📜
छत्तिंसतिम परिच्छेद
तयोदस राजको
महल्लनागच्चयेन ¶ , पुत्तो भातिकतिस्सको;
चतुवीसतिवस्सानि, लंकारज्जमकारयि.
महाविहारे पाकारं, कारापेसि समन्ततो;
गवरतिस्सविहारं, सो कारयित्वा महीपति.
महागामणिकं वापिं, विहारस्स’स्स’दासि च;
विहारञ्च अकारेसि, भातियतिस्स नामकं.
कारेसुपोसथागारं, थूपारामे मनोरमे;
रन्धकण्डकवापिञ्च, कारापेसि महीपति.
सत्तेसु मुदुचित्तोसो, सङ्घम्हि तिब्बगारवो;
उभतोसङ्घे महीपालो, महादानं पवत्तयि.
भातिकतिस्सच्चयेन, तस्स कनिट्ठतिस्सको;
अट्ठवीससमारज्जं, लंकादीपे अकारयि.
भूताराम ¶ महानाग, थेरस्मिं सो पसीदिय;
कारेसि रतनपासादं, अभयगिरिम्हि साधुकं.
अभयगिरिम्हि पाकारं, महापरिवेणमेव च;
कारेसि मणिसोमव्हे, महापरिवेणमेव च.
तत्थेव चेतियघरं, अम्बत्थले तथेव च;
कारेसि पटिसङ्खारं, नागदीपे घरे पन.
महाविहारसीमंसो, मद्दित्वा तत्थ कारयि;
कुक्कुटगिरि परिवेण, पन्तिं सक्कच्च भूपति.
महाविहारे कारेसि, द्वादस मनुजाधिपो;
महाचतुरस्सपासादे, दस्सनेय्येमनोरमे.
दक्खिणविहार थूपम्हि, कञ्चुकञ्च अकारयि;
भत्तसालं महामेघ, वनासिमञ्च मद्दिय.
महाविहारपाकारं, पस्सतो अपनीयसो;
मग्गं दक्खिणविहार, गामिञ्चापि अकारयि.
भूताराम विहारञ्च, रामगोणकमेव च;
तथेव नन्दतिस्सस्स, आरामञ्च अकारयि.
पाचिनतो अनुळातिस्स, पब्बतं गङ्गराजियं;
नियेलतिस्सारामञ्च, पिळ पिट्ठि विहारकं.
राजमहाविहारञ्च, कारेसि मनुजाधिपो;
सोयेव तीसु ठानेसु, कारेसु’पोसथालयं.
कल्याणीक विहारे च, मण्डलगिरिके तथा;
दुब्बलवापितिस्सव्हे, विहारेसु इमेसु हि.
कनिट्ठतिस्सच्चयेन, तस्स पुत्तो अकारयि;
रज्जं द्वेयेव वस्सानि, चूळनागोति विस्सुतो.
चूळनागकनिट्ठोतु, राजाघातिय भातिकं;
एकवस्सं कुड्डनागो, रज्जं लंकाय कारयि.
महापेळञ्च वड्ढेसि, एकनाळिकछातके;
भिक्खुसतानं पञ्चन्नं, अब्भोच्छिन्नं महीपति.
कुड्डनागस्स ¶ रञ्ञो तु, देवीया भातुको तदा;
सेनापति सिरिनागो, चोरो हुत्वान राजिनो.
बलवाहन सम्पन्नो, आगम्म नगरन्तिकं;
राजबलेन युज्झन्तो, कुड्डनागं महीपतिं.
पलापेत्वा लद्धजयो, अनुराध पुरे वरे;
लंकारज्जमकारेसि, वस्सानेकूनवीसति.
महाथूपवरे छत्तं, कारापेत्वान भूपति;
सुवण्णकम्मं कारेसि, दस्सनेय्यं मनोरमं.
कारेसि लोहपासादं, संखित्तं पञ्चभूमकं;
महाबोधि चतुद्वारे, सोपानं पुनकारयि.
कारेत्वा छत्तपासादं, महे पूजमकारयि;
कुलम्बणञ्च दीपस्मिं, विस्सज्जेसि दयापरो.
सिरिनागच्चये तस्स, पुत्तो तिस्सो अकारयि;
रज्जं द्वावीसवस्सानि, धम्मवोहार कोविदो.
ठपेसि सो हि वोहारं, हिंसा मुत्तं यतोइध;
वोहारक तिस्सराजा, इति नामं ततो अहु.
