📜

अट्ठतिंसतिम परिच्छेद

दसराजको

.

महानाम सुतो आसि, दमिळी कुच्छिसम्भवो;

सोत्थिसेनो, तथासङ्घो-धीता चा’सि महेसिया.

.

सोत्थिसेनो तदा रज्जं, पत्वा सङ्घयनासितो;

तस्मिंयेव दिने भेरिं, चरापेत्वा तदा तु सा.

.

अत्तनो सामिकस्सदा, छत्तग्गाहकजन्तुनो;

छत्तग्गाहकवापिं सो, कत्वा संवच्छरे मतो.

.

अथ मच्चो महापञ्ञो, सहायो तस्स तं मतं;

अन्तोवत्थुम्हि झापेत्वा, वीहिचोरं महाबलं.

.

रज्जयोग्गोति चिन्तेत्वा, कत्वा तं भूपतिं रहो;

अन्तोयेव निवासेत्वा, राजा रोगातुरो इति.

.

यसं रज्जं विचारेसि, छणे पत्ते महाजना;

राजा चे अत्थि अम्हेहि, सद्धिं मेतूति घोसयुं.

.

तं सुत्वा नरपालो सो, सब्बलङ्कारमण्डितो;

समानंते महानागे, नेसयोग्गा ममा’तिसो.

.

दाट्ठाधातुघरठाने, सुवा नागं समादिसि;

रञ्ञो आणाति वुत्ते सो, अगा आरुय्ह तं पुरं.

.

कत्वा पदक्खिणं गन्त्वा, पाचिनद्वारतो बहि;

पठमे चेतियठाने, धातुनागं समप्पयि.

१०.

महाचेतित्तये हत्थि-पाकारे’कासि तोरणं;

मित्तसेनो बहुं पुञ्ञं, कत्वा वस्सेन सो चुतो.

११.

मित्तसेनं रणे हन्त्वा, दमिळो पण्डुनामको;

आगतो परतीरम्हा, लङ्कारज्जमकारयि.

१२.

जना कुलीना सब्बेपि, रोहणं समुपागता;

ओरगङ्गाय इस्सेरं, दमिळा एव कप्पयुं.

१३.

ये सुभस्स बलट्ठस्स, भीतामोरियवंसजा;

बलायित्वा नरावासं, कप्पयिंसु तहिं तहिं.

१४.

तेसमञ्ञतमो नन्दि-वापि गामे कुटिम्बको;

धातुसेनव्हयो आसि, दाठानामो च तं सुतो.

१५.

गामे अम्बिलयागुम्हि, वसं पुत्ते दुवे लभि;

धातुसेनं सिलातिस्स-बोधिंच सम्पजातिके.

१६.

मातुसो दरियो तेसं, सद्धो पब्बज्ज वत्तति;

दीघसन्दकतावासे, धातुसेनापि माणवो.

१७.

सन्तिके तस्स पब्बज्ज-रुक्खमूलम्हि एकदा;

सज्झायति पविस्सित्थ, मेघो नागोतुपस्सिय.

१८.

परिक्खिपित्वा भोगेहि, छादयित्वा फणेन च;

पोत्थकञ्च कुमारञ्च, रक्खितं पस्सि मातुलो.

१९.

सीसे आकिरि सङ्कारं, तस्स रुट्ठो परोयति;

तस्मिं चित्तं न दूसेसि, तम्पि दिस्वान मातुलो.

२०.

उत्तमो वत’यं सत्तो, राजा हेस्सति निच्छयं;

रक्खितब्बो’ति आदाय, तं विहारमुपागतो.

२१.

गोणिसादि विहारे’यं, कत्तब्बो नीतिमा इति;

सिक्खापेसि कुमारं तं, पण्डुको तं विजानिय.

२२.

गण्हथेतन्तिपेसेसि, सेवके तस्सारत्तियं;

दिस्वान सुपिनं थेरो, नीहरित्थ कुमारकं.

२३.

तस्मिं निक्खन्तमत्तम्हि, सेवकं परिवारिय;

परिवेणे न पस्सिंसु, ततो निक्खम्म ते उभो.

