📜
सत्ततिंसतिम परिच्छेद
पञ्चराजको
जेट्ठतिस्सच्चये तस्स, महासेनो कनिट्ठको;
सत्तवीसतिवस्सानि, राजा रज्जमकारयि.
तस्स रज्जाभिसेकं तं,
कारेतुं परतीरतो;
सो सङ्घमित्तत्थेरो तु,
कालं ञत्वा इधागतो.
तस्साभिसेकं कारेत्वा, अञ्ञं किच्चञ्चनेकधा;
महाविहार विद्धंसं, कातुकामो असञ्ञतो.
अविनयवादिनो एते, महाविहारवासिनो;
विनयवादी मयं राज, इति गाहिय भूपभिं.
महाविहारवासिस्स ¶ , आहारं देति भिक्खुनो;
यो सो सतं दण्डियो’ति, रञ्ञा दण्डं ठपापयि.
उपद्दुता तेहि भिक्खू, महाविहारवासिनो;
महाविहारं छड्डेत्वा, मलयं रोहणं अगुं.
तेन महाविहारो’यं, नववस्सानि छड्डितो;
महाविहारवासीहि, भिक्खूहि आसि सुञ्ञको.
‘‘होति अस्सामिकं वत्थु, पुतुविसामिनो’’इति;
राजानं सञ्ञापेत्वा सो, थेरो दुम्मति दुम्मतिं.
महाविहारं नासेतुं, लद्धानुमति राजतो;
तथा कातुं मनुस्से सो, योजेसि दुट्ठमानसो.
सङ्घमित्तस्स थेरस्स, सेवको राजवल्लभो;
सोणामच्चो दारणो च, भिक्खवो च अलज्जिनो.
भिन्दित्वा लोहपासादं, सत्तभूमक मुत्तमं;
घरे नानप्पकारे च, इतो’भयगिरिं नयुं.
महाविहारा नीतेहि, पासादेहि बहूहि च;
अभयगिरिविहारोयं, बहुपासादको अहु.
सङ्घमित्तं पापमित्तं, थेरं सोणञ्च सेवकं;
आगम्म सुबहुं पापं, अकासि सो महीपति.
महासिलापटिमं सो, पाचिनतिस्सपब्बता;
आनेत्वा’भयगिरिम्हि, पतिट्ठापेसि भूपति.
पटिमाघरं बोधिघरं, धातुसालं मनोरमं;
चतुसालञ्च कारेसी, सङ्खरी कुक्कुटव्हयं.
सङ्घमित्तेन थेरेन, तेन दारुणकम्मुना;
विहारो सो’भयगिरि, दस्सनेय्यो अहु तदा.
मेघवण्णाभयो नाम, रञ्ञो सब्बत्थ साखको;
सखा अमच्चो कुज्झित्वा, महाविहारनासने.
चोरो हुत्वान मलयं, गन्त्वा लद्धमहब्बलो;
खन्धावारं निवेसेसि, दुरतिस्सकवापियं.
तत्रा’गतं ¶ तं सुत्वा, सहायं सो महीपति;
युद्धाह पच्चुग्गन्त्वान, खन्धावारं निवेसयि.
साधुं पानञ्च मंसञ्च, लभित्वा मलयागतं;
‘‘न सेविस्सं सहायेन, विना रञ्ञा’’ति चिन्तिय.
आदाय तं सयंयेव, रत्तिं निक्खम्म एकको;
रञ्ञो सन्तिकमागम्म, तमत्थं पटिवेदयि.
तेना’भतं तेन सह, विस्सत्थो परिभुञ्जिय;
‘‘कस्मा चोरो अहु मे त्वं, ‘‘इति राजा अपुच्छितं.
‘‘तया महाविहारस्स, नासितत्ता’’ति अब्रुवि;
‘‘विहारं वासयिस्सामि, खेममेतं ममच्चयं.
इच्छेव मब्रवी राजा, राजानं सो खमापयि;
तेन सञ्ञापितो राजा, नगरंयेव आगमि.
राजानं सञ्ञपेत्वा सो, मेघवण्णाभयो पन;
रञ्ञा सह न आगञ्छि, दब्बसम्भारकारणा.
वलभा भरिया रञ्ञो, एकं लेखकधीतिका;
महाविहारनासम्हि, दुक्खितं तं विनासकं.
थेरं मारापयि कुद्धा, संगहेत्वान वड्ढकिं;
थूपारामं विनासेतुं, आगतं दुट्ठमानसं.
मारापेत्वा सङ्घमित्त-त्थेरं दारुणकारकं;
सोणामच्चदारणञ्च, घातयिंसु असञ्ञका.
आनेत्वा दब्बसम्भारं, मेघवण्णाभयो तु सो;
महाविहारेनेकानि, परिवेणानि कारयि.
अभयेनभयो तस्मिं, वूपसन्ते तु भिक्खवो;
महाविहारं वासेसुं, आगन्त्वान ततो ततो.
राजा महाबोधिघरे, पच्छिमाय दिसाय तु;
कारेत्वा लोहरूपानि, ठपापेसि दुवे तु सो.
दक्खिणारामवासिम्हि, कुहके जिम्हमानसे;
पसीदित्वा पापमित्ते, तिस्सत्थेरे असञ्ञते.