कम्बुगामकवासिस्स, देवत्थेरस्स सन्तिके;
धम्मं सुत्वा पटिकम्मं, पञ्चावासे अकारयि.
महातिस्सस्स थेरस्स, अनुरा रामवासिनो;
पसन्नो मुचेलपट्टने, दान वट्टमकारयि.
तिस्सराज मण्डपञ्च, महाविहारद्वयेपि सो;
महाबोधिघरे पाचि, लोहरूपद्धयम्पि च.
सत्तपण्णिकपासादं, कारेत्वा सुखवासकं;
मासे मासे सहस्सं सो, महाविहारस्स दापयि.
अभयगिरिविहारे, दक्खिणमूलसव्हये;
मरिचवट्टि विहारम्हि, कुलालितिस्ससव्हये.
महियङ्गण विहारम्हि, महागामकसव्हये;
महानागतिस्सव्हम्हि, तथा कल्याणीकव्हये.
इति ¶ अट्ठसु थूपेसु, छत्तकम्ममकारयि;
मूकनागसेनापति, विहारे दक्खिणे तथा.
मरिच वट्टि विहारम्हि, पुत्तभागव्हये तथा;
इस्सरसमणव्हम्हि, तिस्सव्हे नागदीपके.
इति छसु विहारेसु, पाकारञ्च अकारयि;
कारेसु’ पोसथागारं, अनुरारामसव्हये.
अरियवंसकथाठाने, लंकादीपेखिलेपि च;
दान वट्टं ठपापेसि, सद्धम्मे गारवेन सो.
तिणी सतसहस्सानि, दत्वान मनुजाधिपो;
इणतो सयिके भिक्खू, मोचेसि सासनप्पियो.
महा वेसाख पूजं सो, कारेत्वा दीपवासिनं;
सब्बे संयेव भिक्खूनं, तिचीवरमदापयि.
वेतुल्लवादं मद्दित्वा, कारेत्वा पापनिग्गहं;
कपिलेन अमच्चेन, सासनं जोतयीच सो.
विस्सुतो’भयनागो’ति, कनिट्ठो तस्सराजिनो;
देविया तस्स संसट्ठो, ञातो भीतो सभातरा.
पलायित्वा हल्लतित्थं, गन्त्वान सहसेवको;
कुद्धो विय मातुलस्स, हत्थपादञ्च छेदयि.
राजिनो रट्ठतेदत्थं, ठपेत्वान इधेव तं;
सुनखोपमं दस्सयित्वा, गहेत्वा’ति सिनिद्धके.
तत्थेव नावं आरुय्ह, परतीरमगासयं;
सुभवो मातुलो तु, उपगम्म महीपति.
सुहदो विय हुत्वान, तस्मिं रट्ठमभिन्दिसो;
अभयो तं जाननत्थं, दूतं इध विसज्जयि.
तं दिस्वा पूगरुक्खं सो, समन्ता कुन्तनाळिया;
परिब्भमन्तो मद्दित्वा, कत्वा दुब्बलमूलकं.
बाहुनायेव पातेत्वा, तज्जेत्वा तं पलापयि;
दूतो गन्त्वा अभयस्स, तं पवत्तिं पवेदयि.
ञत्वा’भयो ¶ तं दमिळे, आदाय बसुके ततो;
नगरन्तिकमागञ्छि, भातरा सह युज्झितुं.
तं ञत्वान पलायित्वा, अस्समारुय्हदेविया;
मलयं आगमा राजा, तंकनिट्ठो’नु बन्धिय.
राजानं मलये हन्त्वा, देवीमादाय आगतो;
कारेसि नगरे रज्जं, अट्ठवस्सानि भूपति.
पासाणवेदिं कारेसि, महाबोधिसमन्ततो;
लोहपासादङ्गणम्हि, राजा मण्डपमेव च.
द्विहि सतसहस्सेहि, नेकवत्थानि भागिय;
दीपम्हि भिक्खुसङ्घस्स, वत्थदानमदासि सो.
अभयस्स’च्चये भातु, तस्सस्स तस्स अत्रजो;
द्वेवस्सानि सिरिनागो, लंकारज्ज मकारयि.
पटिसङ्खरिय पाकारं, महाबोधिसमन्ततो;
महाबोधिघरस्सेव, सोयेव वालिकातले.
