपवासिनं;

सब्बे संयेव भिक्खूनं, तिचीवरमदापयि.

४१.

वेतुल्लवादं मद्दित्वा, कारेत्वा पापनिग्गहं;

कपिलेन अमच्चेन, सासनं जोतयीच सो.

४२.

विस्सुतो’भयनागो’ति, कनिट्ठो तस्सराजिनो;

देविया तस्स संसट्ठो, ञातो भीतो सभातरा.

४३.

पलायित्वा हल्लतित्थं, गन्त्वान सहसेवको;

कुद्धो विय मातुलस्स, हत्थपादञ्च छेदयि.

४४.

राजिनो रट्ठतेदत्थं, ठपेत्वान इधेव तं;

सुनखोपमं दस्सयित्वा, गहेत्वा’ति सिनिद्धके.

४५.

तत्थेव नावं आरुय्ह, परतीरमगासयं;

सुभवो मातुलो तु, उपगम्म महीपति.

४६.

सुहदो विय हुत्वान, तस्मिं रट्ठमभिन्दिसो;

अभयो तं जाननत्थं, दूतं इध विसज्जयि.

४७.

तं दिस्वा पूगरुक्खं सो, समन्ता कुन्तनाळिया;

परिब्भमन्तो मद्दित्वा, कत्वा दुब्बलमूलकं.

४८.

बाहुनायेव पातेत्वा, तज्जेत्वा तं पलापयि;

दूतो गन्त्वा अभयस्स, तं पवत्तिं पवेदयि.

४९.

ञत्वा’भयो तं दमिळे, आदाय बसुके ततो;

नगरन्तिकमागञ्छि, भातरा सह युज्झितुं.

५०.

तं ञत्वान पलायित्वा, अस्समारुय्हदेविया;

मलयं आगमा राजा, तंकनिट्ठो’नु बन्धिय.

५१.

राजानं मलये हन्त्वा, देवीमादाय आगतो;

कारेसि नगरे रज्जं, अट्ठवस्सानि भूपति.

५२.

पासाणवेदिं कारेसि, महाबोधिसमन्ततो;

लोहपासादङ्गणम्हि, राजा मण्डपमेव च.

५३.

द्विहि सतसहस्सेहि, नेकवत्थानि भागिय;

दीपम्हि भिक्खुसङ्घस्स, वत्थदानमदासि सो.

५४.

अभयस्स’च्चये भातु, तस्सस्स तस्स अत्रजो;

द्वेवस्सानि सिरिनागो, लंकारज्ज मकारयि.

५५.

पटिसङ्खरिय पाकारं, महाबोधिसमन्ततो;

महाबोधिघरस्सेव, सोयेव वालिकातले.

५६.

मूचेलरुक्खपरतो, हंसवट्टं मनोरमं;

महन्तं मण्डपञ्चेव, कारापेसि महीपति.

५७.

विजयकुमारको नाम, सिरिनागस्स अत्रजो;

पितुनो अच्चये रज्जं, एकवस्समकारयि.

५८.

लम्बकण्णा तयो आसुं, सहाता महियङ्गणे;

सङ्घतिस्सो सङ्घबोधि, ततियो गोट्ठकाभयो.

५९.

ते तिस्सवापिमरियाद-गतो अन्धो विचक्खणो;

राजुपट्ठानमायन्ते, पदसद्देन अब्रवि.

६०.

‘‘पथवीसामिनो एते, तयो वहतिभू’इति;

तं सुत्वा अभयो पच्छा, यन्तो पुच्छि पुनाहसो.

६१.

तस्स वंसो ठस्सतीति,

पुन पुच्छितमेव सो;

‘‘पच्छिमस्सा’’ति सो आह,

तं सुत्वा द्वीहिसोअगा.

६२.

ते पुरं पविसित्वान, तयो रञ्ञो’ति वल्लभो;

राजकिच्चानि साधेन्ता, वसन्ता राजसन्तिके.

६३.

हन्त्वा विजयराजानं, राजगेहम्हि एकतो;

सेनापतिंसङ्घतिस्सं, दुवेरज्जे’भिसेचयुं.

६४.

