📜

सत्ततिंसतिम परिच्छेद

पञ्चराजको

.

जेट्ठतिस्सच्चये तस्स, महासेनो कनिट्ठको;

सत्तवीसतिवस्सानि, राजा रज्जमकारयि.

.

तस्स रज्जाभिसेकं तं,

कारेतुं परतीरतो;

सो सङ्घमित्तत्थेरो तु,

कालं ञत्वा इधागतो.

.

तस्साभिसेकं कारेत्वा, अञ्ञं किच्चञ्चनेकधा;

महाविहार विद्धंसं, कातुकामो असञ्ञतो.

.

अविनयवादिनो एते, महाविहारवासिनो;

विनयवादी मयं राज, इति गाहिय भूपभिं.

.

महाविहारवासिस्स , आहारं देति भिक्खुनो;

यो सो सतं दण्डियो’ति, रञ्ञा दण्डं ठपापयि.

.

उपद्दुता तेहि भिक्खू, महाविहारवासिनो;

महाविहारं छड्डेत्वा, मलयं रोहणं अगुं.

.

तेन महाविहारो’यं, नववस्सानि छड्डितो;

महाविहारवासीहि, भिक्खूहि आसि सुञ्ञको.

.

‘‘होति अस्सामिकं वत्थु, पुतुविसामिनो’’इति;

राजानं सञ्ञापेत्वा सो, थेरो दुम्मति दुम्मतिं.

.

महाविहारं नासेतुं, लद्धानुमति राजतो;

तथा कातुं मनुस्से सो, योजेसि दुट्ठमानसो.

१०.

सङ्घमित्तस्स थेरस्स, सेवको राजवल्लभो;

सोणामच्चो दारणो च, भिक्खवो च अलज्जिनो.

११.

भिन्दित्वा लोहपासादं, सत्तभूमक मुत्तमं;

घरे नानप्पकारे च, इतो’भयगिरिं नयुं.

१२.

महाविहारा नीतेहि, पासादेहि बहूहि च;

अभयगिरिविहारोयं, बहुपासादको अहु.

१३.

सङ्घमित्तं पापमित्तं, थेरं सोणञ्च सेवकं;

आगम्म सुबहुं पापं, अकासि सो महीपति.

१४.

महासिलापटिमं सो, पाचिनतिस्सपब्बता;

आनेत्वा’भयगिरिम्हि, पतिट्ठापेसि भूपति.

१५.

पटिमाघरं बोधिघरं, धातुसालं मनोरमं;

चतुसालञ्च कारेसी, सङ्खरी कुक्कुटव्हयं.

१६.

सङ्घमित्तेन थेरेन, तेन दारुणकम्मुना;

विहारो सो’भयगिरि, दस्सनेय्यो अहु तदा.

१७.

मेघवण्णाभयो नाम, रञ्ञो सब्बत्थ साखको;

सखा अमच्चो कुज्झित्वा, महाविहारनासने.

१८.

चोरो हुत्वान मलयं, गन्त्वा लद्धमहब्बलो;

खन्धावारं निवेसेसि, दुरतिस्सकवापियं.

१९.

तत्रा’गतं तं सुत्वा, सहायं सो महीपति;

युद्धाह पच्चुग्गन्त्वान, खन्धावारं निवेसयि.

२०.

साधुं पानञ्च मंसञ्च, लभित्वा मलयागतं;

‘‘न सेविस्सं सहायेन, विना रञ्ञा’’ति चिन्तिय.

२१.

आदाय तं सयंयेव, रत्तिं निक्खम्म एकको;

रञ्ञो सन्तिकमागम्म, तमत्थं पटिवेदयि.

२२.

तेना’भतं तेन सह, विस्सत्थो परिभुञ्जिय;

‘‘कस्मा चोरो अहु मे त्वं, ‘‘इति राजा अपुच्छितं.

२३.

‘‘तया महाविहारस्स, नासितत्ता’’ति अब्रुवि;

‘‘विहारं वासयिस्सामि, खेममेतं ममच्चयं.

२४.

इच्छेव मब्रवी राजा, राजानं सो खमापयि;

तेन सञ्ञापितो राजा, नगरंयेव आगमि.

२५.

राजानं सञ्ञपेत्वा सो, मेघवण्णाभयो पन;

रञ्ञा सह न आगञ्छि, दब्बसम्भारकारणा.

२६.

वलभा भरिया रञ्ञो, एकं लेखकधीतिका;

महाविहारनासम्हि, दुक्खितं तं विनासकं.

२७.

थेरं मारापयि कुद्धा, संगहेत्वान वड्ढकिं;

थूपारामं विनासेतुं, आगतं दुट्ठमानसं.

२८.

मारापेत्वा सङ्घमित्त-त्थेरं दारुणकारकं;

सोणामच्चदारणञ्च, घातयिंसु असञ्ञका.

२९.

आनेत्वा दब्बसम्भारं, मेघवण्णाभयो तु सो;

महाविहारेनेकानि, परिवेणानि कारयि.

३०.

अभयेनभयो तस्मिं, वूपसन्ते तु भिक्खवो;

महाविहारं वासेसुं, आगन्त्वान ततो ततो.

३१.

राजा महाबोधिघरे, पच्छिमाय दिसाय तु;

कारेत्वा लोहरूपानि, ठपापेसि दुवे तु सो.

३२.

दक्खिणारामवासिम्हि, कुहके जिम्हमानसे;

पसीदित्वा पापमित्ते, तिस्सत्थेरे असञ्ञते.

३३.