महाविहारसीमन्ते ¶ , उय्याने जोतिनामके;
जेतवनविहारं सो, वारयन्तोपि कारयि.
ततो सीमं समुग्घातुं, भिक्खुसङ्घमयाचिसो;
अदातुकामा तं भिक्खू, विहारम्हा अपक्कमुं.
इध सीमासमुग्घातं, परेहि करियमानकं;
कोपेतुं भिक्खवो केचि, निलीयिंसु तहिं तहिं.
महाविहारो नवमासे, एवं भिक्खूहि वज्जितो;
‘‘समुग्घातं करिम्हा’’ति-परे भिक्खू अमञ्ञिसुं.
ततो सीमासमुग्घाते, ब्यापारे परिनिट्ठिते;
महाविहारं वासेसुं, इधागन्त्वान भिक्खवो.
तस्स विहारगाहिस्स, तिस्सत्थेरस्स चोदना;
अन्तिमवत्थुना आसि, भूतत्थं सङ्घमज्झगा.
विनिच्छिय महामच्चो, तथा धम्मिकसम्मतो;
उप्पब्बाजेसि धम्मेन, तं अनिच्छाय राजिनो.
सोयेव राजा कारेसि, विहारं मणिहीरकं;
तयो विहारे कारेसि, देवालयं विनासिय.
गोकण्णं एरकापिल्लं, कलन्दब्राह्मणगामके;
मिगगामविहारञ्च, गङ्गसेनकपब्बतं.
पच्छिमाय दिसायाथ, धातुसेनञ्च पब्बतं;
राजा महाविहारञ्च, कोकवातम्हि कारयि.
रूपारम्मविहारञ्च, चूळविट्टञ्च कारयि;
उत्तराभयसव्हे च, दुवे भिक्खूनुपस्सये.
कालवेळकयक्खस्स, ठाने थूपञ्च कारयि;
दीपम्हि जिण्णकावासे, बहू च पटिसङ्खरि.
सङ्घत्थेरसहस्सस्स, सहस्सग्घमदासि सो;
थेरदानञ्च सब्बेसं, अनुवस्सञ्च चीवरं.
अन्नपानादिदानस्स, परिच्छेदो न विज्जति;
सुभिक्खत्थाय कारेसि, सो’व सोळस वापियो.
मणिहीरमहावापिं ¶ , जल्लुरं खाणुनामकं;
महामणिं कोकवातं, मोरकपरकवापिकं.
कुब्बाहकं वाहकञ्च, रत्तमालकण्डकम्पि च;
तिस्सवड्ढमानकञ्च, वेळङ्गविट्ठिकम्पि च.
महागल्लचीरवापिं, महादारगल्लकम्पि च;
काळपासाणवापिञ्च, इमा सोळस वापियो.
गङ्गाय पब्बवव्हंसो, महामातिञ्च कारयि;
एवं पुञ्ञमपुञ्ञञ्च, सुबहुं सो उपाचिनीति.
असाधुसङ्गमेनेवं, यावजीवं सुभासुभं;
कत्वा गतो यथाकम्मं, सो महासेनभूपति.
तस्मा असाधुसंसग्गं, आरका परिवज्जिय;
अहिं वा’सि विसं खिप्पं, करेय्य’त्थहितं बुधो.
अहु राजा सिरिमेघ-वण्णो तस्स सुतो ततो;
वन्धाता विय लोकस्स, सब्बसम्पत्तिदायको.
महासेनेन पापानं, वसगेन विनासिते;
महाविहारे सब्बेपि, सन्निपातिय भिक्खवो.
उपसङ्कम्म वन्दित्वा, निसिन्नो पुच्छि सादरो;
‘‘पितरा सङ्घमित्तस्स, सहायेन विनासितं.
किं किमेवा’’ति आहंसु, भिक्खवो तं नरिस्सरं;
‘‘सीमायुग्घाटनं कातुं, वायमित्वापि ते पिता.
नासक्खि अन्तोसीमायं, भिक्खूनं विज्जमानतो;
भूमिगब्भनिलीनाहि, सत्तासुं एत्थ भिक्खवो.
अमच्चो सोणामच्चो च, सङ्घमित्तो च पापियो;
राजानं सञ्ञापेत्वान, अपुञ्ञं तेन कारयुं.
भिन्दित्वा लोहपासादं, सत्तभूमकमुत्तमं;
घरे नानप्पकारे च, इतो’भयगिरिं नयुं.
मासके चतुबुद्धेहि, निवुत्थे चेतियङ्गणे;
वपापेसुञ्च दुप्पञ्ञा, पस्स बालसमागमं’’.
तं ¶ सुत्वा पितुकम्मं सो, निब्बिन्नो बालसङ्गमे;
पितरा नासितं तत्थ, सब्बं पाकतिकं अका.
लोहपासादमगदो’व, कासि पासादमुत्तमं;
रञ्ञो महापनादस्स, दस्सेन्तो विय भूतले.
परिवेणानि सब्बानि, नासितानि निवेसयि;
भोगे आरामिकानञ्च, यथाठाने ठपेसि सो.
पितरा पच्चयानञ्च, पच्छिन्नत्ता विबुद्धिना;
छिद्दावासं घनावासं, विहारं’कासि बुद्धिमा.