मूचेलरुक्खपरतो, हंसवट्टं मनोरमं;
महन्तं मण्डपञ्चेव, कारापेसि महीपति.
विजयकुमारको नाम, सिरिनागस्स अत्रजो;
पितुनो अच्चये रज्जं, एकवस्समकारयि.
लम्बकण्णा तयो आसुं, सहाता महियङ्गणे;
सङ्घतिस्सो सङ्घबोधि, ततियो गोट्ठकाभयो.
ते तिस्सवापिमरियाद-गतो अन्धो विचक्खणो;
राजुपट्ठानमायन्ते, पदसद्देन अब्रवि.
‘‘पथवीसामिनो एते, तयो वहतिभू’इति;
तं सुत्वा अभयो पच्छा, यन्तो पुच्छि पुनाहसो.
तस्स वंसो ठस्सतीति,
पुन पुच्छितमेव सो;
‘‘पच्छिमस्सा’’ति सो आह,
तं सुत्वा द्वीहिसोअगा.
ते ¶ पुरं पविसित्वान, तयो रञ्ञो’ति वल्लभो;
राजकिच्चानि साधेन्ता, वसन्ता राजसन्तिके.
हन्त्वा विजयराजानं, राजगेहम्हि एकतो;
सेनापतिंसङ्घतिस्सं, दुवेरज्जे’भिसेचयुं.
एवं सो अभिसित्तोव, अनुराधपुरुत्तमे;
रज्जं चत्तारि वस्सानि, सङ्घतिस्सो अकारयि.
महाथूपम्हि छत्तञ्च, हेमकम्मञ्च कारयि;
विसुं सतसहस्सग्घे, चतुरो च महामणि.
मज्झे चतुन्नं सूरियानं, ठपापेसि महीपति;
थूपस्स मुद्धनि तथा-नग्घवजिरचुम्बटं.
सो छत्तमहपूजाय, सङ्घस्स मनुजाधिपो;
चत्तालीससहस्सस्स, छ चीवरमदापयि.
तं महादेवथेरेन, दामगल्लक वासिनो;
देसितं खन्धके सुत्तं, यागानिसंस दीपनं.
सुत्वा पसन्नो सङ्घस्स, यागुदानमदापयि;
नगरस्स चतुद्वारे, सक्कच्चञ्चेव साधु च.
सो अन्तरन्तरे राजा, जम्बुपक्कानि खादितुं;
सहोरोधो सहामच्चो, अगापाचिन दीपकं.
उपद्दुतं’स्स गमने, मनुस्सा पाचि वासिनो;
विसं फलेसु यो जेसुं, राजभोज्जाय जम्बुया.
खादित्वा जम्बुपक्कानि, तानि तत्थेव सो मतो;
सेनापति सङ्घधबाधीं-भयो रज्जे’भिसेचयि.
राजासिरि सङ्घ बोधि, विस्सुतो पञ्चसीलवा;
अनुराधपुरे रज्जं, दुवे वस्सानि कारयि.
महाविहारे कारेसि, सलाकग्गं मनोरमं;
तदादीपे मनुस्सेसो, ञत्वा दुब्बुट्ठुपद्दुते.
करुणाय कम्पितमनो, महाथूपङ्गणे सयं;
निपज्जि भूमियं राजा, कत्वान इति निच्छयं.
‘‘पवस्सित्वान ¶ देवेन, जलेनुपलाविते मयि;
नहेव वुट्ठहिस्सामि, मरमानोपहं इध’’.
एवं निपन्ने भूमिन्दे, देवो पावस्सि तावदे;
लंकादीपम्हि सकले, पिणयन्तो महामहिं.
तथापि नुट्ठहतिसो, अपिलापनतो जले;
आवरिंसु ततो’मच्चा, जलनिग्गमनाळियो.
ततो जलम्हि पिलवं, राजा वुट्ठासि धम्मिको;
करुणायनुदि एवं, दीपे दुब्बुट्ठिकाभयं.
चोरातहिं तहिं जाता, इति सुत्वान भूपति;
चोरे आणापयित्वान, रहस्सेन पलापीय.
आणापेत्वा रहस्सेन, मतानं सो कलेवरं;
अग्गीहि उत्तासेत्वान, हनितं चोरुपद्दवं.
एको यक्खो इधागम्म, रत्तक्खो इति विस्सुतो;
करोति रत्तान’क्खीति, मनुस्सानं तहिं तहिं.
