📜

एकूनचत्तालीसतिम परिच्छेद

राजद्वयदीपनो

.

ततो कस्सपनामो सो, पापको नरपालको;

अस्स गो पञ्चसूदञ्च, पेसयित्वान भातिकं.

.

मारापेतुं असक्कोन्तो, भीतो सीहगिरिं गतो;

दुरारोहं मनुस्सेहि, सोधापेत्वा समन्ततो.

.

पाकारेन परिक्खिप्प, सीहाकारेन कारयि;

तत्थ निस्सेणि गेहानि, तेन तं नामको अहू.

.

संहरित्वा धनं तत्थ, निदहित्वा सुगोपितं;

अत्तनो निहितानं सो, रक्खं दत्वा तहिं तहिं.

.

कत्वा राजघरं तत्थ, दस्सनेय्यं मनोरमं;

दुतियालकमन्दंव, कुवेरोव तहिं वसि.

.

मिगारो नाम कारेसि, सेनापति सनामकं;

परिवेणं तथागेह-मभिसेकजिनिस्स च.

.

तस्साभिसेकं याचित्वा, सिलासम्बुद्धतो’धिरं;

अलद्धासामि नो रज्जे, जानिस्सामीति सण्ठहि.

.

हुत्वा विप्पटिसारी सो, अत्तना कतकम्मना;

मुच्चिस्सामि कतं नु’ति, पुञ्ञं कासि अनप्पकं.

.

महा वत्थुनि कारेसि, द्वारेसु नगरस्स सो;

अम्बुय्याने च कारेसि, दीपे योजन योजने.

१०.

इस्सरसमणारामं, कारेत्वा पुब्बवत्थुतो;

अधिकं भोगगामे च, अधिकं तस्स दापयि.

११.

बोधि उप्पलवण्णा च, तस्सासुं धीतरो दुवे;

विहारस्स’स्स कारेसि, नामं तासञ्च अत्तनो.

१२.

देन्ते तस्मिं न इच्छिंसु, समणा थेरवादिनो;

‘‘पितुघातिस्स कम्म’’न्ति, लोकगारय्ह भीरुनो.

१३.

दातुकामोस तेसं’व, सम्बुद्ध पटिमाय’दा;

भिक्खवे अधिवासेसुं, भोगो नो सत्थुनो इति.

१४.

कथा निय्यन्ति उय्याने, समीपे पब्बतस्स सो;

कारापेसि विहारं सो, तेसं नामो ततो अहु.

१५.

अदा धम्मरुचिनं तं, सम्पत्त चतुपच्चयं;

विहारञ्चेव उय्यानं, दिसाभागम्हि उत्तरे.

१६.

भत्तं सनीरपक्कं सो, भुञ्जित्वा दिन्नमित्थिया;

सप्पियुत्तं मनुञ्ञेहि, सूपेहि अभिसङ्खतं.

१७.

मनुञ्ञमिदमय्यानं, दस्समेवन्ति तादिसं;

भत्तं पादासि भिक्खूनं, सब्बेसञ्च सचीवरं.

१८.

उपोसथमधिट्ठासि, अप्पमञ्ञञ्च भावयि,

समादियि धुतङ्गे च, लिखापेसि च पोत्थके.

१९.

पटिमादान सालादिं, कारापेसि अनप्पकं;

भितो सो परलोकम्हा, मोग्गल्लाना च वत्तति.

२०.

ततो अट्ठारसे वस्से, मोग्गल्लानो महाभटो;

आदेसेन निगण्ठानं, द्वादसग्गसहाय वा.

२१.

जम्बुदीपा इधागम्म, देसे अम्बट्ठकोलके;

कुळारी नामे बन्धित्थ, विहारे बलसञ्चयं.

२२.

राजा सुत्वा गहेत्वा तं, भञ्जिस्सामिति निक्खमि;

नेमित्तेहि न सक्काति, वदन्तेपि महाबलो.

२३.

मोग्गल्लानोपि सन्नद्ध बलो सूरसहाय वा;

गच्छन्तो सुरसङ्गामं, देवो विय सुजम्पति.

२४.

अञ्ञमञ्ञं उपागम्म, भिन्नवेलाव सागरा;

आरभिंसु महायुद्धं, बलकाया उभोपि ते.

२५.

कस्सपो पुरतो दिस्वा, महन्तं कद्दमासयं;

गन्तुमञ्ञेन मग्गेन, परिवत्तेसि दन्तिनं.

२६.

दिस्वा तं सामिकोनो’यं, पलायति भणे इति;

बलकायो पभिज्जित्थ, ‘‘दिट्ठं पिठ’’न्ति घोसयुं.

२७.

मोग्गलान बलाराजा, छेत्वा निकरणेन सो;

सीसं उक्खिपिया’कासं, छुरिकं कोसियं खिपि.

२८.

कत्वा’ळाहन किच्चं सो, तस्स कम्मे पसीदिय;

सब्बंसो धनमादाय, आगञ्छि नगरं वरं.

२९.

भिक्खू सुत्वा पवत्तिं तं, सुनिवत्था सुपारुता;

सम्मज्जित्वा विहारञ्च, अट्ठंसु पटिपाटिया.

३०.

महामेघवनं पत्वा, देवराजाव नन्दनं;

महासेन निवत्तेत्वा, हत्थिपाकारतो बहि.

३१.