कारिते पितरा जोति वनेचे’सो विहारके;
कम्मं विप्पकतं सब्बं, निट्ठापेसि नरिस्सरो.
थेरस्सा’थ महिन्दस्स, समणिन्दस्स सुनुनो;
सुत्वान मनुजिन्दो सो, पवत्तिं सब्बमादितो.
पसीदित्वा गुणे तस्स, राजा दिप्पपसादके;
‘‘इस्सरो वत दीपस्स, थेरो’’ इति विचिन्तिय.
पटिबिम्बं सुवण्णस्स, कत्वा तम्माण निस्सितं;
पुब्बकत्तिकमासस्स, पब्बपक्खे तु सत्तमे.
दिने नेत्वा चेतियम्ब-थले थेरम्बसञ्ञिते;
तत्रट्ठमे निवासेत्वा, ततो तु नवमे पन.
महासेनं गहेत्वा सो, देवसेना समूपमं;
ओरोधे नगरे चेव, गेहरक्खणके विना.
लंकादीपे च सकले, सब्बे आदाय भिक्खवो;
विस्सज्जेत्वा मनुस्से च, नगरे चारकट्ठिते.
पट्ठपेत्वा महादानं, अयञ्चाखिलपाणिनं;
पूजं सब्बोपहारेहि, करोन्तो च अनूपमं.
पच्चुग्गमनमेतस्स, दीपसत्थुस्स सत्थुनो;
वरपुत्तस्स सो कत्वा, देवराजा’व सत्थुनो.
चेतियम्बथला याव, नगरं साधुसज्जयि;
मग्गं वेसालितो याव, सावत्थिनगरं यथा.
विस्सज्जेत्वा ¶ तहिं भोगं, सब्बं थेरस्स सो पिता;
राजा मोग्गलिपुत्तस्स, थेरस्सा’गमने विय.
दत्वा तत्थ महादानं, कपणद्धिवनिब्बके;
भिक्खवोपि च तोसेत्वा, पच्चयेहि चतूहि’पि.
थेरस्सा’गमने एवं, पस्सतूति महाजने;
गहेत्वा तंमहन्तेन, सक्कारेन महायसो.
तम्हा ओरुय्ह सो महा, सयं हुत्वा पुरेचरो;
भिक्खवो चापि कत्वान, परिवारे समन्ततो.
थेरस्स बिम्बं सोवण्णं, खिरसागरमज्झगो;
सञ्झा घनपरिक्खित्तो, हेममेरु’व सोभथ.
वेसालिनगरं सुत्तं, देसेतुं लोकनायको;
अगमा एवमेवाति, दस्सेसि च महाजनं.
एवं करोन्तो सक्कार-सम्मानं सो नरासभो;
नगरस्स’स्स पाचिन-द्वारपस्से सयंकतं.
उपसङ्कम्म सायण्हे, विहारं सोत्थिया करं;
तीहं तत्थापि वासेसि, बिम्बं तं जिनसुनुनो.
नगरं साधुसज्जेत्वा, ततो द्वादसमे दिने;
सत्थुस्सा’दिप्पवेसम्हि, पुरं राजगहं यथा.
पटिमं नीहरित्वा तं, विहारं सोत्थिया करं;
नगरे सागराकारे, वत्तमाने महामहे.
महाविहारं नेत्वान, तेमासं बोधियङ्गणे;
निवासेत्वा पवेसेत्वा, तेनेव विधिना पुरं.
राजगेहसमीपम्हि, पुब्बदक्खिणकोणके;
पटिबिम्बस्स कारेसि, तस्स साधुनिवेसनं.
कारेत्वा इद्धियादीनं, पटिमायो विसारदो;
थेरेन सह तत्थे’व, निवेसेसि महापति.
आरक्खं पट्ठपेत्वा, पूजाय च परिब्बयं;
अनुसंवच्छरं कातुं, एवमेव नियोजयि.
तस्साणमनुरक्खन्ता ¶ , राजा तब्बंसिका इध;
याव’ज्जपरिरक्खन्ति, तं विधिं न विनासिय.
पवारणादिने नेत्वा, विहारं नगरा ततो;
कातुं तेरसियं पूजं, अनुवस्सं नियोजयि.
विहारे अभये तिस्स-वसभे बोधिपादपे;
सिलावेदिञ्च कारेसि, पाकारञ्च मनोहरं.
नवमे तस्स वस्सम्हि, दाठाधातुं महेसिनो;
ब्राह्मणीकाचि आदिय, कालिङ्गम्हा इधानयि.
दाठाधातुस्स वंसम्हि, वुत्तेन विधसनं;
गहेत्वा बहुमानेन, कत्वा सम्मा न मुत्तमं.
पक्खिपित्वा करण्डम्हि, विसुद्धफलिकुम्भव्हे;
देवानंपियतिस्सेन, राजवत्थुम्हि कारिते.
धम्मचक्कव्हये गेहे, वड्ढयित्थ महीपति;
ततो पट्ठाय तं गेहं, दाठाधातुघरं अहु.
राजा सतसहस्सानं, नवकं पुण्णमानसो;
विस्सज्जेत्वा ततो’कासि, दाठाधातु महामहं.