महाविहारसीमन्ते , उय्याने जोतिनामके;

जेतवनविहारं सो, वारयन्तोपि कारयि.

३४.

ततो सीमं समुग्घातुं, भिक्खुसङ्घमयाचिसो;

अदातुकामा तं भिक्खू, विहारम्हा अपक्कमुं.

३५.

इध सीमासमुग्घातं, परेहि करियमानकं;

कोपेतुं भिक्खवो केचि, निलीयिंसु तहिं तहिं.

३६.

महाविहारो नवमासे, एवं भिक्खूहि वज्जितो;

‘‘समुग्घातं करिम्हा’’ति-परे भिक्खू अमञ्ञिसुं.

३७.

ततो सीमासमुग्घाते, ब्यापारे परिनिट्ठिते;

महाविहारं वासेसुं, इधागन्त्वान भिक्खवो.

३८.

तस्स विहारगाहिस्स, तिस्सत्थेरस्स चोदना;

अन्तिमवत्थुना आसि, भूतत्थं सङ्घमज्झगा.

३९.

विनिच्छिय महामच्चो, तथा धम्मिकसम्मतो;

उप्पब्बाजेसि धम्मेन, तं अनिच्छाय राजिनो.

४०.

सोयेव राजा कारेसि, विहारं मणिहीरकं;

तयो विहारे कारेसि, देवालयं विनासिय.

४१.

गोकण्णं एरकापिल्लं, कलन्दब्राह्मणगामके;

मिगगामविहारञ्च, गङ्गसेनकपब्बतं.

४२.

पच्छिमाय दिसायाथ, धातुसेनञ्च पब्बतं;

राजा महाविहारञ्च, कोकवातम्हि कारयि.

४३.

रूपारम्मविहारञ्च, चूळविट्टञ्च कारयि;

उत्तराभयसव्हे च, दुवे भिक्खूनुपस्सये.

४४.

कालवेळकयक्खस्स, ठाने थूपञ्च कारयि;

दीपम्हि जिण्णकावासे, बहू च पटिसङ्खरि.

४५.

सङ्घत्थेरसहस्सस्स, सहस्सग्घमदासि सो;

थेरदानञ्च सब्बेसं, अनुवस्सञ्च चीवरं.

४६.

अन्नपानादिदानस्स, परिच्छेदो न विज्जति;

सुभिक्खत्थाय कारेसि, सो’व सोळस वापियो.

४७.

मणिहीरमहावापिं , जल्लुरं खाणुनामकं;

महामणिं कोकवातं, मोरकपरकवापिकं.

४८.

कुब्बाहकं वाहकञ्च, रत्तमालकण्डकम्पि च;

तिस्सवड्ढमानकञ्च, वेळङ्गविट्ठिकम्पि च.

४९.

महागल्लचीरवापिं, महादारगल्लकम्पि च;

काळपासाणवापिञ्च, इमा सोळस वापियो.

५०.

गङ्गाय पब्बवव्हंसो, महामातिञ्च कारयि;

एवं पुञ्ञमपुञ्ञञ्च, सुबहुं सो उपाचिनीति.

५१.

असाधुसङ्गमेनेवं, यावजीवं सुभासुभं;

कत्वा गतो यथाकम्मं, सो महासेनभूपति.

५२.

तस्मा असाधुसंसग्गं, आरका परिवज्जिय;

अहिं वा’सि विसं खिप्पं, करेय्य’त्थहितं बुधो.

५३.

अहु राजा सिरिमेघ-वण्णो तस्स सुतो ततो;

वन्धाता विय लोकस्स, सब्बसम्पत्तिदायको.

५४.

महासेनेन पापानं, वसगेन विनासिते;

महाविहारे सब्बेपि, सन्निपातिय भिक्खवो.

५५.

उपसङ्कम्म वन्दित्वा, निसिन्नो पुच्छि सादरो;

‘‘पितरा सङ्घमित्तस्स, सहायेन विनासितं.

५६.

किं किमेवा’’ति आहंसु, भिक्खवो तं नरिस्सरं;

‘‘सीमायुग्घाटनं कातुं, वायमित्वापि ते पिता.

५७.

नासक्खि अन्तोसीमायं, भिक्खूनं विज्जमानतो;

भूमिगब्भनिलीनाहि, सत्तासुं एत्थ भिक्खवो.

५८.

अमच्चो सोणामच्चो च, सङ्घमित्तो च पापियो;

राजानं सञ्ञापेत्वान, अपुञ्ञं तेन कारयुं.

५९.

भिन्दित्वा लोहपासादं, सत्तभूमकमुत्तमं;

घरे नानप्पकारे च, इतो’भयगिरिं नयुं.

६०.

मासके चतुबुद्धेहि, निवुत्थे चेतियङ्गणे;

वपापेसुञ्च दुप्पञ्ञा, पस्स बालसमागमं’’.

६१.

तं सुत्वा पितुकम्मं सो, निब्बिन्नो बालसङ्गमे;

पितरा नासितं तत्थ, सब्बं पाकतिकं अका.

६२.

लोहपासादमगदो’व, कासि पासादमुत्तमं;

रञ्ञो महापनादस्स, दस्सेन्तो विय भूतले.

६३.

परिवेणानि सब्बानि, नासितानि निवेसयि;

भोगे आरामिकानञ्च, यथाठाने ठपेसि सो.

६४.

पितरा पच्चयानञ्च, पच्छिन्नत्ता विबुद्धिना;

छिद्दावासं घनावासं, विहारं’कासि बुद्धिमा.

६५.