२४.

दक्खिणस्मिं दिसाभागे, गोण नामं महानदिं;

पत्वा सम्पुण्णमट्ठंसु, गन्तुकामापि वेगसा.

२५.

यथा नदियं वारेति, अम्हे तं त्वम्पि वारय;

वापिंगहेत्वा एत्थे’ति, वत्वा थेरो तदा नदिं.

२६.

ओतरित्थकुमारेन, सद्धिं दिस्वान ते उभो;

नागराजा तदा एको, पिट्ठिं पादासि तेन सो.

२७.

उत्तरित्वा कुमारं तं, नेत्वा पच्चन्तमावसं;

लद्धा खीरोदनं सुत्वा, सेसं पत्तेन तस्स’दा.

२८.

चित्तकारेन थेरम्हि, भत्तं पक्खिप्प भूमियं;

भुञ्जि थेरोपि तं जानि, भुञ्ज ते यं महिं इति.

२९.

पण्डुराजापि कत्वान, रज्जं वस्सम्हि पञ्चमे;

चुतो पुत्तो पिपारिन्दो, ततियो तस्स भातुको.

३०.

कणिट्ठो खुद्दपारिन्दो, कुब्बं रज्जं महामहिं;

धातुसेनानुगे सब्बे, विहेठेसि महाजने.

३१.

सङ्गहेत्वा जने साधु-सेनो युज्जित्थ राजिना;

सो सोळसहि वस्सेहि, पुञ्ञपापकरोमतो.

३२.

निरितरो ततो आसि, राजामासद्वयेन तं;

धातुसेनो विनासेसि, तेन कत्वा महाहवं.

३३.

हते तस्मिं महीपाले, दाठियो दमिळो ततो;

राजा वस्सत्थ ये हुत्वा, धातुसेनहतोततो.

३४.

पिट्ठियो दमिळो सत्त-मासेन निधनं गतो;

धातुसेनेन युज्झित्वा, वंसो पच्छिज्जि दामिळो.

३५.

अथा’सि राजालङ्कायं, धातुसेनो इराधिपो;

भातरा सह दीपम्हि, दमिळे दीपघातके.

३६.

उपायेहि अनेकेयि, एकवीसप्पमाणके;

खन्धवारे निवेसेत्वा, कत्वा युद्धमसेसतो.

३७.

सोधेत्वा मेदिनिं साधु, कत्वा च सुखितंजनं;

सासनञ्च यथाठाने, ठपेसि परनासितं.

३८.

दमिळे ये’नुवत्तिंसु, कुलीना कुलगामवा;

ते मं वा सासनं वा नो, रक्खिंसू’ति पकुप्पिय.

३९.

तेसं गामे गहेत्वान, गामे स्वाकासिरक्खके;

रोहणा’गम्म ते सब्बे, कुलीना तमुपट्ठहुं.

४०.

तेसं सक्कारसम्मानं, यथायोगमकासि सो;

अमच्चे अत्तनो दुक्ख-सहायेचा’भि तोसयि.

४१.

बन्धापेत्वा महागङ्गं, केदारे’का थिरोदके;

महापाळम्हि भिक्खूनं, सालिभत्तञ्च दापयि.

४२.

पङ्गुरोगा तुरट्टानं, सालायोकासि बुद्धिमा;

काळवापिंच गण्हित्वा, बन्धि गोणं महानदिं.

४३.

महाविहारं कत्वान, पन्तियुत्तमनाकुलं;

तथा बोधिघरञ्चेव, दस्सनेय्य मकारयि.

४४.

भिक्खवो परितोसेत्वा, पच्चयेहि चतूहिपि;

धम्मासोको’व सोकासि, सङ्गहं पिटकत्तये.

४५.

अट्ठारसविहारे च, थेरियान मकारयि;

सम्पन्नभोगे दीपम्हि, अट्ठारस च वापियो.

४६.

काळवापी विहारो च, कोटिपस्सावनामको;

दक्खिण गिरिनामो च, विहारो वड्ढमानको.

४७.