एवं सो अभिसित्तोव, अनुराधपुरुत्तमे;

रज्जं चत्तारि वस्सानि, सङ्घतिस्सो अकारयि.

६५.

महाथूपम्हि छत्तञ्च, हेमकम्मञ्च कारयि;

विसुं सतसहस्सग्घे, चतुरो च महामणि.

६६.

मज्झे चतुन्नं सूरियानं, ठपापेसि महीपति;

थूपस्स मुद्धनि तथा-नग्घवजिरचुम्बटं.

६७.

सो छत्तमहपूजाय, सङ्घस्स मनुजाधिपो;

चत्तालीससहस्सस्स, छ चीवरमदापयि.

६८.

तं महादेवथेरेन, दामगल्लक वासिनो;

देसितं खन्धके सुत्तं, यागानिसंस दीपनं.

६९.

सुत्वा पसन्नो सङ्घस्स, यागुदानमदापयि;

नगरस्स चतुद्वारे, सक्कच्चञ्चेव साधु च.

७०.

सो अन्तरन्तरे राजा, जम्बुपक्कानि खादितुं;

सहोरोधो सहामच्चो, अगापाचिन दीपकं.

७१.

उपद्दुतं’स्स गमने, मनुस्सा पाचि वासिनो;

विसं फलेसु यो जेसुं, राजभोज्जाय जम्बुया.

७२.

खादित्वा जम्बुपक्कानि, तानि तत्थेव सो मतो;

सेनापति सङ्घधबाधीं-भयो रज्जे’भिसेचयि.

७३.

राजासिरि सङ्घ बोधि, विस्सुतो पञ्चसीलवा;

अनुराधपुरे रज्जं, दुवे वस्सानि कारयि.

७४.

महाविहारे कारेसि, सलाकग्गं मनोरमं;

तदादीपे मनुस्सेसो, ञत्वा दुब्बुट्ठुपद्दुते.

७५.

करुणाय कम्पितमनो, महाथूपङ्गणे सयं;

निपज्जि भूमियं राजा, कत्वान इति निच्छयं.

७६.

‘‘पवस्सित्वान देवेन, जलेनुपलाविते मयि;

नहेव वुट्ठहिस्सामि, मरमानोपहं इध’’.

७७.

एवं निपन्ने भूमिन्दे, देवो पावस्सि तावदे;

लंकादीपम्हि सकले, पिणयन्तो महामहिं.

७८.

तथापि नुट्ठहतिसो, अपिलापनतो जले;

आवरिंसु ततो’मच्चा, जलनिग्गमनाळियो.

७९.

ततो जलम्हि पिलवं, राजा वुट्ठासि धम्मिको;

करुणायनुदि एवं, दीपे दुब्बुट्ठिकाभयं.

८०.

चोरातहिं तहिं जाता, इति सुत्वान भूपति;

चोरे आणापयित्वान, रहस्सेन पलापीय.

८१.

आणापेत्वा रहस्सेन, मतानं सो कलेवरं;

अग्गीहि उत्तासेत्वान, हनितं चोरुपद्दवं.

८२.

एको यक्खो इधागम्म, रत्तक्खो इति विस्सुतो;

करोति रत्तान’क्खीति, मनुस्सानं तहिं तहिं.

८३.

अञ्ञमञ्ञमपेक्खित्वा, भायित्वा रत्तनेत्ततं;

नरामरन्ति ते यक्खो, सोभक्खेसि असङ्कितो.

८४.

राजा उपद्दवं तेसं, सुत्वा सन्तत्तमानसो;

एको’पवास गब्भम्हि, हुत्वा अट्ठङ्गुपोसथि.

८५.

‘‘अपस्सित्वान तं यक्खं, न चुट्ठामी’’ति सो सयि;

तस्स सो धम्मतेजेन, अगा यक्खो तदन्तिकं.

८६.

तेन ‘‘कोसी’’ति पुट्ठो च, सो ‘‘अह’’न्ति पवेदयि;

‘‘कस्मा पजं मे भक्खेसि, मा खाद’’इति सोब्रवि.

८७.

‘‘एकस्मिं मे जनपदे, नरे देही’’ति सोब्रवि;

‘‘न सक्का इति वुत्ते सो, कमेनेकंति अब्रवि.