कारिते पितरा जोति वनेचे’सो विहारके;

कम्मं विप्पकतं सब्बं, निट्ठापेसि नरिस्सरो.

६६.

थेरस्सा’थ महिन्दस्स, समणिन्दस्स सुनुनो;

सुत्वान मनुजिन्दो सो, पवत्तिं सब्बमादितो.

६७.

पसीदित्वा गुणे तस्स, राजा दिप्पपसादके;

‘‘इस्सरो वत दीपस्स, थेरो’’ इति विचिन्तिय.

६८.

पटिबिम्बं सुवण्णस्स, कत्वा तम्माण निस्सितं;

पुब्बकत्तिकमासस्स, पब्बपक्खे तु सत्तमे.

६९.

दिने नेत्वा चेतियम्ब-थले थेरम्बसञ्ञिते;

तत्रट्ठमे निवासेत्वा, ततो तु नवमे पन.

७०.

महासेनं गहेत्वा सो, देवसेना समूपमं;

ओरोधे नगरे चेव, गेहरक्खणके विना.

७१.

लंकादीपे च सकले, सब्बे आदाय भिक्खवो;

विस्सज्जेत्वा मनुस्से च, नगरे चारकट्ठिते.

७२.

पट्ठपेत्वा महादानं, अयञ्चाखिलपाणिनं;

पूजं सब्बोपहारेहि, करोन्तो च अनूपमं.

७३.

पच्चुग्गमनमेतस्स, दीपसत्थुस्स सत्थुनो;

वरपुत्तस्स सो कत्वा, देवराजा’व सत्थुनो.

७४.

चेतियम्बथला याव, नगरं साधुसज्जयि;

मग्गं वेसालितो याव, सावत्थिनगरं यथा.

७५.

विस्सज्जेत्वा तहिं भोगं, सब्बं थेरस्स सो पिता;

राजा मोग्गलिपुत्तस्स, थेरस्सा’गमने विय.

७६.

दत्वा तत्थ महादानं, कपणद्धिवनिब्बके;

भिक्खवोपि च तोसेत्वा, पच्चयेहि चतूहि’पि.

७७.

थेरस्सा’गमने एवं, पस्सतूति महाजने;

गहेत्वा तंमहन्तेन, सक्कारेन महायसो.

७८.

तम्हा ओरुय्ह सो महा, सयं हुत्वा पुरेचरो;

भिक्खवो चापि कत्वान, परिवारे समन्ततो.

७९.

थेरस्स बिम्बं सोवण्णं, खिरसागरमज्झगो;

सञ्झा घनपरिक्खित्तो, हेममेरु’व सोभथ.

८०.

वेसालिनगरं सुत्तं, देसेतुं लोकनायको;

अगमा एवमेवाति, दस्सेसि च महाजनं.

८१.

एवं करोन्तो सक्कार-सम्मानं सो नरासभो;

नगरस्स’स्स पाचिन-द्वारपस्से सयंकतं.

८२.

उपसङ्कम्म सायण्हे, विहारं सोत्थिया करं;

तीहं तत्थापि वासेसि, बिम्बं तं जिनसुनुनो.

८३.

नगरं साधुसज्जेत्वा, ततो द्वादसमे दिने;

सत्थुस्सा’दिप्पवेसम्हि, पुरं राजगहं यथा.

८४.

पटिमं नीहरित्वा तं, विहारं सोत्थिया करं;

नगरे सागराकारे, वत्तमाने महामहे.

८५.

महाविहारं नेत्वान, तेमासं बोधियङ्गणे;

निवासेत्वा पवेसेत्वा, तेनेव विधिना पुरं.

८६.

राजगेहसमीपम्हि, पुब्बदक्खिणकोणके;

पटिबिम्बस्स कारेसि, तस्स साधुनिवेसनं.

८७.

कारेत्वा इद्धियादीनं, पटिमायो विसारदो;

थेरेन सह तत्थे’व, निवेसेसि महापति.

८८.

आरक्खं पट्ठपेत्वा, पूजाय च परिब्बयं;

अनुसंवच्छरं कातुं, एवमेव नियोजयि.

८९.

तस्साणमनुरक्खन्ता , राजा तब्बंसिका इध;

याव’ज्जपरिरक्खन्ति, तं विधिं न विनासिय.

९०.

पवारणादिने नेत्वा, विहारं नगरा ततो;

कातुं तेरसियं पूजं, अनुवस्सं नियोजयि.

९१.

विहारे अभये तिस्स-वसभे बोधिपादपे;

सिलावेदिञ्च कारेसि, पाकारञ्च मनोहरं.

९२.

नवमे तस्स वस्सम्हि, दाठाधातुं महेसिनो;

ब्राह्मणीकाचि आदिय, कालिङ्गम्हा इधानयि.

९३.

दाठाधातुस्स वंसम्हि, वुत्तेन विधसनं;

गहेत्वा बहुमानेन, कत्वा सम्मा न मुत्तमं.

९४.

पक्खिपित्वा करण्डम्हि, विसुद्धफलिकुम्भव्हे;

देवानंपियतिस्सेन, राजवत्थुम्हि कारिते.

९५.

धम्मचक्कव्हये गेहे, वड्ढयित्थ महीपति;

ततो पट्ठाय तं गेहं, दाठाधातुघरं अहु.

९६.

राजा सतसहस्सानं, नवकं पुण्णमानसो;

विस्सज्जेत्वा ततो’कासि, दाठाधातु महामहं.

९७.