अनुसंवच्छरं नेत्वा, विहारमभयुत्तरं;
तस्स पूजाविधिं कातु, मेव रूपं नियोजयि.
अट्ठारस विहारे च, कारापेसि महीपति;
अनुकम्पाय पाणीनं, वापियो च थिरोदिका.
बोधि पूजादि पुञ्ञानि, अप्पमेय्यानि कारिय;
अट्ठवीसतिमे वस्से, गभो सो तस्स या गति.
कुमारो जेट्ठतिसो’थ, भाता तस्स कनिट्ठको;
छत्तं लङ्घेसि संकायं, दन्तसिप्पम्हि कोविदो.
कत्वा कम्मानि चत्रानि, दुक्करानि महीपति;
सिप्पायतन मेतं सो, तिक्खापेसि बहूजने.
अणत्तो पितुना’कासि, इद्धिहि विय निम्मितं;
बोधिसत्त सरूपञ्च, रूपं साधु मनोहरं.
अपसयञ्च ¶ पल्लङ्कं, छत्तं रतनमण्डपं;
चित्रदन्तमयं किञ्चि, तस्स कम्मं तहिं तहिं.
कत्वा सो नववस्सानि, लंकादीपानुसासनं;
अनेकानि च पुञ्ञानि, यथाकम्ममुपागमि.
बुद्धदासो ततो तस्स, पुत्तो आसि महीपति;
गुणानं आकरो सब्ब-रतनानं’व सागरो.
सुखं सब्बपयोगेहि, करोन्तो दीपवासिनं;
रक्खमालकमन्दं’व, पुरं वस्सवणो धनी.
पञ्ञा पुञ्ञगुणूपेतो, विसुद्धकरुणालयो;
तथा दसहि राजूनं, धम्मेहि समुगागतो.
चतस्सो अगति हित्वा, कारयन्तो विनिच्छयं;
जनं सङ्गहवत्थूहि, सङ्गहेसि चतूहिपि.
चरियं बोधिसत्तानं, दस्सेन्तो सक्खिपाणिनं;
पिता’व पुत्ते सो सत्ते, अनुकम्पित्थ भूपति.
दळिद्दे धनदानेना-कासि पुण्णमनोरथे;
सुखिते सब्बभोगानं, जीवितस्स च गुत्तिया.
साधवो सङ्गहेना’थ, निग्गहेन असाधवो;
गिलाने वेज्जकम्मेन, सङ्गहेसि महापति.
अथेक दिवसं राजा, हत्थिक्खन्धवरं गतो;
तिस्सवापिं नहानत्तं, गच्छमानो महापथे.
अद्दसे’कं महानागं, कुच्छिरोग समप्पितं;
पुत्तभाग विहारस्स, पस्से वम्मिकमत्थके.
उत्तान मुदरे रोगं, दस्सेतुं गण्डसञ्ञितं;
निपन्नंसो’थ चिन्तेसि, ततो रोगीति निच्छयं.
अथो’रुय्ह महानागं, महानाग समीपगो;
एवमाह महानागो, महानागमनागवा.
‘‘कारणं ते महानाग, ञातमागमने मया;
कुम्हे खलु महातेजा, खिप्पं कुप्पितसीलिनो.
तस्मा फुसित्वा तं कम्मं, कातुं सक्का न ते मया;
अफुसित्वापि नो सक्का, किन्नुकातब्बमेत्थी’ति.
एवं ¶ पुत्ते फणिन्दो सो, केवलं फणमत्तनो;
बिलस्स’न्तो पवेसेत्वा, निप्पज्जित्थ समाहितो.
अथे’न मुपसङ्कम्म, उच्छङ्गगतमत्तनो
सत्थं गहेत्वा फालेत्वा, उदरं तस्स भोगिनो.
नीहरित्वा ततो दोसं, कत्वा भेसज्ज मुत्तमं;
सप्पं तं तङ्खणेनेव, अकासि सुखितं तदा.
अत्तान मेवं थोमेसि, ‘‘महाकारुञ्ञतं मम;
तिरच्छानापि जानिंसु, साधु रज्जन्ति मे कतं.
दिस्वा सुखितमत्तानं, पन्नगोसो महीपतिं;
पूजेतुं तस्स पादासि, महग्घं मणिमत्तनो.
सिलामयाय सम्बुद्ध-पटिमाय अकारयि;
मिणिं तं नयनं राजा, विहारे अभयुत्तरे.
एकोपि भिक्खु भिक्खन्तो, गामम्हि थुसवित्थिके;
सुक्खं भिक्खं लभित्वान, खीरभिक्खाय सञ्चरं.
खीरं सप्पाणकं लद्धा, परिभुञ्जित्थ कुच्छियं;
पाणका बलवो हुत्वा, उदरं तस्स खादिसुं.
ततो सो उपसङ्कम्म, तं निवेदेसि राजिनो;
राह ‘‘जातो सुलो’यं, कदा हारेसि कीदिसं.
सो आह’’ थुसवित्थिम्हि, गामे खीरेन भोजने;
भुत्ते’ति राजा अञ्ञासि, खीरं सप्पाणकं’’इति.