पण्णवल्लकभूतो च, भल्लातकसनामको;

पासाणसिन्ने देसम्हि, धातुसेनो च पब्बतो.

४८.

मं गनो थूपविट्ठि च, धातुसेनोपि उत्तरे;

पाचिन कम्बविट्ठि च, तथा अन्तरमे गिरि.

४९.

अन्ताळि धातुसेनो च, कस्सपिट्ठिक पुब्बको;

रोहणेदायगामो च, सालवाणो विभीसनो.

५०.

विहारो भल्लिवाणो च, अट्ठारसनरुत्तमो;

पादूलकं हम्बलट्ठि, महादत्थादिवापि यो.

५१.

खुद्दके च विहारेसो, अट्ठारसनरुत्तमो;

वापीयो च तथाकत्वा, तेसमेव तु दापयि.

५२.

पञ्चवीसति हत्थञ्च, मयूरपरिवेणकं;

हरित्वा’कासिपासाद-मेकवीसति हत्थकं.

५३.

कुमारसेनस्स’पेत्वा, पुब्बभोगं विसोधयि;

काळवापिम्मिभागद्धं, खेत्तानञ्च सतद्वयं.

५४.

लोह पासदके जिण्णे, नवकम्ममकारयि;

महाथूपेसु छत्तानि, तीसु जिण्णानि कारयि.

५५.

देवानंपियतिस्सेन, कतं बोधिमहं विय;

सिन्हानपूजं बोधिस्स, वरबोधिस्स कारयि.

५६.

धावना लोभनावायो, तत्थ पूजेसि सोळस;

अलङ्कारं मुनिन्दस्स, अभिसेकञ्च कारयि.

५७.

महाबोधि पतिट्ठाना, ओरं लङ्काय भूमिपा;

याव द्वादसमं वस्सं, बोधिपूजमकारयुं.

५८.

महामहिन्दत्थेरस्स , कारेत्वा पटिबिम्बकं;

थेरस्सा’लाहनं नेत्वा, कातुं पूजं महारहं.

५९.

दत्वा सहस्सं दीपेतुं, दीपवंसं समादिसि;

ठितानं तत्थ भिक्खूनं, दातुञ्चाणापयिगुळं.

६०.

भिक्खुस्स अत्तनो सीसे, सङ्कारोकिरणं सरं;

लाभं नादासि वुत्थस्स, परिवेणस्स अत्तनो.

६१.

फातिकम्मं बहुं’कासि, विहारे अभयुत्तरे;

सिलासत्थुस्स कारेसि, मन्दिरञ्च समण्डपं.

६२.

बुद्ध दासकतेनेत्ते, नट्ठे’नग्घमणि द्वयं;

अकासि नेत्तं सत्थुस्स, रंसि चूळामणिंतथा.

६३.

मणिहि घननीलेहि, केसा वत्तं सुमुत्तमं;

हेमपट्टं तथेवुण्ण-लोमं सोवण्ण चीवरं.

६४.

पादजालं सुवण्णस्स, पदुमं दीपमुत्तमं;

नानारागम्बरं तत्थ, पूजयित्थ असंखियं.

६५.

अकासि पटिमा गेहे, बहुमङ्गलचेतिये;

बोधिसत्ते तथा’कासि, काळसेलस्स सत्थुनो.

६६.

उपसुम्भव्हयस्सापि, लोकनाथस्स कारयि;

रंसीचूळामणिञ्चेव, अभिसेकव्हयस्स च.

६७.

बुद्धबिम्बस्स कारेसि, पुब्बे वुत्तं पिळन्धनं;

वामपस्सम्हि बोधिस्स, बोधिसत्तघरं तथा.

६८.

मेत्तेय्यस्स च कारेसि, सब्बं राजपिळन्धनं;

समन्ता योजने तस्स, तदा रक्खञ्च योजयि.

६९.

कारापेसि विहारेसु, धातुराजव्हपन्तियो;

तथा सतसहस्सेन, महाबोधिघरं वरं.

७०.

थूपारमम्हि थूपस्स, पूजं जिण्णविसोधनं;

दाठा धातुघरेचापि, जिण्णस्स पटिसङ्खरं.