८८.

‘‘अञ्ञं न सक्का दातुं मे, मं खाद’’ इति सोब्रवि;

‘‘न सक्का’’इति तं याचि, गामे गामे बलिञ्च सो.

८९.

साधूति वत्वा भूमिन्दो, दिपम्पि सकलेपि च;

गामवरे निवेसेत्वा, बलिंतस्स अदापयि.

९०.

महासत्तेन तेनेव, सब्बभूतानुकम्पिना;

महारोगभयं जातं, दीपदीपेन नासितं.

९१.

सो भण्डागारिको रञ्ञो,

अमच्चो गोट्ठताभयो;

चेरो हुत्वा उत्तरतो,

नगरं समुपागमि.

९२.

परिस्सावनमादाय, राजा दक्खिणद्वारतो;

परहिंसमरोचेन्तो, एककोव पलायि सो.

९३.

पुटभत्तं गहेत्वान, गच्छन्तो पुरितो पथि;

भत्तभोगायराजानं, निबन्धित्थ पुनप्पुनं.

९४.

जलं परिस्सावयित्वा, भुञ्जित्वान दयालुको;

तस्सेवं’नुग्गहं कातुं, इदं वचनमब्रुवि.

९५.

‘‘सङ्घबोधि अहं राजा, गहेत्वा ममभो सीरं;

गोट्ठाभयस्स दस्सेहि, बहुं दस्सति ते धनं.

९६.

न इच्छितो तथाकातुं, तस्सत्थाय महीपति;

निसिन्नोयेव अमरि, सो सीसं तस्स आदिय.

९७.

गोट्ठाभयस्स दस्सेसि, सोतु विम्हितमानसो;

दत्वा तस्स धनं रञ्ञो, सक्कारं साधुकारयि.

९८.

एवं गोट्ठाभयो एसो, मेघवण्णाभयो’ति च;

विस्सुतो तेरस समा, लंकारज्जमकारयि.

९९.

महावत्थुं कारयित्वा, वत्थुद्वारम्हि मण्डपं;

कारयित्वा मण्डयित्वा, सो भिक्खु तत्थ सङ्घतो.

१००.

अट्ठुत्तरसहस्सानि, निसीदेत्वा दिने दिने;

यागुखज्जक भोज्जेहि, सादूहि विविधेहि च.

१०१.

सचीवरेहि कप्पेत्वा, महादानं पवत्तयि;

एकवीसदिना नेवं, निबद्धञ्चस्स कारयि.

१०२.

महाविहारे कारेसि, सिलामण्डप मुत्तमं;

लोहपासादथम्भे च, परिवत्तिय ठापयि.

१०३.

महाबोधि सिलावेदिं, उत्तरद्वारतोरणं;

पतिट्ठापेसि थम्भे च, चकुकण्णे सचक्कके.

१०४.

तिस्सो सीलापटिमायो, तीसु द्वारेसु कारयि;

ठपापेसि च पल्लङ्कं, दक्खिणम्हि सिलामयं.

१०५.

पधानभूमिं कारेसि, महाविहारपच्छतो;

दीपम्हि जिण्णकावासं, सब्बञ्च पटिसङ्खरि.

१०६.

थूपारामे थूपघरं, थेरम्बत्थलके तथा;

आरामे मणिसोमव्हे, पटिसङ्खारयि च सो.

१०७.

थूपारामे मणिसोमा-रामे मरिचवट्टके;

दक्खिणव्ह विहारे च, उपोसथघरानि च.

१०८.

मेघवण्णाभयव्हञ्च, नवविहारमकारयि;

विहारमहपूजायं, पिण्डेत्वा दीपवासीनं.

१०९.

तिंसभिक्खुसहस्सानं, छचीवरमदासि च;

महावेसाखपूजञ्च, तदा एवं अकारयि.

११०.

अनुवस्सञ्च सङ्घस्स, छचीवरमदामयि;

पापकानं निग्गहेन, सोधेन्तो सासनं तु सो.

१११.

वेतुल्लवादिनो भिक्खू, अभयगिरिनिवासिनो;

गाहयित्वासट्ठिमत्ते, जिनसासनकण्टके.