तदेव अस्सो एकोपि, सिरावेध तिकिच्छियो;
राजा तस्स सिरावेधं, कत्वा आदाय लोहितं.
पायेत्वा समणं आह, मुहुत्तं वीतिनामय;
‘‘अस्सलोहितमण’’न्ति, तं सुत्वा समणोवमि.
पाणका लोहितेनेव, निक्खमिंभु सुखी अहु;
भिक्खुं राजा निवेदेसि, कुच्छिमेवं पनत्तनो.
‘‘एकसत्थपहारेन ¶ , पाणका समणो हयो;
कता अरोगा सम्ममे, वेज्जकम्म महो’’इति.
पिवन्तो तोयमेको हि,
देड्डुभण्डं मजानिय;
अज्झोहरितदा आसि,
ततो जातो’ति देड्डुभो.
अन्तो तु दित्थतुण्डेन, तेन दुक्खेन पीळितो;
राजानं मगमा राजा, निदानं तस्स पुच्छिय.
अन्तो तु दित्थतुण्डेन, तेन दुक्खेन पीळितो;
राजानं मगमा राजा, निदानं तस्स पुच्छिय.
अएन्ता सप्पो’ति विञ्ञाय, सत्ताहमुपवासिय;
सुन्हातसु विलित्तञ्च, सयने साधु सन्थते.
सयापेसि ततो सो’ति, निद्दाय मुखमत्तनो;
विवरित्वा तदा सुत्तो, ततो तस्स मुखन्तिके.
मंसपेसिं ठपापेसि, सरज्जुं तस्स निग्गतो;
गन्धेन तं डंसित्वान, अन्तो विसितुमारभि.
रज्जुया’थ गहेत्वान, समाकड्ढिक पाणियं;
उदके पातयित्वान, इदं वचनमब्रवि.
‘‘वेज्जो अहोसि सम्मास-म्बुद्धस्स किर जीवको;
कम्मं विज्जति लोकस्स, कतं किंतेन दुक्करं.
ईदिसं कसिरासो’पि, कम्मं नत्थे’त्थ संसयो;
सब्बादरेन कुब्बन्तो, अहो पुञ्ञो दयो मम.
तथा हेल्लोलिगामम्हि, चण्डालि मुळ्हगब्भिनिं;
जातं सत्तसु वारेसु, सगब्भं सुखितं अका.
वातबोधेन एको’पि, भिक्खु उट्ठापितो अहु;
गोपानसी गतेतम्हि, दुक्खामोचेसि बुद्धिमा.
पिवन्तस्सापि मण्डूक, जीबयुत्तं जलं लहुं;
नासिका बिलतो गन्त्वा, बीजमारुय्ह मत्थकं.
भिज्जित्वा आसि मण्डूको, सो वुद्धो तत्थ गच्छति;
मेघस्सा’गमने तेन, सो’निब्बज्जति माणवो.
फालेत्वा ¶ मत्थकं राजा, मण्डूकमपनीय सो;
कपालानि घटेत्वान-कासि पाकतिकं खणे.
हितत्थं दीपावासिनं, गामे गामे महीपति;
कारेत्वा वेज्जसालायो, वज्जे तत्थ नियोजयि.
सब्बेसं वज्जसत्थानं, कत्वा सारत्थसङ्गहं;
ठपेसि वेज्जे दीपस्स, तिकिच्छत्थमनागते;
योजेसि वेज्ज मेकेकं, राजा गाम द्विपञ्चके.
अदा विसद्ध खेत्तानं, वेज्जानमुपजीवनं;
वेज्जेहत्थीनमस्सानं, बलस्स च नियोजयि.
पिट्ठसप्पिनमन्वानं, सालायो च तहिं तहिं;
कारेसि सह भोगेन, सालायो च महापथे.
निच्चमस्सोसि सद्धम्मं, सक्कत्वा धम्मभाणके;
धम्मभाणकवट्टञ्च, पट्ठपेसि तहिं तहिं.
साटकन्तरतो कत्वा, सत्थ वट्टिं महादयो;
दिट्ठे दिट्ठे पमोचेसि, दुक्खम्हा दुक्खिते जने.
अथेक दिवसं राजा, राजाभरण मण्डितो;
सद्धिं गच्छति सेनाय, देवेहि विय वासवो.
तं दिस्वा सिरिसोभग्ग-मग्गं पत्तं मही पतिं;
राजिद्धिहि विराजन्तं, बद्धवेरो भवन्तरे.
कुट्ठि एको पकुप्पित्वा, हट्ठेनाहनिया’वतिं;
पोथेन्तो तञ्च पोथेन्तो, भूमिं कत्तरयट्ठिया.
अक्कोसेसि अनेकेहि, अक्कोसवचनेहि च;
विप्पकारंमिमं दिस्वा, दूरतो’व महीपति.
‘‘नाहं सरामि सत्तस्स, कस्सा’पि कतमप्पियं;
पुब्बवेरी अयं जातु, निब्बापेस्सामितं’’ इति.
अणापेसि समीपट्ठं, पुरिसं ‘‘गच्छ कुट्ठिनो;
अमुकस्सा’भिजानाहि, चित्ताचार’’न्ति सो ततो.