अनुसंवच्छरं नेत्वा, विहारमभयुत्तरं;

तस्स पूजाविधिं कातु, मेव रूपं नियोजयि.

९८.

अट्ठारस विहारे च, कारापेसि महीपति;

अनुकम्पाय पाणीनं, वापियो च थिरोदिका.

९९.

बोधि पूजादि पुञ्ञानि, अप्पमेय्यानि कारिय;

अट्ठवीसतिमे वस्से, गभो सो तस्स या गति.

१००.

कुमारो जेट्ठतिसो’थ, भाता तस्स कनिट्ठको;

छत्तं लङ्घेसि संकायं, दन्तसिप्पम्हि कोविदो.

१०१.

कत्वा कम्मानि चत्रानि, दुक्करानि महीपति;

सिप्पायतन मेतं सो, तिक्खापेसि बहूजने.

१०२.

अणत्तो पितुना’कासि, इद्धिहि विय निम्मितं;

बोधिसत्त सरूपञ्च, रूपं साधु मनोहरं.

१०३.

अपसयञ्च पल्लङ्कं, छत्तं रतनमण्डपं;

चित्रदन्तमयं किञ्चि, तस्स कम्मं तहिं तहिं.

१०४.

कत्वा सो नववस्सानि, लंकादीपानुसासनं;

अनेकानि च पुञ्ञानि, यथाकम्ममुपागमि.

१०५.

बुद्धदासो ततो तस्स, पुत्तो आसि महीपति;

गुणानं आकरो सब्ब-रतनानं’व सागरो.

१०६.

सुखं सब्बपयोगेहि, करोन्तो दीपवासिनं;

रक्खमालकमन्दं’व, पुरं वस्सवणो धनी.

१०७.

पञ्ञा पुञ्ञगुणूपेतो, विसुद्धकरुणालयो;

तथा दसहि राजूनं, धम्मेहि समुगागतो.

१०८.

चतस्सो अगति हित्वा, कारयन्तो विनिच्छयं;

जनं सङ्गहवत्थूहि, सङ्गहेसि चतूहिपि.

१०९.

चरियं बोधिसत्तानं, दस्सेन्तो सक्खिपाणिनं;

पिता’व पुत्ते सो सत्ते, अनुकम्पित्थ भूपति.

११०.

दळिद्दे धनदानेना-कासि पुण्णमनोरथे;

सुखिते सब्बभोगानं, जीवितस्स च गुत्तिया.

१११.

साधवो सङ्गहेना’थ, निग्गहेन असाधवो;

गिलाने वेज्जकम्मेन, सङ्गहेसि महापति.

११२.

अथेक दिवसं राजा, हत्थिक्खन्धवरं गतो;

तिस्सवापिं नहानत्तं, गच्छमानो महापथे.

११३.

अद्दसे’कं महानागं, कुच्छिरोग समप्पितं;

पुत्तभाग विहारस्स, पस्से वम्मिकमत्थके.

११४.

उत्तान मुदरे रोगं, दस्सेतुं गण्डसञ्ञितं;

निपन्नंसो’थ चिन्तेसि, ततो रोगीति निच्छयं.

११५.

अथो’रुय्ह महानागं, महानाग समीपगो;

एवमाह महानागो, महानागमनागवा.

११६.

‘‘कारणं ते महानाग, ञातमागमने मया;

कुम्हे खलु महातेजा, खिप्पं कुप्पितसीलिनो.

११७.

तस्मा फुसित्वा तं कम्मं, कातुं सक्का न ते मया;

अफुसित्वापि नो सक्का, किन्नुकातब्बमेत्थी’ति.

११८.

एवं पुत्ते फणिन्दो सो, केवलं फणमत्तनो;

बिलस्स’न्तो पवेसेत्वा, निप्पज्जित्थ समाहितो.

११९.

अथे’न मुपसङ्कम्म, उच्छङ्गगतमत्तनो

सत्थं गहेत्वा फालेत्वा, उदरं तस्स भोगिनो.

१२०.

नीहरित्वा ततो दोसं, कत्वा भेसज्ज मुत्तमं;

सप्पं तं तङ्खणेनेव, अकासि सुखितं तदा.

१२१.

अत्तान मेवं थोमेसि, ‘‘महाकारुञ्ञतं मम;

तिरच्छानापि जानिंसु, साधु रज्जन्ति मे कतं.

१२२.

दिस्वा सुखितमत्तानं, पन्नगोसो महीपतिं;

पूजेतुं तस्स पादासि, महग्घं मणिमत्तनो.

१२३.

सिलामयाय सम्बुद्ध-पटिमाय अकारयि;

मिणिं तं नयनं राजा, विहारे अभयुत्तरे.

१२४.

एकोपि भिक्खु भिक्खन्तो, गामम्हि थुसवित्थिके;

सुक्खं भिक्खं लभित्वान, खीरभिक्खाय सञ्चरं.

१२५.

खीरं सप्पाणकं लद्धा, परिभुञ्जित्थ कुच्छियं;

पाणका बलवो हुत्वा, उदरं तस्स खादिसुं.

१२६.

ततो सो उपसङ्कम्म, तं निवेदेसि राजिनो;

राह ‘‘जातो सुलो’यं, कदा हारेसि कीदिसं.

१२७.

सो आह’’ थुसवित्थिम्हि, गामे खीरेन भोजने;

भुत्ते’ति राजा अञ्ञासि, खीरं सप्पाणकं’’इति.

१२८.

तदेव अस्सो एकोपि, सिरावेध तिकिच्छियो;

राजा तस्स सिरावेधं, कत्वा आदाय लोहितं.