उपसङ्कम्म वन्दित्वा, सङ्घे तस्मिं पसीदिय;

छत्तत्तेन सङ्घं पूजेसि, सङ्घो तस्सेव तं अदा.

३२.

तं ठानं छत्तवड्ढीति, वोहरिंसु तहिं कतं;

परिवेणम्पि तं नामं, अहोसि पुरमागतो.

३३.

विहारे द्वेपि गन्त्वान, सङ्घं तत्था’भिवन्दिय;

पापुणित्वा महारज्जं, लोकं धम्मेन पालयि.

३४.

कुद्धो नीहरि दाठंसो, घातकं पितुनो मम;

अनुवत्तित्वा मच्चाति, तेन रक्खस नाम वा.

३५.

अतिरेकसहस्सं सो, अमच्चानं विनासयि;

कण्णनासादि छेदेसि, पब्बाजेसि तथा बहू.

३६.

ततो सुत्वान सद्धम्म-मुपसन्नो सुमानसो;

महादानं पवत्तेसि, मेघो विय महीतले.

३७.

फुस्सपुण्णमीयं दान-मनुवस्सं पवत्तयि;

ततो पट्ठाय तं दानं, दीपे अज्जापि वत्तति.

३८.

सोपि सारथिको लाज-दायको पितुराजिनो;

आनेत्वा पितुसन्दे सं, मोग्गल्लानस्स दस्सयि.

३९.

तं दिस्वा परिदेवित्वा, पितुनो पेम मत्तनी;

वण्णेत्वा तस्स पादासि, द्वारनायकतं विभू.

४०.

सेनापति मिगारोहि, निवेदेत्वा यथा विधिं;

अभिसेक जिनस्सा’का, अभिसेकं यथारुचिं.

४१.

सीहा’चले दळ्हनामं, दाठा कोण्डञ्ञकम्पि च;

विहारं धम्मरुचिनं, सागलिनञ्च दापयि.

४२.

पब्बतन्तु विहारंसो, कत्वा थेरस्स दापयि;

महानामसनामस्स, दीघसण्ड विहारके.

४३.

राजिनिनामकञ्चेव, कत्वा भिक्खुनुपस्सयं;

अदा सागलिकानं सो, भिक्खुनीनं महामति.

४४.

लम्बकण्णकगोत्तोपि, दाठा पभुति नामको;

कस्सपस्स उपठाने, कोचि निब्बिन्न मानसो.

४५.

गन्ता मे रेलियं वग्गं,

वासं तत्थेव कप्पयि;

अहोसि पुत्तो तस्सेको,

सिलाका लोति पिस्सुतो.

४६.

सोपि कस्सपतो भीतो, ञातकेन सह’त्तनो;

मोग्गल्लानेन गन्त्वान, जम्बुदीपतलं इतो.

४७.

बोधिपण्डविहारम्पि, पब्बज्जं समुपागतो;

करोन्तो सङ्घकिच्चानि, सादरो सो सुपेसलो.

४८.

अम्मं सङ्घस्स पादासि, सङ्घो तस्मिं पसीदिय;

आह’म्ब सामणेरो’ति, तेन तं नामको अहु.

४९.

सो केसधातुवंसम्हि, वुत्तेन विधिना ततो;

केसधातुं लभित्वान, तस्स रज्जे इधा’नयि.

५०.

तस्स कत्वान सक्कारं, गहेत्वा केस धातुयो;

महग्घे निदहित्वान, करण्डे फलिकुम्भव्हे.

५१.

दीपङ्करस्स नाथस्स, पटिमाय घरे वरे;

वड्ढेत्वा परिहारेन, महापूजं पवत्तयि.

५२.

मातुलं भरियञ्च’स्स, कत्वा सोवण्णयं तहिं;

ठपेसि पटिमायो च, अस्स बिम्बञ्च चारुकं.

५३.

केसधातुकरण्डञ्च , छत्तं रतनमण्डपं;

सावकग्गयुंगं वाळ-बीजनिञ्च सकारयि.

५४.

परिहारञ्च तस्स’दा, राजा अधिकमत्तनो;

सिलाकाळ मसिग्गाहं, कत्वा रक्खाय योजयि.

५५.

असिग्गाहसिलाकाळो, इति तेना’सि विस्सुतो;

भगिनिञ्च’स्स पादासि, सद्धिं भोगेन भूमिपो.

५६.

वुत्तो’यमति सङ्खेपो, वित्थारो पन सब्बसो;

केसधातुकवंसम्हा, गहेतब्बो विभाविना.

५७.

बन्धित्वा सागरा रक्खं, दीपञ्च कासिनिब्भयं;

धम्मकम्मन सोधेसि, सधम्मं जिनसासनं.

५८.

सेनापतिस नामं’का, पधानघर मुत्तरो;

कत्वा’ट्ठारसमे वस्से, सो पुञ्ञानि खयं गतो.

५९.

कस्सपतो जितो अतिबलि पुञ्ञक्खये सङ्खते;

जेतुं नो विसहित्थ मच्चुमुपगं सो येवदासोविय;

तस्मा मच्चुबलं निहच्च सुखिनो हेस्सन्ति मेधाविनो;

निब्बानं परमच्चुतं सिवपदं पत्तब्बमत्तञ्ञुना.

सुजनप्पसाद संवेगत्थाय कते महावंसे

राजद्वयदीपनो नाम

एकूनचत्तालीसतिमो परिच्छेदो.