सहायो ¶ विय कुट्ठिस्स, समीपम्हि निसीदिय;
‘‘रुट्ठो किमत्थं भो त्व’’न्ति, पुच्छि सब्बमवोच सो.
‘‘दासो मे बुद्धदासो’यं, राजाहु पुञ्ञकम्मुना;
अवमञ्ञाय मं मय्हं, परतो तो याति हत्थिना.
जानापेस्सामि अत्तानं, कतिपाहेन सोयदि;
हत्थं मे एति कारेत्वा, सब्बं दासान निग्गहं.
नो चे हत्थं ममा’याति, मारेत्वा गललोहितं;
पिविस्सामि न सन्देहो, न चिरेनेव पस्ससि’’.
सो गन्त्वा नरपालस्स, पवत्तिं तं निवेदयि;
‘‘पुब्बवेरि ममायन्ति, निच्छिनित्वा महामति.
विनो देतुमुपायेन, पुत्तंवेरन्ति वेरिनो;
‘‘साधु सङ्गणुतं त्व’’न्ति, पुरिसं तं नियेजयि.
सो कुट्ठिमुपसङ्कम्म, सहायो पिय आहतं;
‘‘राजानं तं विनासेतुं, चेतेत्वा कालमेत्तकं.
अलभन्तो सहायं मे, नासक्खि तस्स घातने;
लद्धातुम्हे नयिस्सामि, मत्थकं मे मनोरथं.
एथ गेहे वसित्वा मे, होथ मे अनुवत्तका;
अहमेव’स्स नासेमि, कतिपाहेन जीवितं.
इति वत्वान तं कुट्ठं, नेत्वा सो घरमत्तनो;
सुन्हात सुविलित्तञ्च, निवत्थसुखुमम्बरं.
सुभुत्तमधुराहारं, योब्बनित्थिकथादरं;
सयापेसि मनुञ्ञम्हि, सयने साधु सन्थते.
एते नेव नियामेन, कतिपाहं नीवासिय;
ञत्वा तं जातविस्सासं, सुखितं पिणितिन्द्रियं.
‘‘रञ्ञो दिन्न’’न्ति वत्वान, खज्जभोज्जादिकं अदा;
द्वत्तिक्खत्तुं निसेधेत्वा, तेन’ज्झिट्ठो नमग्गहि.
भूपालेन कमेना’सि, विस्सत्थो’तिव भूमिपो;
मतोति सुत्वा तस्सा-सि हदयं फलितं द्विधा.
एवं ¶ रोगे तिकिच्छेसि, राजा सारीरमानसे;
ठपेसि वेज्जे दीपस्स, तिकच्छत्थ मनागते.
पञ्चवीसतिहत्थेन, पासादे नोपसोभितं;
महाविहारेमोरव्ह-परिवेणमकारयि.
समणं गोळपानुञ्च, अदा गामद्वयं तहिं;
धम्मघासक भिक्खूनं, भोगे कप्पियकारके.
विहारे परिवेणे च, सम्पन्न चतुपच्चये;
वापियो दानसालायो, पटिमायोच कारयि.
तस्सेव रञ्ञो रज्जम्हि, महाधम्मकथीयति;
सुत्तानि परिवत्तेसि, सीहळायनिरुत्तिया.
अभीति पुत्ता तस्सा’सुं, सूराविरङ्गरूपिनो;
असीतिया सावकानं, नामकायिपदस्सना.
सारिपुत्तादिनामेहि, पुत्तेहि परिवारितो;
बुद्धदासो ससम्बुद्ध-राजाविय विरोचथ.
एवं कत्वा हितंदीप-वीसीनं तिदिवं गतो;
वस्से एकूनतिंसम्हि, बुद्धदासो नराधिपो.
ततो जेट्ठसुतो तस्स, उपतिस्सो’सि भूपति;
सब्बराजगुणोपेसो, निच्चसीलो महादयो.
दसापुञ्ञक्रियाहित्वा, दसपुञ्ञक्रिया’दीयि;
राजधम्मेच पूरेसि, राजपारमिता दस.
गण्हि सङ्गहवत्थूहि, चथूहि च चतुद्दिसं;
महापाळिम्हि दापेसि, राजाराजानुभोजनं.
उत्तरम्हि दिसाभागे, चेतियम्हा तु मङ्गला;
थूपञ्च पटिमागेहं, पटिमञ्चा’पि कारयि.
करोन्तो तञ्च सो राजा, माखिज्जन्तु जना इति;
कारापेसि कुमारेहि, दापेत्वा गुळकण्डुलं.
राजुप्पलव्हयं ¶ गिज्झ-कूटं पोक्खरपासयं;
वालाहस्सञ्च अम्बुट्ठिं, गोण्डिगोमम्हि वापिकं.
विहारं खण्डराजिञ्च, वापियो च थिरोदिका;
अप्पमाणानि पुञ्ञानि, कारापेसि तहिं तहिं.
वस्सामानेपि सो वस्से, सयने सन्निसिन्नको;
केवलं परिणामेसि, रत्तिं ‘‘खेदो जनस्सी’’ति.
ञत्वा अमच्चो तं नेत्वा, उय्यानं जादयीघरं;
एवं पटिच्च अत्तानं, दुक्खं नाकासि पाणिनं.
