📜
एकूनचत्तालीसतिम परिच्छेद
राजद्वयदीपनो
ततो कस्सपनामो सो, पापको नरपालको;
अस्स गो पञ्चसूदञ्च, पेसयित्वान भातिकं.
मारापेतुं असक्कोन्तो, भीतो सीहगिरिं गतो;
दुरारोहं मनुस्सेहि, सोधापेत्वा समन्ततो.
पाकारेन परिक्खिप्प, सीहाकारेन कारयि;
तत्थ निस्सेणि गेहानि, तेन तं नामको अहू.
संहरित्वा धनं तत्थ, निदहित्वा सुगोपितं;
अत्तनो निहितानं सो, रक्खं दत्वा तहिं तहिं.
कत्वा राजघरं तत्थ, दस्सनेय्यं मनोरमं;
दुतियालकमन्दंव, कुवेरोव तहिं वसि.
मिगारो नाम कारेसि, सेनापति सनामकं;
परिवेणं तथागेह-मभिसेकजिनिस्स च.
तस्साभिसेकं याचित्वा, सिलासम्बुद्धतो’धिरं;
अलद्धासामि नो रज्जे, जानिस्सामीति सण्ठहि.
हुत्वा विप्पटिसारी सो, अत्तना कतकम्मना;
मुच्चिस्सामि कतं नु’ति, पुञ्ञं कासि अनप्पकं.
महा ¶ वत्थुनि कारेसि, द्वारेसु नगरस्स सो;
अम्बुय्याने च कारेसि, दीपे योजन योजने.
इस्सरसमणारामं, कारेत्वा पुब्बवत्थुतो;
अधिकं भोगगामे च, अधिकं तस्स दापयि.
बोधि उप्पलवण्णा च, तस्सासुं धीतरो दुवे;
विहारस्स’स्स कारेसि, नामं तासञ्च अत्तनो.
देन्ते तस्मिं न इच्छिंसु, समणा थेरवादिनो;
‘‘पितुघातिस्स कम्म’’न्ति, लोकगारय्ह भीरुनो.
दातुकामोस तेसं’व, सम्बुद्ध पटिमाय’दा;
भिक्खवे अधिवासेसुं, भोगो नो सत्थुनो इति.
कथा निय्यन्ति उय्याने, समीपे पब्बतस्स सो;
कारापेसि विहारं सो, तेसं नामो ततो अहु.
अदा धम्मरुचिनं तं, सम्पत्त चतुपच्चयं;
विहारञ्चेव उय्यानं, दिसाभागम्हि उत्तरे.
भत्तं सनीरपक्कं सो, भुञ्जित्वा दिन्नमित्थिया;
सप्पियुत्तं मनुञ्ञेहि, सूपेहि अभिसङ्खतं.
मनुञ्ञमिदमय्यानं, दस्समेवन्ति तादिसं;
भत्तं पादासि भिक्खूनं, सब्बेसञ्च सचीवरं.
उपोसथमधिट्ठासि, अप्पमञ्ञञ्च भावयि,
समादियि धुतङ्गे च, लिखापेसि च पोत्थके.
पटिमादान सालादिं, कारापेसि अनप्पकं;
भितो सो परलोकम्हा, मोग्गल्लाना च वत्तति.
ततो अट्ठारसे वस्से, मोग्गल्लानो महाभटो;
आदेसेन निगण्ठानं, द्वादसग्गसहाय वा.
जम्बुदीपा इधागम्म, देसे अम्बट्ठकोलके;
कुळारी नामे बन्धित्थ, विहारे बलसञ्चयं.
राजा सुत्वा गहेत्वा तं, भञ्जिस्सामिति निक्खमि;
नेमित्तेहि न सक्काति, वदन्तेपि महाबलो.
मोग्गल्लानोपि सन्नद्ध बलो सूरसहाय वा;
गच्छन्तो सुरसङ्गामं, देवो विय सुजम्पति.
अञ्ञमञ्ञं ¶ उपागम्म, भिन्नवेलाव सागरा;
आरभिंसु महायुद्धं, बलकाया उभोपि ते.
कस्सपो पुरतो दिस्वा, महन्तं कद्दमासयं;
गन्तुमञ्ञेन मग्गेन, परिवत्तेसि दन्तिनं.
दिस्वा तं सामिकोनो’यं, पलायति भणे इति;
बलकायो पभिज्जित्थ, ‘‘दिट्ठं पिठ’’न्ति घोसयुं.
मोग्गलान बलाराजा, छेत्वा निकरणेन सो;
सीसं उक्खिपिया’कासं, छुरिकं कोसियं खिपि.
कत्वा’ळाहन किच्चं सो, तस्स कम्मे पसीदिय;
सब्बंसो धनमादाय, आगञ्छि नगरं वरं.
भिक्खू सुत्वा पवत्तिं तं, सुनिवत्था सुपारुता;
सम्मज्जित्वा विहारञ्च, अट्ठंसु पटिपाटिया.
महामेघवनं पत्वा, देवराजाव नन्दनं;
महासेन निवत्तेत्वा, हत्थिपाकारतो बहि.