७१.

दाठाधातुकरुण्डञ्च, रंसिञ्च घनकोट्टिमं;

महग्घमनिसंकिण्णं, सुवण्ण पदुमानि च.

७२.

दाठाधातुम्हि पूजेसि, पूजाचाका असङ्खिया;

चीवरादीनि दापेसि, भिक्खूनं दीपवासिनं.

७३.

कारापेत्वा विहारेसु, नवकम्मं तहिं तहिं;

पाकारे च घरेत्वा’का, सुधाकम्मं मनोहरं.

७४.

महाचेतित्तये कत्वा, सुधाकम्मं महारहं;

सुवण्णछत्तं कारेसि, तथा वजिरचुम्बटं.

७५.

महाविहारे पापेन, महासेनेन नासिते;

वसिसुं धम्मरुचिका, भिक्खू चेतियपब्बते.

७६.

कत्वा अम्बत्थलं थेर-वादानं दातु कामको;

याचितो तेहि तेसं’व, अदासि धरणी पति.

७७.

दातु पठाननावञ्च, कारेत्वा कंसलोहजं;

दानवट्टं पवत्तेसि, अम्बणेभि द्विपञ्चहि.

७८.

अन्तो बहि च कारेत्वा, नगरस्स जिनालये;

पटिमायो च पूजेसि, धम्मासोकसमो’समो.

७९.

तस्स पुञ्ञानि सब्बानि, वत्थु पटिपदं नरो;

को हि नाम समत्थोति, मुखमत्तं निदस्सितं.

८०.

तस्स पुत्तदुवे आसुं, कस्सपो भिन्नमातिको;

समानमातिको चेव, मोग्गल्लानो महब्बलो.

८१.

तथा पाणसमा एका, दुहिता च मनोरमा;

भागिनेय्यस्स पादासि, सेनापच्चञ्च तञ्च सो.

८२.

विना दोसेन ताळेसि, कसायूरुसु सो’पितं;

राजा दिस्वान दुहितु-वत्थं लोहितमक्खितं.

८३.

ञत्वा तं मातरं तस्स, नग्गं झपेसि कुज्झिय;

ततोप्पभुतिसो बद्ध-वेरो सङ्गम्म कस्सपं.

८४.

रज्जे नेतं पलोभेत्वा, भिन्दित्वा पितुअन्तरे;

सङ्गहेत्वा जनं जव-गाहं गाहापयी पतिं.

८५.

उस्सापेसि ततो छत्तं, कस्सपो पितुपक्खिये;

विनासेत्वा जने लद्ध-सब्बपापसहायको.

८६.

मोग्गल्लानो ततो तेन,

कातुकामो महाहवं;

अलद्ध बलताय’गा,

जम्बुदीप बलत्थिको.

८७.

महारज्ज विनासेन, वियोगेन च सूनुनो;

बद्धनागारवासेन, दुक्खितम्पि दुराधिपं.

८८.

दुक्खापेतुमपञ्ञोसो, आह कस्सपराजकं;

निधि राजकुलेराज-गुत्त ते पितरा इति.

८९.

ने’ति गुत्ते न जानासि, चित्तमेतस्स भूमिप;

मोग्गल्लानस्स कापेति, निधिंसोति तदब्रूवि.

९०.

सुत्वा तं कुपितो दूते, पाहेसी पितुसन्तिकं;

आचिक्खतु निधिठान-मिति वत्वा नराधमो.

९१.

मारेतु अम्हे पापस्स, तस्सुपायो’ति चिन्तिय;

तुण्ही अहोसि ते गन्त्वा, राजकस्स निवेदयुं.

९२.

ततो’तीव पकुप्पित्वा, पेसयित्थ पुनप्पुनं;

साधु दिस्वा सहायम्मे, न्हत्वान काळवापियं.

९३.

परिस्सामीति चिन्तेत्वा, आह दूते सचे ममं;

काळवापिंसमापेति, सक्का ञातुन्ति ते गता.

९४.

रञ्ञो आहंसु राजापि, तुट्ठहट्ठो धनत्थिको;

पेसेसि दूते दत्वान, रथं जिण्णेन वाजिना.