१२९.

पायेत्वा समणं आह, मुहुत्तं वीतिनामय;

‘‘अस्सलोहितमण’’न्ति, तं सुत्वा समणोवमि.

१३०.

पाणका लोहितेनेव, निक्खमिंभु सुखी अहु;

भिक्खुं राजा निवेदेसि, कुच्छिमेवं पनत्तनो.

१३१.

‘‘एकसत्थपहारेन , पाणका समणो हयो;

कता अरोगा सम्ममे, वेज्जकम्म महो’’इति.

१३२.

पिवन्तो तोयमेको हि,

देड्डुभण्डं मजानिय;

अज्झोहरितदा आसि,

ततो जातो’ति देड्डुभो.

१३३.

अन्तो तु दित्थतुण्डेन, तेन दुक्खेन पीळितो;

राजानं मगमा राजा, निदानं तस्स पुच्छिय.

१३३.

अन्तो तु दित्थतुण्डेन, तेन दुक्खेन पीळितो;

राजानं मगमा राजा, निदानं तस्स पुच्छिय.

१३४.

अएन्ता सप्पो’ति विञ्ञाय, सत्ताहमुपवासिय;

सुन्हातसु विलित्तञ्च, सयने साधु सन्थते.

१३५.

सयापेसि ततो सो’ति, निद्दाय मुखमत्तनो;

विवरित्वा तदा सुत्तो, ततो तस्स मुखन्तिके.

१३६.

मंसपेसिं ठपापेसि, सरज्जुं तस्स निग्गतो;

गन्धेन तं डंसित्वान, अन्तो विसितुमारभि.

१३७.

रज्जुया’थ गहेत्वान, समाकड्ढिक पाणियं;

उदके पातयित्वान, इदं वचनमब्रवि.

१३८.

‘‘वेज्जो अहोसि सम्मास-म्बुद्धस्स किर जीवको;

कम्मं विज्जति लोकस्स, कतं किंतेन दुक्करं.

१३९.

ईदिसं कसिरासो’पि, कम्मं नत्थे’त्थ संसयो;

सब्बादरेन कुब्बन्तो, अहो पुञ्ञो दयो मम.

१४०.

तथा हेल्लोलिगामम्हि, चण्डालि मुळ्हगब्भिनिं;

जातं सत्तसु वारेसु, सगब्भं सुखितं अका.

१४१.

वातबोधेन एको’पि, भिक्खु उट्ठापितो अहु;

गोपानसी गतेतम्हि, दुक्खामोचेसि बुद्धिमा.

१४२.

पिवन्तस्सापि मण्डूक, जीबयुत्तं जलं लहुं;

नासिका बिलतो गन्त्वा, बीजमारुय्ह मत्थकं.

१४३.

भिज्जित्वा आसि मण्डूको, सो वुद्धो तत्थ गच्छति;

मेघस्सा’गमने तेन, सो’निब्बज्जति माणवो.

१४४.

फालेत्वा मत्थकं राजा, मण्डूकमपनीय सो;

कपालानि घटेत्वान-कासि पाकतिकं खणे.

१४५.

हितत्थं दीपावासिनं, गामे गामे महीपति;

कारेत्वा वेज्जसालायो, वज्जे तत्थ नियोजयि.

१४६.

सब्बेसं वज्जसत्थानं, कत्वा सारत्थसङ्गहं;

ठपेसि वेज्जे दीपस्स, तिकिच्छत्थमनागते;

योजेसि वेज्ज मेकेकं, राजा गाम द्विपञ्चके.

१४७.

अदा विसद्ध खेत्तानं, वेज्जानमुपजीवनं;

वेज्जेहत्थीनमस्सानं, बलस्स च नियोजयि.

१४८.

पिट्ठसप्पिनमन्वानं, सालायो च तहिं तहिं;

कारेसि सह भोगेन, सालायो च महापथे.

१४९.

निच्चमस्सोसि सद्धम्मं, सक्कत्वा धम्मभाणके;

धम्मभाणकवट्टञ्च, पट्ठपेसि तहिं तहिं.

१५०.

साटकन्तरतो कत्वा, सत्थ वट्टिं महादयो;

दिट्ठे दिट्ठे पमोचेसि, दुक्खम्हा दुक्खिते जने.

१५१.

अथेक दिवसं राजा, राजाभरण मण्डितो;

सद्धिं गच्छति सेनाय, देवेहि विय वासवो.

१५२.

तं दिस्वा सिरिसोभग्ग-मग्गं पत्तं मही पतिं;

राजिद्धिहि विराजन्तं, बद्धवेरो भवन्तरे.

१५३.

कुट्ठि एको पकुप्पित्वा, हट्ठेनाहनिया’वतिं;

पोथेन्तो तञ्च पोथेन्तो, भूमिं कत्तरयट्ठिया.

१५४.

अक्कोसेसि अनेकेहि, अक्कोसवचनेहि च;

विप्पकारंमिमं दिस्वा, दूरतो’व महीपति.

१५५.

‘‘नाहं सरामि सत्तस्स, कस्सा’पि कतमप्पियं;

पुब्बवेरी अयं जातु, निब्बापेस्सामितं’’ इति.

१५६.

अणापेसि समीपट्ठं, पुरिसं ‘‘गच्छ कुट्ठिनो;

अमुकस्सा’भिजानाहि, चित्ताचार’’न्ति सो ततो.

१५७.

सहायो विय कुट्ठिस्स, समीपम्हि निसीदिय;

‘‘रुट्ठो किमत्थं भो त्व’’न्ति, पुच्छि सब्बमवोच सो.