११२.

कत्वान निग्गहं तेसं, परतिरे खिपापयि;

तत्थ खित्तस्स थेरस्स, निस्सितो भिक्खुचोळिको.

११३.

सङ्घमित्तो’तिनामेन, भूतिविज्जादिकोविदो;

महाविहारे भिक्खुनं, कुज्झित्वान इधगमा.

११४.

थूपारामे सन्निपातं, पविसित्वा असञ्ञतो;

सङ्घपालस्स परिवेण, वासित्थेरस्स तत्थ सो.

११५.

गोट्ठासयस्स थेरस्स, मातुलस्स’स्स राजिनो;

रञ्ञो नामेना‘‘लपन्तो, वचनं पटिबाहिय.

११६.

रञ्ञो कुलूपगो आसि, राजा तस्मिं पसीदिय;

जेट्ठपुत्तं जेट्ठतिस्सं, महासेनं कनिट्ठकं.

११७.

अप्पेसि तस्स भिक्खुस्स, सो सङ्गण्हि दुतियकं;

उपनन्धि तस्मिं भिक्खुस्मिं, जेट्ठतिस्सो कुमारको.

११८.

पितुनो अच्चये जेट्ठ, सिस्सो राजाअहोसिसो;

पितु सारीर सक्कारे, निग्गन्तुं निच्छमानके.

११९.

दुट्ठामच्चे निग्गहेतुं, सयं निक्खम्म भूपति;

कनिट्ठं पुरतो कत्वा, पितुकायं अनन्तरं.

१२०.

ततो अमच्चे कत्वान, सयं हुत्वान पच्छतो;

कनिट्ठे पितुकाये च, निक्खन्ते तदनन्तरं.

१२१.

द्वारं संवरयित्वान, दुट्ठमच्चे निघातिय;

सूले अप्पेसि पितुनो, चितकायसमन्ततो.

१२२.

तेन’स्स कम्मुना नामं, कक्खलोपपदंअहु;

सङ्घमित्तोतु सो भिक्खु, भीतो तस्मिं नराधिपा.

१२३.

तस्साभिसेकसमकालं, महासेनेन मन्तिय;

तस्साभिसेकं पेक्खन्तो, परतीरं गतो इतो.

१२४.

पितरा सो विप्पकतं, लोहपासाद मुत्तमं;

कोटिधनं अग्घनकं, कारेसि सत्तभूमकं.

१२५.

सट्ठिसतसहस्सग्घं, पूजयित्वा मणिंतहिं;

कारेसि जेट्ठतिस्सोतं, मणिपासादनामकं.

१२६.

मणि दुवे महग्घे च, महाथूपे अपूजयि;

महाबोधिघरे तीणि, तोरणानि च कारयि.

१२७.

कारयित्वा विहारं सो, पाचिनतिस्स पब्बतं;

पञ्चवासेसु सङ्घस्स, अदासि पुथुवी पति.

१२८.

देवानंपियतिस्सेन, सो पतिट्ठापितं पुरा;

थूपारामे उरुसिला, पटिमं चारुदस्सनं.

१२९.

नेत्वान थूपारामव्हं, जेट्ठतिस्सो महीपहि;

पतिट्ठापेसि आरामे, पाचिनतिस्स पब्बते.

१३०.

काळमत्तिकवापिंसो, अदाचेतिय पब्बते;

विहार पासाद महं, महावेसाखमेव च.

१३१.

कत्वा तिंस सहस्सस्स, सङ्घस्स’दा छचीवरं;

आळम्बगामवापिंसो, जेट्ठतिस्सो अकारयि.

१३२.

एवं सो विविधं पुञ्ञं, पासादकरणादिकं;

कारेन्तो दसवस्सानि, राजा रज्जमकारयि.

१३३.

इति बहुविध पुञ्ञ हेतु भूता,

नरपतिता बहुपापहेतु चाति;

मधुरमिव विसेनमिस्समन्नं,

सुजनमनो भजते न तं कदापि.

सुजनप्पसाद संवेगत्थाय कते महावंसे

तयोदसराजकोनाम

छत्तिंसतिमो परिच्छेदो.