९५.

एवं गच्छति भूपाले, पाजेन्तो रथिको रथं;

खादन्तो लाजमस्सापि, किञ्चि मत्तं अदासि सो.

९६.

तं खादित्वा पसीदित्वा, तस्मिं पाणमदा तदा;

मोग्गल्लानस्स तं कातुं, सङ्गहं द्वारनायकं.

९७.

एवं सम्पत्तियो नाम, चला विज्जुल्लतोपमा;

तस्मा तासु पमज्जेय्य, को हि नाम सचेतनो.

९८.

राजा एतीतिसुत्वान, थेरो सो तस्स सोह दो;

लद्धा मासोदनं मंसं, साणुणञ्च वरं सरं.

९९.

राजा रोचेति एतन्ति, गोपयित्वा उपाविसि;

गन्त्वा राजापि वन्दित्वा, एकमन्तमुपाविसी.

१००.

एवं निसिन्ना सम्पत्त-रज्जा विय उभोपि ते;

अञ्ञमञ्ञा’भिलापेन, निब्बापेसुं महादरं.

१०१.

भोजयित्वान तं थेरो, ओवदित्वा अनेकधा;

अप्पमादे नियोजेसि, दस्सेत्वा लोकधम्मतं.

१०२.

ततो वापी मुपगम्म, ओग्गय्हित्वा यथा सुखं;

न्हयित्वा पिवित्वा च, आहेवं राजसेवके.

१०३.

एत्तकं मे धनं भो’ति, सुत्वा तं राजसेवका;

आपरित्वा पुरंरञ्ञो, निवेदेसुं निरिस्सरो.

१०४.

धनं रक्खति पुत्तस्स, दीपे भिन्दति मानुसे;

जीवन्तो’यंती कुज्झित्वा, आणापेसि चमूपतिं.

१०५.

मारेहि पितरं मेति, दिट्ठा पिट्ठीति वेरिनो;

हट्ठतुट्ठो तिरुट्ठोसो, सब्बालङ्करमण्डितो.

१०६.

राजानमुपसङ्कम्म, पुरतो च’स्स चङ्कमि;

राजादिस्वा च चिन्तेसि, पापियो’यं मतं मम.

१०७.

कायं विय दुक्खापेत्वा, नरकं हेतु मिच्छति;

रोसुप्पादेन तस्सेव, किंपुरेमि मनोरथं.

१०८.

इति मेत्तायमानो तं, आह सेनापतिं पति;

मोग्गल्लाने त्वयिचेव, एकचित्तो अहं इति.

१०९.

हसंचालेसि सीसंसो, दिस्वा तं जानिभूपति;

‘‘नून मारेति अज्जा’’ति, तदा साहसिकोपि सो.

११०.

नग्गं कत्वान राजानं, ससङ्खलिक बन्धनं;

पुरत्थाभिमुखं कत्वा, अन्तोबन्धिय भित्तियं.

१११.

मत्तिकाय विलिम्पेसि, एवं दिस्वापि पण्डितो;

को हि रज्जेय्य भोगेसु, जीवितेपि यसेपि वा.

११२.

धातुसेनो नरिन्दो सो, एवं पुत्तहतो गतो;

अट्ठारसहि वस्सेहि, देवराजस्स सन्तिकं.

११३.

काळवापी मयं राजा, कारापेन्तो समाहितं;

पस्सित्वा भिक्खुमेतन्तु, वुट्ठापेतुं समाधितो.

११४.

असक्कोन्तो खिपापेसि, पंसुं भिक्खुस्स मत्थके;

सन्धिट्ठिको विपाकोयं, तस्स कम्मस्स दीपितो.

११५.

दसापिते राजवरा सभोगा,

उपागमुं मच्चुमुखं सभोवा;

अनिच्चतं भोगवतो धने च,

दिस्वा सपञ्ञो विभवं इच्छे.

सुजनप्पसादसंवेगत्थाय कते महावंसे

दसराजको नाम

अट्ठतिंसतिएमा परिच्छेदो.