१५८.

‘‘दासो मे बुद्धदासो’यं, राजाहु पुञ्ञकम्मुना;

अवमञ्ञाय मं मय्हं, परतो तो याति हत्थिना.

१५९.

जानापेस्सामि अत्तानं, कतिपाहेन सोयदि;

हत्थं मे एति कारेत्वा, सब्बं दासान निग्गहं.

१६०.

नो चे हत्थं ममा’याति, मारेत्वा गललोहितं;

पिविस्सामि न सन्देहो, न चिरेनेव पस्ससि’’.

१६१.

सो गन्त्वा नरपालस्स, पवत्तिं तं निवेदयि;

‘‘पुब्बवेरि ममायन्ति, निच्छिनित्वा महामति.

१६२.

विनो देतुमुपायेन, पुत्तंवेरन्ति वेरिनो;

‘‘साधु सङ्गणुतं त्व’’न्ति, पुरिसं तं नियेजयि.

१६३.

सो कुट्ठिमुपसङ्कम्म, सहायो पिय आहतं;

‘‘राजानं तं विनासेतुं, चेतेत्वा कालमेत्तकं.

१६४.

अलभन्तो सहायं मे, नासक्खि तस्स घातने;

लद्धातुम्हे नयिस्सामि, मत्थकं मे मनोरथं.

१६५.

एथ गेहे वसित्वा मे, होथ मे अनुवत्तका;

अहमेव’स्स नासेमि, कतिपाहेन जीवितं.

१६६.

इति वत्वान तं कुट्ठं, नेत्वा सो घरमत्तनो;

सुन्हात सुविलित्तञ्च, निवत्थसुखुमम्बरं.

१६७.

सुभुत्तमधुराहारं, योब्बनित्थिकथादरं;

सयापेसि मनुञ्ञम्हि, सयने साधु सन्थते.

१६८.

एते नेव नियामेन, कतिपाहं नीवासिय;

ञत्वा तं जातविस्सासं, सुखितं पिणितिन्द्रियं.

१६९.

‘‘रञ्ञो दिन्न’’न्ति वत्वान, खज्जभोज्जादिकं अदा;

द्वत्तिक्खत्तुं निसेधेत्वा, तेन’ज्झिट्ठो नमग्गहि.

१७०.

भूपालेन कमेना’सि, विस्सत्थो’तिव भूमिपो;

मतोति सुत्वा तस्सा-सि हदयं फलितं द्विधा.

१७१.

एवं रोगे तिकिच्छेसि, राजा सारीरमानसे;

ठपेसि वेज्जे दीपस्स, तिकच्छत्थ मनागते.

१७२.

पञ्चवीसतिहत्थेन, पासादे नोपसोभितं;

महाविहारेमोरव्ह-परिवेणमकारयि.

१७३.

समणं गोळपानुञ्च, अदा गामद्वयं तहिं;

धम्मघासक भिक्खूनं, भोगे कप्पियकारके.

१७४.

विहारे परिवेणे च, सम्पन्न चतुपच्चये;

वापियो दानसालायो, पटिमायोच कारयि.

१७५.

तस्सेव रञ्ञो रज्जम्हि, महाधम्मकथीयति;

सुत्तानि परिवत्तेसि, सीहळायनिरुत्तिया.

१७६.

अभीति पुत्ता तस्सा’सुं, सूराविरङ्गरूपिनो;

असीतिया सावकानं, नामकायिपदस्सना.

१७७.

सारिपुत्तादिनामेहि, पुत्तेहि परिवारितो;

बुद्धदासो ससम्बुद्ध-राजाविय विरोचथ.

१७८.

एवं कत्वा हितंदीप-वीसीनं तिदिवं गतो;

वस्से एकूनतिंसम्हि, बुद्धदासो नराधिपो.

१७९.

ततो जेट्ठसुतो तस्स, उपतिस्सो’सि भूपति;

सब्बराजगुणोपेसो, निच्चसीलो महादयो.

१८०.

दसापुञ्ञक्रियाहित्वा, दसपुञ्ञक्रिया’दीयि;

राजधम्मेच पूरेसि, राजपारमिता दस.

१८१.

गण्हि सङ्गहवत्थूहि, चथूहि च चतुद्दिसं;

महापाळिम्हि दापेसि, राजाराजानुभोजनं.

१८२.

उत्तरम्हि दिसाभागे, चेतियम्हा तु मङ्गला;

थूपञ्च पटिमागेहं, पटिमञ्चा’पि कारयि.

१८४.

करोन्तो तञ्च सो राजा, माखिज्जन्तु जना इति;

कारापेसि कुमारेहि, दापेत्वा गुळकण्डुलं.

१८५.

राजुप्पलव्हयं गिज्झ-कूटं पोक्खरपासयं;

वालाहस्सञ्च अम्बुट्ठिं, गोण्डिगोमम्हि वापिकं.

१८६.

विहारं खण्डराजिञ्च, वापियो च थिरोदिका;

अप्पमाणानि पुञ्ञानि, कारापेसि तहिं तहिं.

१८७.

वस्सामानेपि सो वस्से, सयने सन्निसिन्नको;

केवलं परिणामेसि, रत्तिं ‘‘खेदो जनस्सी’’ति.

१८८.

ञत्वा अमच्चो तं नेत्वा, उय्यानं जादयीघरं;

एवं पटिच्च अत्तानं, दुक्खं नाकासि पाणिनं.

१८९.