अञ्ञमञ्ञमपेक्खित्वा, भायित्वा रत्तनेत्ततं;
नरामरन्ति ते यक्खो, सोभक्खेसि असङ्कितो.
राजा उपद्दवं तेसं, सुत्वा सन्तत्तमानसो;
एको’पवास गब्भम्हि, हुत्वा अट्ठङ्गुपोसथि.
‘‘अपस्सित्वान तं यक्खं, न चुट्ठामी’’ति सो सयि;
तस्स सो धम्मतेजेन, अगा यक्खो तदन्तिकं.
तेन ‘‘कोसी’’ति पुट्ठो च, सो ‘‘अह’’न्ति पवेदयि;
‘‘कस्मा पजं मे भक्खेसि, मा खाद’’इति सोब्रवि.
‘‘एकस्मिं मे जनपदे, नरे देही’’ति सोब्रवि;
‘‘न सक्का इति वुत्ते सो, कमेनेकंति अब्रवि.
‘‘अञ्ञं न सक्का दातुं मे, मं खाद’’ इति सोब्रवि;
‘‘न सक्का’’इति तं याचि, गामे गामे बलिञ्च सो.
साधूति वत्वा भूमिन्दो, दिपम्पि सकलेपि च;
गामवरे निवेसेत्वा, बलिंतस्स अदापयि.
महासत्तेन ¶ तेनेव, सब्बभूतानुकम्पिना;
महारोगभयं जातं, दीपदीपेन नासितं.
सो भण्डागारिको रञ्ञो,
अमच्चो गोट्ठताभयो;
चेरो हुत्वा उत्तरतो,
नगरं समुपागमि.
परिस्सावनमादाय, राजा दक्खिणद्वारतो;
परहिंसमरोचेन्तो, एककोव पलायि सो.
पुटभत्तं गहेत्वान, गच्छन्तो पुरितो पथि;
भत्तभोगायराजानं, निबन्धित्थ पुनप्पुनं.
जलं परिस्सावयित्वा, भुञ्जित्वान दयालुको;
तस्सेवं’नुग्गहं कातुं, इदं वचनमब्रुवि.
‘‘सङ्घबोधि अहं राजा, गहेत्वा ममभो सीरं;
गोट्ठाभयस्स दस्सेहि, बहुं दस्सति ते धनं.
न इच्छितो तथाकातुं, तस्सत्थाय महीपति;
निसिन्नोयेव अमरि, सो सीसं तस्स आदिय.
गोट्ठाभयस्स दस्सेसि, सोतु विम्हितमानसो;
दत्वा तस्स धनं रञ्ञो, सक्कारं साधुकारयि.
एवं गोट्ठाभयो एसो, मेघवण्णाभयो’ति च;
विस्सुतो तेरस समा, लंकारज्जमकारयि.
महावत्थुं कारयित्वा, वत्थुद्वारम्हि मण्डपं;
कारयित्वा मण्डयित्वा, सो भिक्खु तत्थ सङ्घतो.
अट्ठुत्तरसहस्सानि, निसीदेत्वा दिने दिने;
यागुखज्जक भोज्जेहि, सादूहि विविधेहि च.
सचीवरेहि कप्पेत्वा, महादानं पवत्तयि;
एकवीसदिना नेवं, निबद्धञ्चस्स कारयि.
महाविहारे कारेसि, सिलामण्डप मुत्तमं;
लोहपासादथम्भे च, परिवत्तिय ठापयि.
महाबोधि ¶ सिलावेदिं, उत्तरद्वारतोरणं;
पतिट्ठापेसि थम्भे च, चकुकण्णे सचक्कके.
तिस्सो सीलापटिमायो, तीसु द्वारेसु कारयि;
ठपापेसि च पल्लङ्कं, दक्खिणम्हि सिलामयं.
पधानभूमिं कारेसि, महाविहारपच्छतो;
दीपम्हि जिण्णकावासं, सब्बञ्च पटिसङ्खरि.
थूपारामे थूपघरं, थेरम्बत्थलके तथा;
आरामे मणिसोमव्हे, पटिसङ्खारयि च सो.
थूपारामे मणिसोमा-रामे मरिचवट्टके;
दक्खिणव्ह विहारे च, उपोसथघरानि च.
मेघवण्णाभयव्हञ्च, नवविहारमकारयि;
विहारमहपूजायं, पिण्डेत्वा दीपवासीनं.