काले तस्सा’सी दुक्खित्त-रोगदुक्खेहि पीळितो;
दीपो दीपो पमोपाप-तमसो सो सुमानसो.
भिक्खू पुच्छित्थ’’किंभन्ते, दुब्भिक्खादिभयद्दिते;
लोके लोकहितं नत्थि, कतं किञ्चि महेसीना.
गह्घारोहणसुत्तस्स, उप्पत्तिंतस्स निद्दिसुं;
सुत्वा तं सब्बसोवण्णं, बिम्बं सम्बुद्धधातुनो.
कत्वा सत्थुसिलापत्तं, सोदकं पाणिसम्पुटे;
ठपेत्वा तस्स ते रूप-मारोपेत्वा महारथं.
सयं सीलं समादाय, समादेत्वा महाजनं;
महादानं पवत्तेत्वा, अभयं तम्बपाणिनं.
अलङ्कत्वा च नगरं, देवलोकमनोहरं;
दीपवासीहि सब्बेहि, भिक्खूहि परिवारितो.
ओतरित्थ महावीथिं, भिक्खू तत्थ समागता;
भणन्ता रतनं सुत्तं, सिञ्चमाना जलं तथा.
राजगेहन्तिके वीति-मग्गे पाकारसन्तिके;
विचरिंसु तियामन्ते, कुरुमाना पदक्खिणं.
भिज्जमाने’रुणे वस्सि, महामेघो महीतले;
रोगातुराच सब्बेपि, सुखिताकंसु उस्सवं.
‘‘यदा दुब्भिक्खरोगादि-भयं दीपम्हि हेस्सति;
एवमेव करोन्तू’’ति, नियोजेसि नराधिपो.
आरुळ्हो ¶ चेतियं कुन्त-किपिल्लादिमवेक्खिय;
पुच्छित्वा मोरपिञ्चेन, ‘‘सणिकं यन्तुवनंति च.
सङ्खं सोदकमादाय, चरता’सनधोवने;
दक्खिणपरितोणम्हि, कारेत्वा राजगेहतो.
उपोसथघरं बुद्ध-पटिमागेह मेव च;
पाकारेन परिक्खित्तं, उय्यानञ्च मनोरमं.
चातुद्दसिंपञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसमुपागतं.
उपोसथंसमादाय, सापदानं तहं वसी;
यावजीवञ्च सो भुञ्जि, महापाळिम्हि भोजनं.
चरन्तोचकलन्दान मुय्याने भत्तमत्तनो;
कत्वा निवापं दापेसि, तदज्जापि च वत्तति.
चोरं वज्जमुपनीतं, दिस्वा संविग्गमानसो;
छवं सुसानं आनेत्वा, खिपित्वा लोहकुम्भियं.
दत्वा धमं पलापेत्वा, चोरं रत्तियमुग्गते;
सूरिये कुज्झितो चोरं-वियझापयि तं छवं.
अका दीपम्हि सब्बेसं, चेतियानं महामहं;
थूपारामे च थूपस्स, हेमचुम्बटकञ्चुकं.
द्वाचत्तालीसवस्सानि, कत्वा वञ्चुंखणम्पिसो;
कत्वा पुञ्ञमुपागञ्छि, देवराजसहब्यतं.
रञ्ञो तस्स कनिट्ठेन, महानामेन वल्लभा;
देवी सत्थं निपातेत्वा, तमठानम्हि मारयि.
पब्बजित्का कनिट्ठो सो, जीवमानम्हि भातरि;
हते राजिनि भीताय, आवत्तित्वा’सि भूपति.
महेसिंअत्तनो’कासि, महेसिं भातुघातिनिं;
गिलानसाला कारेसि, महापाळिञ्च वड्ढयि.
लोहद्वार ¶ रलग्गाम-कोटिपस्सवनव्हये;
तयो विहारे कत्वा’दा, भिक्खूनमभयुत्तरे.
विहारं कारयित्वान, धुमरक्खम्हि पब्बते;
महेसिया नयेना’दा, भिक्खूनं थेरवादीनं.
नवकम्मञ्च जिण्णेसु, विहारेसु सकारयि;
दानसीलरतो वत्थु-पूजको च अहु सदा.
बोधिमण्डसमीपम्हि, जातो ब्रोह्मणमाणवो;
विज्जासिप्पकलावेदी, तीसु वेदेसु पारगो.
सम्माविञ्ञातसमयो, सब्बवादविसारदो;
वादत्थि जम्बुदीपम्हि, आहिण्डन्तो पवादिको.
विहारमेकं आगम्म, रत्तिं पातञ्जलं मतं;
परिवत्तेसि सम्पुण्ण-पदं सुपरिमण्डलं.
तत्थेको रेवतोनाम, महाथेरो विजानिय;
‘‘महापञ्ञो अयं सत्थो, दमेतुं वट्टती’’ति सो.
‘‘को नु गद्रभरावेन, विरवन्तो’’ति अब्रवि;
‘‘गद्रभानं रवे अत्थं, किं जानासी’’ति आहतं.
‘‘अहं जाने’’ति वुत्तोसो, ओतारेसि सकं मतं;
वुत्तं वुत्तं वियाकासि, विरोधम्पि च दस्सयि.