काले तस्सा’सी दुक्खित्त-रोगदुक्खेहि पीळितो;

दीपो दीपो पमोपाप-तमसो सो सुमानसो.

१९०.

भिक्खू पुच्छित्थ’’किंभन्ते, दुब्भिक्खादिभयद्दिते;

लोके लोकहितं नत्थि, कतं किञ्चि महेसीना.

१९१.

गह्घारोहणसुत्तस्स, उप्पत्तिंतस्स निद्दिसुं;

सुत्वा तं सब्बसोवण्णं, बिम्बं सम्बुद्धधातुनो.

१९२.

कत्वा सत्थुसिलापत्तं, सोदकं पाणिसम्पुटे;

ठपेत्वा तस्स ते रूप-मारोपेत्वा महारथं.

१९३.

सयं सीलं समादाय, समादेत्वा महाजनं;

महादानं पवत्तेत्वा, अभयं तम्बपाणिनं.

१९४.

अलङ्कत्वा च नगरं, देवलोकमनोहरं;

दीपवासीहि सब्बेहि, भिक्खूहि परिवारितो.

१९५.

ओतरित्थ महावीथिं, भिक्खू तत्थ समागता;

भणन्ता रतनं सुत्तं, सिञ्चमाना जलं तथा.

१९६.

राजगेहन्तिके वीति-मग्गे पाकारसन्तिके;

विचरिंसु तियामन्ते, कुरुमाना पदक्खिणं.

१९७.

भिज्जमाने’रुणे वस्सि, महामेघो महीतले;

रोगातुराच सब्बेपि, सुखिताकंसु उस्सवं.

१९८.

‘‘यदा दुब्भिक्खरोगादि-भयं दीपम्हि हेस्सति;

एवमेव करोन्तू’’ति, नियोजेसि नराधिपो.

१९९.

आरुळ्हो चेतियं कुन्त-किपिल्लादिमवेक्खिय;

पुच्छित्वा मोरपिञ्चेन, ‘‘सणिकं यन्तुवनंति च.

२००.

सङ्खं सोदकमादाय, चरता’सनधोवने;

दक्खिणपरितोणम्हि, कारेत्वा राजगेहतो.

२०१.

उपोसथघरं बुद्ध-पटिमागेह मेव च;

पाकारेन परिक्खित्तं, उय्यानञ्च मनोरमं.

२०२.

चातुद्दसिंपञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसमुपागतं.

२०३.

उपोसथंसमादाय, सापदानं तहं वसी;

यावजीवञ्च सो भुञ्जि, महापाळिम्हि भोजनं.

२०४.

चरन्तोचकलन्दान मुय्याने भत्तमत्तनो;

कत्वा निवापं दापेसि, तदज्जापि च वत्तति.

२०५.

चोरं वज्जमुपनीतं, दिस्वा संविग्गमानसो;

छवं सुसानं आनेत्वा, खिपित्वा लोहकुम्भियं.

२०६.

दत्वा धमं पलापेत्वा, चोरं रत्तियमुग्गते;

सूरिये कुज्झितो चोरं-वियझापयि तं छवं.

२०७.

अका दीपम्हि सब्बेसं, चेतियानं महामहं;

थूपारामे च थूपस्स, हेमचुम्बटकञ्चुकं.

२०८.

द्वाचत्तालीसवस्सानि, कत्वा वञ्चुंखणम्पिसो;

कत्वा पुञ्ञमुपागञ्छि, देवराजसहब्यतं.

२०९.

रञ्ञो तस्स कनिट्ठेन, महानामेन वल्लभा;

देवी सत्थं निपातेत्वा, तमठानम्हि मारयि.

२१०.

पब्बजित्का कनिट्ठो सो, जीवमानम्हि भातरि;

हते राजिनि भीताय, आवत्तित्वा’सि भूपति.

२११.

महेसिंअत्तनो’कासि, महेसिं भातुघातिनिं;

गिलानसाला कारेसि, महापाळिञ्च वड्ढयि.

२१२.

लोहद्वार रलग्गाम-कोटिपस्सवनव्हये;

तयो विहारे कत्वा’दा, भिक्खूनमभयुत्तरे.

२१३.

विहारं कारयित्वान, धुमरक्खम्हि पब्बते;

महेसिया नयेना’दा, भिक्खूनं थेरवादीनं.

२१४.

नवकम्मञ्च जिण्णेसु, विहारेसु सकारयि;

दानसीलरतो वत्थु-पूजको च अहु सदा.

२१५.

बोधिमण्डसमीपम्हि, जातो ब्रोह्मणमाणवो;

विज्जासिप्पकलावेदी, तीसु वेदेसु पारगो.

२१६.

सम्माविञ्ञातसमयो, सब्बवादविसारदो;

वादत्थि जम्बुदीपम्हि, आहिण्डन्तो पवादिको.

२१७.

विहारमेकं आगम्म, रत्तिं पातञ्जलं मतं;

परिवत्तेसि सम्पुण्ण-पदं सुपरिमण्डलं.

२१८.

तत्थेको रेवतोनाम, महाथेरो विजानिय;

‘‘महापञ्ञो अयं सत्थो, दमेतुं वट्टती’’ति सो.

२१९.

‘‘को नु गद्रभरावेन, विरवन्तो’’ति अब्रवि;

‘‘गद्रभानं रवे अत्थं, किं जानासी’’ति आहतं.

२२०.

‘‘अहं जाने’’ति वुत्तोसो, ओतारेसि सकं मतं;

वुत्तं वुत्तं वियाकासि, विरोधम्पि च दस्सयि.

२२१.