तिंसभिक्खुसहस्सानं, छचीवरमदासि च;
महावेसाखपूजञ्च, तदा एवं अकारयि.
अनुवस्सञ्च सङ्घस्स, छचीवरमदामयि;
पापकानं निग्गहेन, सोधेन्तो सासनं तु सो.
वेतुल्लवादिनो भिक्खू, अभयगिरिनिवासिनो;
गाहयित्वासट्ठिमत्ते, जिनसासनकण्टके.
कत्वान निग्गहं तेसं, परतिरे खिपापयि;
तत्थ खित्तस्स थेरस्स, निस्सितो भिक्खुचोळिको.
सङ्घमित्तो’तिनामेन, भूतिविज्जादिकोविदो;
महाविहारे भिक्खुनं, कुज्झित्वान इधगमा.
थूपारामे सन्निपातं, पविसित्वा असञ्ञतो;
सङ्घपालस्स परिवेण, वासित्थेरस्स तत्थ सो.
गोट्ठासयस्स थेरस्स, मातुलस्स’स्स राजिनो;
रञ्ञो नामेना‘‘लपन्तो, वचनं पटिबाहिय.
रञ्ञो कुलूपगो आसि, राजा तस्मिं पसीदिय;
जेट्ठपुत्तं जेट्ठतिस्सं, महासेनं कनिट्ठकं.
अप्पेसि ¶ तस्स भिक्खुस्स, सो सङ्गण्हि दुतियकं;
उपनन्धि तस्मिं भिक्खुस्मिं, जेट्ठतिस्सो कुमारको.
पितुनो अच्चये जेट्ठ, सिस्सो राजाअहोसिसो;
पितु सारीर सक्कारे, निग्गन्तुं निच्छमानके.
दुट्ठामच्चे निग्गहेतुं, सयं निक्खम्म भूपति;
कनिट्ठं पुरतो कत्वा, पितुकायं अनन्तरं.
ततो अमच्चे कत्वान, सयं हुत्वान पच्छतो;
कनिट्ठे पितुकाये च, निक्खन्ते तदनन्तरं.
द्वारं संवरयित्वान, दुट्ठमच्चे निघातिय;
सूले अप्पेसि पितुनो, चितकायसमन्ततो.
तेन’स्स कम्मुना नामं, कक्खलोपपदंअहु;
सङ्घमित्तोतु सो भिक्खु, भीतो तस्मिं नराधिपा.
तस्साभिसेकसमकालं, महासेनेन मन्तिय;
तस्साभिसेकं पेक्खन्तो, परतीरं गतो इतो.
पितरा सो विप्पकतं, लोहपासाद मुत्तमं;
कोटिधनं अग्घनकं, कारेसि सत्तभूमकं.
सट्ठिसतसहस्सग्घं, पूजयित्वा मणिंतहिं;
कारेसि जेट्ठतिस्सोतं, मणिपासादनामकं.
मणि दुवे महग्घे च, महाथूपे अपूजयि;
महाबोधिघरे तीणि, तोरणानि च कारयि.
कारयित्वा विहारं सो, पाचिनतिस्स पब्बतं;
पञ्चवासेसु सङ्घस्स, अदासि पुथुवी पति.
देवानंपियतिस्सेन, सो पतिट्ठापितं पुरा;
थूपारामे उरुसिला, पटिमं चारुदस्सनं.
नेत्वान थूपारामव्हं, जेट्ठतिस्सो महीपहि;
पतिट्ठापेसि आरामे, पाचिनतिस्स पब्बते.
काळमत्तिकवापिंसो, अदाचेतिय पब्बते;
विहार पासाद महं, महावेसाखमेव च.
कत्वा ¶ तिंस सहस्सस्स, सङ्घस्स’दा छचीवरं;
आळम्बगामवापिंसो, जेट्ठतिस्सो अकारयि.
एवं सो विविधं पुञ्ञं, पासादकरणादिकं;
कारेन्तो दसवस्सानि, राजा रज्जमकारयि.
इति बहुविध पुञ्ञ हेतु भूता,
नरपतिता बहुपापहेतु चाति;
मधुरमिव विसेनमिस्समन्नं,
सुजनमनो भजते न तं कदापि.
सुजनप्पसाद संवेगत्थाय कते महावंसे
तयोदसराजकोनाम
छत्तिंसतिमो परिच्छेदो.