उपसङ्कम्म वन्दित्वा, सङ्घे तस्मिं पसीदिय;
छत्तत्तेन सङ्घं पूजेसि, सङ्घो तस्सेव तं अदा.
तं ठानं छत्तवड्ढीति, वोहरिंसु तहिं कतं;
परिवेणम्पि तं नामं, अहोसि पुरमागतो.
विहारे द्वेपि गन्त्वान, सङ्घं तत्था’भिवन्दिय;
पापुणित्वा महारज्जं, लोकं धम्मेन पालयि.
कुद्धो नीहरि दाठंसो, घातकं पितुनो मम;
अनुवत्तित्वा मच्चाति, तेन रक्खस नाम वा.
अतिरेकसहस्सं सो, अमच्चानं विनासयि;
कण्णनासादि छेदेसि, पब्बाजेसि तथा बहू.
ततो सुत्वान सद्धम्म-मुपसन्नो सुमानसो;
महादानं पवत्तेसि, मेघो विय महीतले.
फुस्सपुण्णमीयं दान-मनुवस्सं पवत्तयि;
ततो पट्ठाय तं दानं, दीपे अज्जापि वत्तति.
सोपि सारथिको लाज-दायको पितुराजिनो;
आनेत्वा पितुसन्दे सं, मोग्गल्लानस्स दस्सयि.
तं ¶ दिस्वा परिदेवित्वा, पितुनो पेम मत्तनी;
वण्णेत्वा तस्स पादासि, द्वारनायकतं विभू.
सेनापति मिगारोहि, निवेदेत्वा यथा विधिं;
अभिसेक जिनस्सा’का, अभिसेकं यथारुचिं.
सीहा’चले दळ्हनामं, दाठा कोण्डञ्ञकम्पि च;
विहारं धम्मरुचिनं, सागलिनञ्च दापयि.
पब्बतन्तु विहारंसो, कत्वा थेरस्स दापयि;
महानामसनामस्स, दीघसण्ड विहारके.
राजिनिनामकञ्चेव, कत्वा भिक्खुनुपस्सयं;
अदा सागलिकानं सो, भिक्खुनीनं महामति.
लम्बकण्णकगोत्तोपि, दाठा पभुति नामको;
कस्सपस्स उपठाने, कोचि निब्बिन्न मानसो.
गन्ता मे रेलियं वग्गं,
वासं तत्थेव कप्पयि;
अहोसि पुत्तो तस्सेको,
सिलाका लोति पिस्सुतो.
सोपि कस्सपतो भीतो, ञातकेन सह’त्तनो;
मोग्गल्लानेन गन्त्वान, जम्बुदीपतलं इतो.
बोधिपण्डविहारम्पि, पब्बज्जं समुपागतो;
करोन्तो सङ्घकिच्चानि, सादरो सो सुपेसलो.
अम्मं सङ्घस्स पादासि, सङ्घो तस्मिं पसीदिय;
आह’म्ब सामणेरो’ति, तेन तं नामको अहु.
सो केसधातुवंसम्हि, वुत्तेन विधिना ततो;
केसधातुं लभित्वान, तस्स रज्जे इधा’नयि.
तस्स कत्वान सक्कारं, गहेत्वा केस धातुयो;
महग्घे निदहित्वान, करण्डे फलिकुम्भव्हे.
दीपङ्करस्स नाथस्स, पटिमाय घरे वरे;
वड्ढेत्वा परिहारेन, महापूजं पवत्तयि.
मातुलं भरियञ्च’स्स, कत्वा सोवण्णयं तहिं;
ठपेसि पटिमायो च, अस्स बिम्बञ्च चारुकं.
केसधातुकरण्डञ्च ¶ , छत्तं रतनमण्डपं;
सावकग्गयुंगं वाळ-बीजनिञ्च सकारयि.
परिहारञ्च तस्स’दा, राजा अधिकमत्तनो;
सिलाकाळ मसिग्गाहं, कत्वा रक्खाय योजयि.
असिग्गाहसिलाकाळो, इति तेना’सि विस्सुतो;
भगिनिञ्च’स्स पादासि, सद्धिं भोगेन भूमिपो.
वुत्तो’यमति सङ्खेपो, वित्थारो पन सब्बसो;
केसधातुकवंसम्हा, गहेतब्बो विभाविना.
बन्धित्वा सागरा रक्खं, दीपञ्च कासिनिब्भयं;
धम्मकम्मन सोधेसि, सधम्मं जिनसासनं.
सेनापतिस नामं’का, पधानघर मुत्तरो;
कत्वा’ट्ठारसमे वस्से, सो पुञ्ञानि खयं गतो.
कस्सपतो जितो अतिबलि पुञ्ञक्खये सङ्खते;
जेतुं नो विसहित्थ मच्चुमुपगं सो येवदासोविय;
तस्मा मच्चुबलं निहच्च सुखिनो हेस्सन्ति मेधाविनो;
निब्बानं परमच्चुतं सिवपदं पत्तब्बमत्तञ्ञुना.
सुजनप्पसाद संवेगत्थाय कते महावंसे
राजद्वयदीपनो नाम
एकूनचत्तालीसतिमो परिच्छेदो.