‘‘तेनहि त्वं सकवाद-मोतारेही’’ति चोदितो;
पाळिमाहा’भिधम्मस्स, अत्थमस्स न सो’मिगा.
आह कस्से’समन्तो’ति, बुद्धमन्तो’ति सोब्रवि;
‘‘देहि मे त’’न्ति वुत्तेहि, ‘‘गण्हु पब्बज्जतं’’इति.
मन्तत्थी पब्बजित्वासो, उग्गण्हि पिटकत्तयं;
‘‘एकायनो अयं मग्गो’’, इति पच्छा तमग्गहि.
बुद्धस्स विय गम्भीर-घोसत्तातं वियाकरुं;
‘‘बुद्धघोसो’’ति घोसोहि, बुद्धो विय महीतले.
तत्थ ञाणोदयं नाम, कत्वा मकरणं तदा;
धम्मसङ्गणीया’कासि, कच्छं सो अट्ठसालिनिं.
पतित्तट्ठकथञ्चेव ¶ , कारामारभिबुद्धिमा;
तं दिस्वा रेवतो थेरो, इदं वचनमब्रुवि.
पाळिमत्तइधानितं, नत्थि अट्ठकथा इध;
तथाचरियवादा च, भिन्नरूपा न विज्जरे.
सीहळाट्ठकथा सुद्धा, महिन्देन मतीमता;
संगीतित्तयमारुळं, सम्मासम्बुद्धदेसितं.
सारिपुत्तादिगीतञ्च, कथामग्गं समेक्खिय;
एका सीहळभासाय, सीहळेसु पवत्तति.
तं तत्थ गन्त्वा सुत्वा तं, मागधानं निरुत्तिया;
परिवत्तेसि सा होति, सब्बलोकहिता वहा.
एवं वुत्तो पसन्नो सो, निक्खमित्वा ततोइमं;
दीपमागा इमस्सेव, रञ्ञोकाले महामति.
महाविहारं सम्पत्तो, विहारं सब्बसाधूनं;
महापधानघरं गन्त्वा, सङ्घपालस्स सन्तिका.
सीहळट्ठकथा सुद्धा, थेरवादञ्च सब्बसो;
‘‘धम्मसामिस्स एसोव, अधिप्पायो’’ति निच्छिय.
तत्थ सङ्घं समानेत्वा, ‘‘कातुमट्ठकथामम;
पोत्थके देथ सब्बे’’ति, आह वीमंसितुं सतं.
सङ्घो गाथाद्वयं तस्सा-दासि ‘‘सामत्तियं तव;
एत्थ दस्सेहि तं दिस्वा, सब्बे देमा’’ति पोत्थके.
पिटकत्तयमेत्थेव, सद्धिमट्ठकथाय सो;
विसुद्धिमग्ग नामाका, सङ्गहेत्वा समासतो.
ततो सङ्घं समुहेत्वा, सम्बुद्धमतकोविदं;
महाबोधिसमीपम्हि, सो तं वाचेतुमारभि.
देवता तस्स नेपुञ्ञं, पकासेतुं महाजने;
छादेसुं पोत्थकंसो’यि, द्वत्तिक्खत्तुम्पि तं अका.
वाचेतुं ततिये वारे, पोत्थके समुदाहटे;
पोत्थकद्वयमञ्ञम्पि, सण्ठापेसुं तहिं मरू.
वाचयिंसु ¶ तदाभिक्खू, पोत्थकत्तय मेकतो;
गन्थतो अत्थतो चापि, पुब्बापरवसेन वा.
थेरवादेहि पाळिहि, पदेहि ब्यञ्जनेहि च;
अञ्ञत्थत्तमहूनेव, पोत्थत्थकेसुपि तीसुपि.
अथ उग्घोसयि सङ्घो, तुट्ठहट्ठो तिसेसतो;
‘‘निस्संसया’यं मेत्तेय्यो’’, इति वत्वा पुनप्पुनं.
सद्धिमट्ठकथाया’दा, पोत्थके पिटकत्तये;
गन्थकारे वसन्तो सो, विहारे दुरसङ्करे.
परिवत्तेसि सब्बापि, सीहळट्ठकथा तदा;
सब्बेसं मूलभासाय, मागधाय निरुत्तिया.
‘‘सत्तानं सब्बभासानं, सा अहोसि हितावहा;
थेरिया चरियासब्बे, पाळिंविय तमग्गय्हं.
अथ कत्तब्बकिच्चेसु, गहेतु परिनिट्ठितिं;
वन्दितुं सो महाबोधिं, जम्बुदीपमुपागमि.
सुत्वा द्वावीसवस्सानि, महानामो महामहिं;
कत्वा पुञ्ञानि चित्रानि, यथा कम्ममुगागमि.
सब्बे’पे ते धरणीपतयो मच्चुमच्चेतुमन्ते,
नो सक्खिं सूपचितसुखबलासाधु सम्पन्नभोगो;
एवं सब्बे निधनवसगा होन्ति सत्ता’ति निच्चं,
रागं सम्मा विनयतुधने जीविते चापि धीमा.
सुजनप्पसादसंवेगत्थाय कते महावंसे
पञ्चराजको नाम
सत्ततिंसतिमो परिच्छेदो.