‘‘तेनहि त्वं सकवाद-मोतारेही’’ति चोदितो;

पाळिमाहा’भिधम्मस्स, अत्थमस्स न सो’मिगा.

२२२.

आह कस्से’समन्तो’ति, बुद्धमन्तो’ति सोब्रवि;

‘‘देहि मे त’’न्ति वुत्तेहि, ‘‘गण्हु पब्बज्जतं’’इति.

२२३.

मन्तत्थी पब्बजित्वासो, उग्गण्हि पिटकत्तयं;

‘‘एकायनो अयं मग्गो’’, इति पच्छा तमग्गहि.

२२४.

बुद्धस्स विय गम्भीर-घोसत्तातं वियाकरुं;

‘‘बुद्धघोसो’’ति घोसोहि, बुद्धो विय महीतले.

२२५.

तत्थ ञाणोदयं नाम, कत्वा मकरणं तदा;

धम्मसङ्गणीया’कासि, कच्छं सो अट्ठसालिनिं.

२२६.

पतित्तट्ठकथञ्चेव , कारामारभिबुद्धिमा;

तं दिस्वा रेवतो थेरो, इदं वचनमब्रुवि.

२२७.

पाळिमत्तइधानितं, नत्थि अट्ठकथा इध;

तथाचरियवादा च, भिन्नरूपा न विज्जरे.

२२८.

सीहळाट्ठकथा सुद्धा, महिन्देन मतीमता;

संगीतित्तयमारुळं, सम्मासम्बुद्धदेसितं.

२२९.

सारिपुत्तादिगीतञ्च, कथामग्गं समेक्खिय;

एका सीहळभासाय, सीहळेसु पवत्तति.

२३०.

तं तत्थ गन्त्वा सुत्वा तं, मागधानं निरुत्तिया;

परिवत्तेसि सा होति, सब्बलोकहिता वहा.

२३१.

एवं वुत्तो पसन्नो सो, निक्खमित्वा ततोइमं;

दीपमागा इमस्सेव, रञ्ञोकाले महामति.

२३२.

महाविहारं सम्पत्तो, विहारं सब्बसाधूनं;

महापधानघरं गन्त्वा, सङ्घपालस्स सन्तिका.

२३३.

सीहळट्ठकथा सुद्धा, थेरवादञ्च सब्बसो;

‘‘धम्मसामिस्स एसोव, अधिप्पायो’’ति निच्छिय.

२३४.

तत्थ सङ्घं समानेत्वा, ‘‘कातुमट्ठकथामम;

पोत्थके देथ सब्बे’’ति, आह वीमंसितुं सतं.

२३५.

सङ्घो गाथाद्वयं तस्सा-दासि ‘‘सामत्तियं तव;

एत्थ दस्सेहि तं दिस्वा, सब्बे देमा’’ति पोत्थके.

२३६.

पिटकत्तयमेत्थेव, सद्धिमट्ठकथाय सो;

विसुद्धिमग्ग नामाका, सङ्गहेत्वा समासतो.

२३७.

ततो सङ्घं समुहेत्वा, सम्बुद्धमतकोविदं;

महाबोधिसमीपम्हि, सो तं वाचेतुमारभि.

२३८.

देवता तस्स नेपुञ्ञं, पकासेतुं महाजने;

छादेसुं पोत्थकंसो’यि, द्वत्तिक्खत्तुम्पि तं अका.

२३९.

वाचेतुं ततिये वारे, पोत्थके समुदाहटे;

पोत्थकद्वयमञ्ञम्पि, सण्ठापेसुं तहिं मरू.

२४०.

वाचयिंसु तदाभिक्खू, पोत्थकत्तय मेकतो;

गन्थतो अत्थतो चापि, पुब्बापरवसेन वा.

२४१.

थेरवादेहि पाळिहि, पदेहि ब्यञ्जनेहि च;

अञ्ञत्थत्तमहूनेव, पोत्थत्थकेसुपि तीसुपि.

२४२.

अथ उग्घोसयि सङ्घो, तुट्ठहट्ठो तिसेसतो;

‘‘निस्संसया’यं मेत्तेय्यो’’, इति वत्वा पुनप्पुनं.

२४३.

सद्धिमट्ठकथाया’दा, पोत्थके पिटकत्तये;

गन्थकारे वसन्तो सो, विहारे दुरसङ्करे.

२४४.

परिवत्तेसि सब्बापि, सीहळट्ठकथा तदा;

सब्बेसं मूलभासाय, मागधाय निरुत्तिया.

२४५.

‘‘सत्तानं सब्बभासानं, सा अहोसि हितावहा;

थेरिया चरियासब्बे, पाळिंविय तमग्गय्हं.

२४६.

अथ कत्तब्बकिच्चेसु, गहेतु परिनिट्ठितिं;

वन्दितुं सो महाबोधिं, जम्बुदीपमुपागमि.

२४७.

सुत्वा द्वावीसवस्सानि, महानामो महामहिं;

कत्वा पुञ्ञानि चित्रानि, यथा कम्ममुगागमि.

२४८.

सब्बे’पे ते धरणीपतयो मच्चुमच्चेतुमन्ते,

नो सक्खिं सूपचितसुखबलासाधु सम्पन्नभोगो;

एवं सब्बे निधनवसगा होन्ति सत्ता’ति निच्चं,

रागं सम्मा विनयतुधने जीविते चापि धीमा.

सुजनप्पसादसंवेगत्थाय कते महावंसे

पञ्चराजको नाम

सत्ततिंसतिमो परिच्छेदो.